________________
लेब
श्रवगाहिमं पक्कान्नम् एते अपि निरवयवे एवं उपयाणामवयवानां पृथगव्यवाहियमाणत्वादिति । घृतघट्टः - पुनर्घृतस्य सम्बधी यः किट्टो महियाडुकमित्यर्थः । स विकृतिवह्नियते । विस्पन्दनं नाम – अर्धनिर्दग्धघृतमध्यक्षिततन्दुलि नम् उक्तञ्च पञ्चवस्तुकटीकायाम् -' वीसंद
-
नह
"
मदन ति सो इति पादपूरणे, शब्दार्थअपिशब्दार्थे, विस्पन्दनमपि केचिद्विहतिमिच्छन्ति न पुन चायं यदाह पूर्णकृत् भ्रम्हारी पुरा बीसंद अगि लगोर्गभाक्रमं यानि सकमारिकाखण्डादीनि तानि श्रविकृतिः विकृतिनें भवतीत्यथः । सुकुमारिकातैलविशेष बडाः श्रादिशब्दात् शर्करातिरिग्रहः । मधुनो मासिकादिभेदभिन्नस्यावयवो यम्मदनं तदविकृतिः । मद्यस्य खोलम-किविशेषः सोऽपि न विकृतिः पुलस्य परिपकटमुमस्थि वा तदप्यविकृतिरखकः, पुनर्यस्तस्य पुनलस्यावयवः स पुनर्नियमात् भवेद् विकृतिः । अथ पिण्डरसपई व्याख्यानयतिवाकवि मुदिया माउलुंगकवले य । खज्जूरनालिएरं, कोले चिंचा य बोधव्वा ||८७५|| आम्रम् म्रातकम्, कपित्थम् प्रसिद्धम् मुद्रिका द्राक्षा मातुलिङ्गम्-बीजपूरम्, ' कयल ' - कन्दलीफलम्, खर्जूरम् नालिकेरमुभयमपि सुप्रसिद्धम्, कोलो-बदरचूर्णम्, चिचा अम्लिका, चशब्दाद्-अन्यान्यप्येवंविधानि पिण्डरसद्रव्याखि बोद्धव्यानि । पतानि च न विकृतयो भवन्ति ।
(६०) अभिधानराजेन्द्रः ।
यत आह
खज्जूर- मुद्दिय - दाडि-माणं पीलत्थु - चिंचमाईणं । पिण्डरस न विगई, नियमा पुरा होंति लेवाडा | ८७६ । खर्जूरमुद्विकादाडिमानां पीपिचादीनां च संबन्धिनी यो परी ती अविकृती विकृती न भवतः । नियमात् पुनर्लेपकृतौ भवत इति । उक्तानि लेपकृतानि । लेपकृतिः संसृष्टस्य भाजनस्य कल्पकरणो यदि पुनस्तस्य भाजनस्य लेपः स्फुटितो भवति ततः कल्पत्रये कृतेऽपि लेपकृतमेव तन्मन्तव्यम्नस्तद्दोषपरिहारार्थमाह
Jain Education International
75
"
लेब
साहुगा सो श्रश्ररंतो दिट्ठो, अह सो भगवं दवदव स श्राउसोतहा संलिहर जहा नजर धायं पिव पत्तं । पच्छा सो भगव मुहयाए मुद्दे पिछेऊण पढतो अत्थर, ते आगया पिच्छति सा पसंत कर यह तो मि गहियं, तो भरणा न ताव हिंडामि, किं वेला जाया ते अमन्नस्त मुहं पलोयंति । ताहे धिज्जाश्रो भणइ-मए दिट्ठो, पलो से भाति पिच्छामो भायं ते दरिखियं तादभति-तुमपि पायो मरुगो " चि । अनुमेयार्थ भाष्यकृदाद
कुट्टिमतलसंकासो, भिसिणीपुक्खलपलाससरिसो या । समासधुवणसुका, सायसुमेरिसो होइ ।। ८८७ ॥ यथा कुट्टिमतलं नितप्रदेशरहितं सर्वतः सममेव भवकस्लेपोऽपि कुट्टिमतलसंकाशः सर्वतः स म एव कर्तव्यः । तथा विसिना-पाना तस्व स्तीर्ण पलाशपत्रं तत्र पतितं जलं यथा नावतिष्ठते, एवं यत्र सूक्ष्मसिकथावयवा लग्ना अपि न स्थितिं कुर्वन्ति स विसिनी पुष्कलपलाशसदृशः, ईदृशो लेपः पात्रकस्य समासधावनशोषणाः सुखमेव कर्तुं शक्यन्ते, समिति - सम्यक् प्रवचनोक्रेन विधिना आह्नित मर्यादया पात्रकलेपमवधीकृत्य यदसनं सिक्थाद्यवयवानामपनयनं स समासः स लेपेम कल्प इत्यर्थः भावनं कल्पत्रयप्रदानम् अपरजायं गुरु ईडशे पात्रे भवति “ एगो साहू रुक्खमूले समुद्दिसह, तेरा साहुणा दिसालोगो कत्रो, न पुरा उवरिमारूढो धिजाहश्रो दिट्ठो, तेण सो साहू दूरश्रो जिमिश्रो दिट्ठो, ताहे सो उवरिमारूदौ गाममग, तत्थऽणेण सिद्धं गामिल्लयाणं, तेरा पुसन्धिभाजनं रघु
66
उ
नीलनि पम्म व दायणा भणिया ||८७८ || भामि समरुयो, पत्तो साहू जसं च किति च । पच्छाइय दोसा-वरणो य पभावियो तहियं ८७६ ॥ स भगवान् तं धिग्जातियं वृक्षावतरन्तं दृष्ट्रा आयुः प्रवचनमालिन्यरक्षणाय प्रवचनपरोऽभवत् ततस्तेन नाकल्पकरणेन 'खोप सुविकृतं तत्पात्रम् ततश्वनिःशीलनिर्वृतानां च तेषां प्रामेयकाणां पात्रकस्य दर्शना-निरीक्षयमिदं यदि भवतामेतदर्शने कौतुकमस्तीत्येवं लक्षणाभणिता पात्रे च दर्शिते तैर्मरुको धिग्जातीयः श्रपवाजितो, यथा-धि भवन्तमसदोपोद्घोषकारकम् गुणषु मत्सरिणमिति । साधु प्रायो यत्राप्यमिध्यादृष्टिमानमनपराकमसत्य कीर्ति च शुचिसमाचाररूपं सुकृतं प्राप मा दिताथ दोषाः पानकेन विना तुम्यकेषु वा भोजनकरणसमुत्थाः, वर्णश्च प्रभावितः प्रवचनस्य, तत्रावसरे तेन भगबता एष गुणः शोभनलेपोपलिप्तस्य पात्रस्येति । अथ पेषु द्रव्ये कापकरणमवश्यं कर्तव्यं तानि दर्शयतिलेवाडविगह गोरस कढिते पिंडरस जहउम्भज्जी । एएसं काय, करणे गुरुगा य आगाह ||८८०|| एतानि इल्याणि लेपकृतानि तद्यथा-विकृतयां-धिदुग्धादिकाः, गोरस-तकादि कथितं तीमनादि, पिण्डरसा:खर्जूरादयो यावत् जयन्यतः उम्म
6
"
तेषां लेपछतानां कल्पकरणं कर्त्तव्यम् । यदि न करो ति तदा चत्वारो गुरुकाः, श्राशादयश्च दोषाः, विराधना च संयमादिविषया ।
तामेव भावयति -
,
For Private & Personal Use Only
मंत्रयपमंगदोसा. निसिभत्तं लवकुत्थणमगंधं । दवविाादी, भरजाहार लेपतपात्रकस्य कल्पे अक्रियमाणे यः संचयः सूक्ष्मसि कथाद्यवयवपरिवासनरूपस्तस्य प्रसङ्गेन दोषा पते भवेयुः, निशिभ प्रतिसेवितं भवति । लेपस्य च कोथनं -- प्रतिभवनं तत गन्धम्ननः कुत्सार्थत्वादतीय दुर्गन्धि भाजने म यति ताहच भाजने गृहीतस्य द्रव्यस्यादनादेविनाशो भवति । तस्मिन् भुञ्जानस्य च विरसगन्धाघ्राणत ऊर्ध्वादीनि भवन्ति । ऊर्ध्वम्-वमनम् श्रादिशब्दाद् – अरोचकमान्द्यादिपरिग्रहः 1 अवर्णश्च प्रवस्पोडाहो भवति हि भिक्षां ददानो दुएते श्रशुचयः पापो
$
-
www.jainelibrary.org