________________
(६७७) लेसा अभिधानराजेन्द्रः।
लेसा 'दोसम्मि य'त्ति प्रेमणि च-राग द्वेषे च द्वये , किमुक्तं
(३) नैरयिकादीनां लेश्यापृच्छाभवति ?-रागविषया, द्वेषविषया च । इयं चार्थाकृष्णनीलकापोतरूपा, तदेवमस्या नामादिभेदतोऽनेकविधत्वम् , इह |
णेरइयाणं भंते ! कइ लेसाओ पन्नत्ताओ ? , गोयमा ! कयाऽधिकृतमित्याह-अधिकारः कर्मलेश्यया , कोऽर्थः ?- तिनि, तं जहा-किएहलेसा, नीललेसा, काउलेसा ॥ कर्मद्रव्यलेश्यया, प्रायस्तस्या एवात्र वर्णादिरूपेण विचा- तिरिक्खजोणियाणं भंते ! कइ लेसाओ पन्नत्ताओ ?, रणात् । इत्थं नामादिभेदेन लेश्योक्ला, तत्र च वैचित्र्यात्सूत्रकतेनीकर्मद्रव्यलेश्यायां भावलेश्यायां च यत्प्राग् नोक्तं सम्प्रति
गोयमा ! छल्लेसाओ पएणत्ताओ, तं जहा-कएहलेसा० तदाह-नोकर्मद्रव्यलेश्या-शरीराभरणादिच्छाया ' पोग
जाव सुक्कलेसा ॥ एगिदियाणं भंते ! कइ लेसाओ पस्स' त्ति प्रयोगः-जीवव्यापारः स च शरीरादिषु तैला- एणत्ताओ ?, गोयमा ! चत्तारि लेसानो पएणत्ताओ, भ्यञ्जनमनःशिलाघर्षणादिस्तेन 'वीससा य' त्ति विनसा-| तं जहा-कएह जाव तेउलेसा ॥ पुढविकाइयाणं भंते ! जीवव्यापारनिरपेक्षा अभ्रेन्द्रधनुरादीनां तथा वृत्तिस्तया | कड लेसानो परमत्तायो ?, गोयमा! एवं चेत्र, च ज्ञातव्या । 'भाव' इति-भावलेश्या उदयः-विपाकः,। इह तूपचारादुदयर्जानतपरिणामो भणितः पराणां लेश्यानां
वणस्सइकाइयाण वि एवं चेव, तेउवाउवेइंदियतेइंदियजीवेषु । 'अज्झयणे' त्यादिगाथाद्वयम्-अध्ययननिक्षेपा- चउरिंदियाणं जहा नेरइयाणं । पंचेंदियतिरिक्खजोणिभिधायिविनयश्रुत एव व्याख्यातप्रायमिति गाथैकादश- याणं पुच्छा, गोयमा ! छल्लेस्सा-कएहलेस्सा जाव सुकार्थः।
कलेस्सा ॥ संमुच्छिमपंचिंदियतिरिक्खजोणियाणं पुच्छा, सम्प्रत्युपसंहारव्याजेनोपदेशमाह
गोयमा ! जहा नेरइयाणं , गब्भवतियपंचेंदियतिएयासि लेसाणं, नाऊण सुहासुहं तु परिणामं ।
रिक्खजोणियाणं पुच्छा, गोयमा ! छल्लेसा करहलेचइऊण अप्पसत्थं, पसत्थलेसासु जइअव्वं ॥ ५४५॥
स्सा जाब सुक्कलेसा ॥ तिरिक्खजोणियाणं पुच्छा, एतासाम्-अनन्तरमुक्तस्वरूपाणां लेश्यानां शात्वा-ए- गोयमा ! छल्लेसा एयाओ चेव ।। मणूसाणं पुच्छा, तदध्ययनानुसारतोऽवबुध्य शुभाशुम् , तुः-पुनरर्थे, ततः | गोयमा ! छल्लेसा एयाओ चेव । समुच्छिमशुभाशुभं पुनः परिणामम् , किमित्याह-त्यक्त्वा-अपहा
मणुस्साणं पुच्छा, गोयमा ! जहा नेरइयाणं, गम्भवकंय 'अपसत्थं' ति अप्रशस्ता-अशुभपरिणामा कृष्णादिलेश्या इति योऽर्थः प्रशस्तलेश्यासु-शुभपरिणामरूपासु पी
तियमणुस्साणं पुच्छा, गोयमा! छल्लेसाओ, तं जहाताद्यासु यतितव्यम् , यथा ता भवन्ति तथा यत्नो विधेय | कएहलेसा जाव सुकलेसा । मणुस्सीणं पुच्छा, गोय-- इति गाथार्थः ॥ इत्यवसितो नाम निष्पन्नो निक्षेपः । उत्त०] मा! एवं चेव । देवाणं पुच्छा, गोयमा ! छ एयाओ चैव, ३४ अंक।
देवीणं पुच्छा, गोयमा ! चत्तारि कण्हलेसा जाव तेउअस्मिश्च लेश्यापदे षड् उद्देशकाः, तत्रेयं प्रथमोहे
लेस्सा । भवणवासीणं भंते ! देवाणं पुच्छा, गोयमा ! शकार्थसंग्रहगाथाआहारसमसरीरा, उस्सासे कम्मवनलेसासु ।
एवं चेव । एवं भवणवासिणीण वि । वाणमंतरदेवाणं पुच्छा,
गोयमा ! एवं चेव, वाणमंतरीण वि । जोइसियाणं पुच्छा, समवेदणसमकिरिया, समाउया चेव बोधव्वा ॥१॥
गोयमा! एगा तेउलेसा एवं जोइसिणीण वि, वेमाणियाणं ( 'सम' शब्दे इमं प्रथममुद्देशकं वक्ष्यामि) प्रशा०१७ पद ।
पुच्छा,गोयमा ! तिन्नि,तं जहा तेउलेसा, पम्हलेसा सुक्कले(२) अथ लेश्यासंख्यामाहकइ णं भंते ! लेस्साओ पमत्ताओ?, गोयमा ! छल्ले
सा, वेमाणिणीणं पुच्छा, गोयमा ! एगा तेउलेस्सा ।
(मू० २१५) स्सायो पलत्ताओ, तं जहा-कएहलेसा ?, नीललेसा २, काउलेसा ३, तेउलेसा ४, पम्हलेसा ५, सुकलेसा ६।
'नरयाणं भंते !' इत्यादि, सूत्रमल्पबहुत्ववक्तव्यतायाःप्राक
सकलमपि सुगमम् , नवरं वैमानिकसूत्र यद्वैमानिकानामेका (सू० २१४)
तेजोलेश्योक्ता तत्रेदं कारणं वैमानिक्यो हि देव्यः सौधर्मे'कइ णं भंते ! लेसाओ' इत्यादि, कः पुनरस्य सूत्रस्य सम्ब. शानयोरेव, तत्र च केवला तेजोलेश्येति । न्ध इति चेद् ?, उच्यते-उक्नं प्रथमोद्देशके ' स लेसाणं
सामान्यतः सङ्ग्रहणिगाथा अत्रेमाःभंते ! नेरइया' इत्यादि, इह तु ता एव लेश्याश्चिन्त्यन्ते । 'कर लेसा' इति, तत्र लेश्याः, प्रागनिरूपितशब्दार्थाः "किण्हा नीला काऊ, तेऊ लेसा य भवणवंतरिया । 'क' त्ति, किंपरिमाणाः प्राप्ताः, भगवानाह-गौतम ! षड ।। जोइससोहम्मीसा-ण तेउलेसा मुणेयव्वा ॥१॥ ता एव नामतः कथयति- कराहलेसा' इत्यादि , कृष्ण- कप्पे सणकुमारे, माहिदे चेव बंभलोए य । द्रव्यात्मिका कृष्णद्रव्यजनिता वा लेश्या कृष्णलेश्या, एवं एएसु पम्हलेसा, तेण परं सुक्कोसा उ॥२॥ नीललेश्यत्यादिपदेष्वपि भावनीयम् ।
पुढवी आउ वणस्सइ, बायर-पत्तेय लेस चत्तारि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org