________________
खेसा अभिधानराजेन्द्रः।
लेसा किएहा नीला काऊ, तेऊ पम्हा य सुक्का य॥५३६ ।। मभिधाय कर्मद्रव्यलेश्यामाह-या कर्मद्रव्यलेश्या अग्रेतमदुविहा उ भावलेसा, विसुद्धलेसा तहेव अविशुद्धा।
तुशब्दसम्बन्धात्सा पुनर्नियमात्-अवश्यम्भावात् षडिधा
ज्ञातव्या-अवबोखण्या, कथमित्याह-कृष्णा नीला 'काउ' दुविहा विशुद्धलेसा, उवसमखइया कसायाणं ॥५४०॥
त्ति कापोता 'तेउत्ति, तैजसी पमा च शुक्ना चेति,इह च कअविसुद्धभावलेसा, सा दुविहा नियमसो उ नायब्बा।
मद्रव्यलेश्येति सामान्याविधानेऽपि शरीरनामकर्मद्रव्याण्येव पिजम्मि दोसम्मिश्र, अहिगारो कम्मलेसाए।५४१।। कर्मद्रव्यलेश्या , यदुवं प्रज्ञापनावृत्तिकृता-"योगपरिणामो नो कम्मदव्यलेसा, पोगसा वीससा उ नायव्वा । लेश्या, कथं पुनर्योगपरिणामो लेश्या ?, यस्मात्सयोगिकेवली भावे उदो भणियो, छण्हं लेसाण जीवेसु ॥५४२॥ शुकलेश्यापरिणामेन विहत्यान्तहत्ते शेषे योगनिरोधं कमज्झयणे निक्खेवो,चउको दुविह होइ दव्वम्मि ।
रोति, ततोऽयोगित्वमलेश्यत्वं च प्रामोति । अतोऽवगम्यते
योगपरिणामो लेश्यति । स पुनर्योगः शरीरनामकर्मपरिणमागम नोआगमतो, नोआगमतो य यं तिविहं 1५६३।
तिविशेषः, यस्मादुक्तम्-“कर्म हि कार्मणस्य कार्यमन्येषां जाणगभवियसरीरं, तब्वइरित्तं च पोत्थगाईसुं ।
च शरीराणा" मिति, तस्मादौदारिकादिशरीरयुक्तस्यात्मणझप्पस्साणयणं, नायव्वं भावमझयणं ।।५४४॥ । नो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहार'लेसाणमित्यादिगाथा एकादश, तत्र 'लेसाणं' ति सूत्रत्वा.। कशरीरव्यापाराहतवाग्द्रव्यसमूहसाचिब्याजीवव्यापारो यः मेश्यायाम्,कोऽर्थः? लेश्याशब्दस्य निक्षेपश्चतुर्विधः-नामादि, स वाग्योगः, तथैवौदारिकादिशरीरव्यापाराहृतमनोद्रव्य'दुविहो' इत्यादि प्राग्वत् , यावत् ' सा पुणो दुविह' त्ति, | समूहसाचिव्याज्जीवव्यापारो यः स मनोयोग इति । ततो सा-व्यतिरिकलेश्या पुनर्दिविधा , द्वैविध्यमेवाह-कर्मणि यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतियोग उच्यनोकर्मणि च , तत्र कर्मण्यल्पवक्तव्यैवेति, तामुपेक्ष्य नो- ते, तथैव "लेश्याऽपि" इति । गुरवस्तु व्याचक्षते-कर्मनिस्यकर्मविषयामाह-'नोकमणि-कर्माभावरूपे भवति द्विविधा, । दो-लेश्या, यतः कर्मस्थितिहतवो लेश्याः । यथोक्तम्-"ताः तुः-अवधारणार्थ इति द्विधव । कथमित्याह-जीवानाम्- कृष्णनीलकापो-ततेजसीपमशुक्लनामानः । श्लेष इव वर्णउपयोगलक्षणानाम्, अजीवानां च-तद्विपरीतानाम्, उभयत्र बन्ध-स्य कर्मबन्धस्थितिविधायः ॥१॥" इति, योगपरि लेश्येति प्रक्रमः, अत्र च नोकर्मत्वमुभयोरपि कर्माभावरूप- णामत्वे तु लेश्यानाम् , “जोगा पयडिपएस , ठिइअणुभाग त्वात् सम्बन्धिभेदाच द्विभेदत्वम् । तत्रापि द्विविधा जीवानी | कसायी कुति" ति वचनात्प्रकृतिप्रदेशबन्धहेतुत्वमेव भवति-सातव्या । भवभवसिद्धियाणं' ति मकारस्यालाक्ष-| स्यात् न तु कर्मस्थितिहेतुत्वम् , कर्मनिस्यन्दरूपत्व तु यावणिकत्वात् , सिद्धिशब्दस्य च प्रत्येकमभिसम्बन्धाद, भविष्य- | स्कषायोदयस्तावन्निस्यन्दस्यापि सद्भावात्कर्मस्थितिहेतुतीति भवा-भाविनीत्यर्थः, तादशी सिद्धिर्येषां ते भवसिद्धि- त्वमपि युज्यत एव, अत एवोपशान्तक्षीणमोहयोः कर्मबका-भव्यास्तेषाम् ,अभवसिद्धिकानां-तद्विपरीतानां द्विवि- न्धसद्भावेऽपि न स्थितिसम्भवः, यदुक्तम्-" तं पढमसमये धानामप्युक्तभेदेन प्रक्रमाजीवानां भवति सप्तविधा-सप्त- बद्धं, बीयसमये वेश्य, ततियसमए निजिम्मं " ति, पाहप्रकाराइहापि लेश्यति प्रक्रमः । अत्र च जयसिंहसूरिः कृष्णा- यदि कर्मनिस्यन्दो लेश्या तदा समुच्छिन्नक्रिय शुक्लध्यानं दयः षद सप्तमी संयोगजा,इयं च शरीरच्छायात्मिका परिगृह्य- ध्यायतः कर्मचतुष्टयसद्भावे तन्निस्यन्दसम्भवेन कथं न ते, अन्ये त्वौदारिकौदारिकमिश्रमित्यादिभेदतः सप्तविध- लेश्यासद्भावः ?, उच्यते, नायं नियमो यदुत निस्यन्दवतो त्वेन जीवशरीरस्य तच्छायामेव कृष्णादिवर्णरूपां नो कर्मणि निस्यन्देन सदा भाव्यं, कदाचिन्निस्यन्दवत्स्वपि वस्तुषु तथासप्तविधां जीवद्रव्यलेश्यां मन्यन्ते, तथा-' अजीवकम्मणो विधावस्थायां तदभावदर्शनात् । यच्चोक्तम्- योगिनो दबलेस' त्ति अजीवानां 'कम्मणो' त्ति आर्यत्वानोकर्मणि | योगपरिणामाभावे लेश्यापरिणामाभाव' इति निश्चिनुमःद्रव्यलेश्या अजीवनोकर्मद्रव्यलेश्या , तुशब्दस्येह सम्ब-| योगपरिणाम एव लेश्येति, तदप्यसाधकम् , यतो रश्म्यादयः ग्धात्सा पुनर्देशविधा ज्ञातव्या । चन्द्राणां सूर्याणां च ग्रहा- सूर्याद्यभावे न भवन्ति, न च ते तदुपा एव, यत उक्तम्-"यञ्च मङ्गलादयस्तगणश्च नक्षत्राणि च-कृत्तिकादीनि ताराश्व-प्रकी-|.
चन्द्रप्रभाधत्र, शातं तज्ज्ञातमात्रकम् । प्रभा पुद्रलरूपा यणज्योतींषि ग्रहगणनक्षत्रतारास्तेषाम्, आभरणानि च-एका- तद्धर्मो नोपद्यते ॥१॥" अन्ये त्याहुः-कार्मणशरीरवत्पृबलिप्रभृतीनि आच्छादनानि च-सुवर्णचरितादीनि आदर्शा। थगेव कर्माष्टकारकर्मवर्गणानिष्पन्नानि कर्मलेश्याद्रव्याणीति, पवावर्शका दर्पणास्ते चाभरणाच्छादनादर्शकास्तेषाम् , तथा तत्वं पुनः केवलिनो विदन्ति । इत्युक्ला द्रव्यलेश्या । भावलेमणिश्च-मरकतादिः काकिणिः-चक्रवर्तिरत्नं मणिकाकिण्यो श्यामाह-द्विविधा च भावलेश्या-विशुद्धलेश्या-अकलुषद्रव्य तयोर्यों लेशयति-श्लषयति वात्मनि अननयनानीति लेश्या- संपर्कजात्मपरिणामरूपा, तथैव-अविशुद्धा-इत्यविशुद्धलेअतीव चक्षुराक्षेपिका स्निग्धदीप्तरूपा छाया अजीवद्रव्यलेश्या | श्या । तत्र द्विविधा विशुद्धलेश्या-' उपसमखस्य ' ति सूत्रप्रक्रमानोकर्मणि सातव्या, दशविधेषा । अत्र च चन्द्रादिश- स्वादुपशमक्षयजा, केषां पुनरुपशमक्षयौ ? यतो जायत इयदैस्तद्विमानानि " तात्स्च्यात्तव्यपदेश " इति न्यायेनो- मित्याह-कषायाणाम् . अयमर्थः कषायोपशमजा कषायक्षयच्यन्ते, तेषां च पृथ्वीकायरूपत्वेऽपि स्वकायपरकायश- जात्र, एकान्तविशुद्धिं चाऽऽश्रित्यैवमभिधानम्, अन्यथा हि स्रोपनिपातसम्भवात् , तत्प्रदेशानां केषाश्चिदचेतनत्येना- क्षायौपशमिक्यपि शुक्ला तेजःपभे च विशुद्धलेश्ये सजीवद्रव्यलेश्यात्वं द्रव्यम् , उपलक्षण चात्र दशविधत्व- म्भवत एवेति । अविशुद्धभावलेश्या सेति या प्रागुपमेवंविधद्रव्याणां रजतरूप्यताम्रादीनां बहुतरत्वेन तच्छा- क्षिप्ता द्विविधा-विभेदा ' णियमसा उ' त्ति , पार्षत्वात् याया अपि बहुतरभेदसम्मयात् ! इत्य नोकर्मदव्यलेश्वा-| नियमेन-अवश्यम्भावेन झातव्या, पेम्मि य' ति
lain Education International
For Private & Personal Use Only
www.jainelibrary.org