________________
लेवि
'पविणु' इत्यादेशः । ग्रहीतुमित्यर्थे, “लेवि महव्वय सिबु लहहि " प्रा० ४ पाद । लेविणु-लातुम् - श्रव्य० । श्रदाने, “लेघिय्णुतषु पालेवि” प्रा०
४ पाद । लेस - श्लेष्म - पुं० । श्लेष्मणि, विशे० ।
( ६७५ ) अभिधानराजेन्द्रः ।
भ० ८ श० ६ उ० । सूत्र० ।
लेशना - स्त्री० । श्रङ्गुल्याद्यवयवसंश्लेषरूपायाः
लेश-पुंनपे, पञ्चा० १८००० कलाकाले ० स्तोके, “थेव लेसो लवो कला मत्ता" पाइ०ना० १६४गाथा । लिसिते आश्वस्ते, निद्रायाम्, निःशब्दे वा दे०ना०७२८गाथा । श्लेष - पुं । संश्लेषे, रा० । श्राचा०। मात्रायाम्, पञ्चा० ७ विव० । त्रि । श्लेषद्रव्ये, प्रश्न० ५ संव० द्वार । लेसणता - स्त्री० । श्लेष्मण - न० । ऊर्ध्वादीनां जानुप्रभृतिभिः संबन्धे, प्रशा० १६ पद ।
लेसणा - श्लेषणा - स्त्री० । श्लेषद्रव्येण द्रव्ययोः सम्बन्धने,
स्तम्भने,
सूत्र० १ श्रु० ३ श्र० १ उ० । लेसणी - श्लेषणी - स्त्री० । श्लिष्टताहेतौ विद्यामैदे, शा० १
लेसा गद्रव्याणि न भवन्ति ?, तेन यः स्थितिपाकविशेषो लेश्यावशादुपगीयते शास्त्रान्तरे स सम्यगुपपन्नः, यतः स्थितिपाको नामानुभाग उच्यते तस्य निमित्तं कषायोदयान्तकृष्णादिश्यापरिजामा ते च परमार्थतः कषायस्वरूपा एव तदन्तर्गतत्वात् केवलं योगान्तर्गतइव्यसहफारिकारणमेदवैचित्रयाभ्यां भिन्नाः तारतम्यमेदेन विचित्राोपजायन्ते तेन यद् भगवता कर्मप्रकृतिकृता शिवशमांचा शतकाव्ये प्रन्थेऽभिहितम" डि. इ कुराइ अणुभार्ग कसायचो " इति तदपि समीचीनमेव कृष्णादिलेश्यापरिणामानामपि कषायोदयान्तर्गतानां कषायरूपत्वात् तेन यदुच्यते कैश्चिद्-योगपरिणामत्वे लेश्यानाम् " जोगा पर्यापर्स मार्ग काय श्रो कुरा " इति वचनात् प्रकृतिप्रदेशबन्धहेतुत्वमेव स्थाकर्मस्थितिहेतुत्वमिति तदपि न समीचीनम् यथोक्तभावार्थापरिज्ञानात् । अपि च-न लेश्याः स्थितिहेतवःः किन्तु - कषायाः, लेश्यास्तु कषायोदयान्तर्गता अनुभागहेतच, अत एव च स्थितिपाकविशेषस्तस्य भवति लेश्याविशेषेण " इत्यत्रानुभागप्रतिपत्यर्थ पाकग्रहणम्। ए तच सुनिश्चित्तं कर्मप्रकृतिटीकादिषु ततः सिद्धान्तपरिज्ञानमपि न सम्यक् तेषामस्ति यदप्युक्तम्-कनि च्यन्दो लेश्या, निष्यन्दरूपत्वे हि यावत् पयोदयः तायिन्दस्यापि सद्भावात् कम्मंस्थितिहेतुत्वमपि युज्यते एवेत्यादि तदप्यश्लीलम् लेश्यानामनुभागबन्धहेतुतया स्थितिषन्धहेतुत्वायोगात् । अन्यच्च-कम्मनिष्यदः किं कम्कएक, उत कम्मैसारा है, न तावत्कर्मकएकः तस्यासारतयोत्कृष्टानुभागबन्धहेतुत्वानुपपत्तिप्रसः, कोहि सा भवति असारथ कथमुत्कानुभागवन्धहेतुः १ अथ चोरनुभागबन्धदेतवोऽपि लेश्या भवन्ति अथ कर्म्मसार इति पक्षस्तर्हि कस्य ककर्मणः सार इति वाच्यम् ? यथायोगमष्टानामपीति चेत् अष्टानामपि कर्म्मणां शास्त्रे विपाका वयन्ते न च कस्यापि कर्म्मणो लेश्यारूपणे विपाक उपदर्शितः ततः कथं कर्म्मसारपक्षी, तस्मात पूर्वोक्न एए क्षः श्रेयानित्ययः । तस्य हरिमइरिप्रभृतिभिरपि तत्र तत्र प्रदेशे अङ्गीकृतत्वादिति प्रा० १७ पद (१) अथ लेश्यानिक्षेपमाह
आगम नोआगमतो, नोआगमतौ य सो तिविहो । लेसाणं निक्खेवो, चउकओ दुविह होइ नायव्वौ ।। ५३४ ॥ जागगभवियसरीरा तथ्यइरिता य सा पुणो दुविहा । कम्मा नोकम्मे या, नोकम्मे हुंति दुविहा उ ।। ५३५ ।। जीवाणमजीवाण य, दुविहा जीवाण होइ नायव्वा । भवमभवसिद्धिप्राणं, दुविहाण वि होइ सत्तविहा ।। ५३६ ॥ अजीवकम्मनोदय - लेसा सा दसविहा उ नायव्वा । चंदारणय सूराणय, गहगणनक्खत्तताराणं ।। ५३७ ||| आभरणच्छायणा-दंसगाण मणिकागिणीण जा लेसा । अजीवदन्यलेसा, नायच्या दसविहा एसा ।। ५२८ ॥ जा दव्वकम्मलेमा मा नियमा अम्हिा उ नायन्या ।
Jain Education International
श्रु० १६ श्र० ।
aसमेत - लेश्य मात्र त्रि० । अल्पमात्रे, द्रव्या० १ श्रध्या० । लेसा (स्सा) - लेखा - श्री० लिश्यते प्राणी कर्मणा पया साले. श्या बाद- इलैष इस ययन्धस्य कर्मवन्धस्थितिविधात्रया । स्था० १ डा० शा० लिश्यते श्लिष्यते कर्मणा सह आत्मा अनपेति लेश्या । कर्म० ४ कर्म० कृष्णादिद्रव्यसाचिप्या दात्मनः परिणामविशेषे" कृष्णाविद्रव्यसाचिव्यात्परिणामो य श्रात्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्त्तते" ॥१॥ प्रशा० १७ पद । स्था० । श्रा० म० पा० स० । श्रध्यवसाये, श्राचा०१श्रु०६अ०५७० । अन्तःकरणवृत्तौ, श्राचा० १श्रु०८० ५० सूत्र० अथ कानि कृष्णादीनि द्रव्याणि उच्यते-रह योगे सति लेश्या भवति, योगाभावे च न भवति ततो योगे न सद्दान्वयव्यतिरेक दर्शनात् योगनिमित्ता लेश्येति निश्चीयते, सर्वत्रापि तनिमित्तत्वनिश्चयस्यान्वयव्यतिरेकदर्शनयोगनिमित्तायामपि विकल्पयमवतरति किं मूलत्वात् " योगान्तरगतद्रव्यरूपा योगनिमित्तकर्म्मद्रव्यरूपा वा ? तत्र न तावद्योगनिमित्तकर्म्मद्रव्यरूपा, विकल्पद्वयानतिक्रमात्, तथाहि - योगनिमित्तकर्म्मद्रव्यरूपा सती घातिक
,
द्रव्यरूपा श्रघातिकर्म्मद्रव्यरूपा वा ?, न तायद् घातिकम्मैद्रव्यरूपा, तेषामभावेऽपि योगिकेवलिनि लेश्यायाः सद्भावात् नापि अधातिकर्म्मरूपा, तत्सद्भावेऽपि अयोगिकेवलनि लेश्याया अभावात् ततः पारिशेष्यात योगान्तर्गतद्रव्यरूपा प्रत्येया । तानि च योगान्तर्गतानि द्रव्याणि यावत्कपावास्तावतेषामप्युदयोपगृहाणि भवन्ति, दृष्टं च योगान्तरगतानां द्रव्याणां कषायोदयोपहरसामध्यम्, यथा पित्तद्रव्यस्य । तथाहि पित्तप्रकोपविशेषाउपलक्ष्यते महान् प्रवर्द्धमानः कोपा, अन्यच्च बाह्यान्यपि द्रव्याणि कर्मणामुदयक्षयोपशमादिहेतव उपलभ्यन्ते यधा- ब्राह्मयोपधिज्ञानावरणक्षयोपसमस्य सुरापानं शानावरणोदयस्य, कथमन्यथा युक्तायुक्तविवेकविकलतोपजायते, दधिभोजनं निद्रारूपदर्शनावरणोदयस्य तत्कियो
3
For Private & Personal Use Only
2
1
3
www.jainelibrary.org