________________
(६६६)
- अभिधानराजेन्द्रः। सम्प्रति लेपस्यैव भेदानाह
तत्र मुद्रिकाबन्धस्येयं स्थापनातज्जाय-जुत्ति लेवो, दुचकलेवो य होइ नायव्यो । -- नौबन्धः पुनर्दिविधो भवति तस्य स्थापना चेयं ६x मुद्दियनावाबंधो, तेणगबंधो य पडिकुट्टो ।। ५३१ ।।
-- स्तेनकबन्धः पुनर्गुप्तो भवति मध्येनैव पात्र-२७
ककाष्ठस्य दवरको याति तावत् यावत् सा त्रिविधो लेपो भवति-ज्ञातव्यस्तद्यथा-तजातलेपः, युक्तिले- -- राजीः सीविता भवति तेन स्तनकबन्धेन दुर्बलं पः, द्विचक्रलेपश्च । द्विचक्रलपो नाम-शकटलेपः, तत्र
पात्रकं भवति, अतोऽसौ वर्जनीयः । ओघ०। लिप्यमानं लिप्त वा यदि पात्रं कथमपि भङ्गमाप्नुयात् ततो ऽन्यस्याभावे मुद्रितनौबन्धेन बध्नीयात् न स्तेनकबन्धेन ।
सम्प्रति लेपस्य जघन्यादिभेदानाहयतो मुद्रितनौबन्ध एव तीर्थकरैरनुज्ञातः स्तेनकबन्धस्तु |
खर अयसि कुसंभ सरिसव,कमेण उक्कोसमझिम जहनो। प्रतिक्रुष्टः।
नवणीए-सप्पि वसा, गले अलोणे अलेवो उ॥५३॥ साम्प्रतमेनामेव गाथां विवरीषुस्तद्यातलेपस्य
खरसंशिकेन तिलतैलेन यो लेपः स उत्कृष्टः । अतसीतैलेन
कुसुम्भलेन च मध्यमः, सर्षपतैलेन जघन्यः । उक्तश्च-"सो प्राग्व्याख्यातत्वात् शेषपदव्याख्यानार्थ
पुण लेवो खरस-राहपण उक्कोसो मुणयन्वो । श्रयसि माह
कुसुभिय मझो, सरिसवतिल्लेण य जहन्नो ॥१॥" जत्ती उ पत्थरादी, पडिकुट्ठा सा तु सन्निही काउं।
नवनीतेन म्रक्षणेन सर्पिषा घृतेने बसा च निवृत्तोऽलेपो
ज्ञातव्यः। तस्य पात्र सम्यग् लगनाभावात् , जुगुप्सितत्वाच । दयसुकुमालअसन्निहि, दुचक्कलेवो अतो इट्ठो ॥५३२॥
तथा-गुडभृतेषु वा शकटेषु तिलतैलम्रक्षितेष्वपि यो लेपः युक्तिः पदैकदेशे पदसमुदायोपचारात् धूलिलेपः, प्रस्तरा- सोडलेपः तस्यापि लवणाद्यवयवो गतः अप्रशस्तत्वात्, दिः-प्रस्तरादिकृतः श्रादिशब्दात्-शर्करालोहकिट्टकेदारमृ
तदेवमुक्नो लेपस्य विधिः। वृ०१ उ०१ प्रक०। त्तिकादिपरिग्रहः, सा च युक्तिः सन्निधिरिति कृत्या तीर्थ
अथ कल्पकरणद्वारमभिधित्सुराहकरगणधरैः प्रतिक्रुष्टा-निराकृता। तद्यातलेपश्च कदाचिद
भाणस्स कप्पकरणे, अलेवडे नत्थि किंचि कायव्वं । बाप्यते, तत पतेषु मध्ये शकटलेपः सुन्दरः। यतः तस्मिन् तम्हा लेवकडस्स उ, कायव्वा मग्गणा होइ॥८६८॥ सुकुमारतया पानजातयो जन्तवः स्पष्टाः दृश्यन्ते, दृश्यमा- भाजनस्य कल्पकरणे चिन्त्यमाने यदलेपकृतं द्रव्यं तद्यत्र नेषु च तेषु दया कर्तुं शक्यते न च सन्निधिदोषः । अतः सुन्द- प्रक्षिप्तं तस्य भाजनस्य न किंचित्कर्तव्यम्-कल्पो न विधेय रत्वात् स एव द्विचक्रलेप इष्टः ।
इत्यर्थः । लेपकृतभाजनस्य त्ववश्यं कल्पो दातव्यः, इत्यतो
लेपकृतस्य मार्गणा कर्तव्या, कीदृशं लेपकृतम् , अलेपकृतं संजमहेउं लेवो-न विभूसाए वयंति तित्थयरा ।। चेति चिन्तनीयमित्यर्थः । वृ० १ उ०२ प्रक० । (तत्रालेपकसतीऽसती दिट्ठतो, विभूसॉए होंति चउगुरुगा ॥५३३॥
तानि 'अलेवकड' शब्दे प्रथमभागे ७८५ पृष्ठे गतानि)
अथ लेपकृतानि निरूपयतिलेपः पात्रस्य दातव्यः संयमहेतोर्न विभूषया,उपलक्षणमेतत् ,
विगई विगइ अवयवा,अविगई पिण्डरसऍहिजं मीसं । नापि गौरवेण, इति भगवन्तस्तीर्थकरा वदन्ति । संयमहेतोः
गुलरहितेल्लावयवे, बिगडम्मि य सेसएसुं च ॥ ८७१ ।। पुनर्दीयमाने लेपे यदि विभूषा भवति तथापि सा संयमहेतो
दधिदुग्धघृतादिका या विकृतयो ये च विकृतीनामवरेव । अत्र सत्यसत्योदृष्टान्तः । तथाहि-सती श्रात्मानं
यवाः मधुप्रभृतयस्तैर्यन्मिश्रम् , यद्वा-विकृतिरूपैः पिण्डरसैः विभूषयति, असत्यपि। केवल सती कुलाचारनिमित्तमा
खजूरादिभिर्मिश्रम्, एतत्सर्वमपि लेपकृतमिति प्रक्रमः । त्मानं विभूषयतीति तुल्यमपि तद्विभूषणमदुष्टम् । इतरा अत्र च गुडदधितैलानां ये अवयवाः यश्च विकटे-मध्ये जारतोषणनिमित्तमिति दोषवत् । एवं यथा सत्यसो तथा
अवयवः शेषेषु च घृतादिषु येऽवयवास्ते केचिद् विकृतयः, साधुः, यथा विभूषणं तथा लेपः, यथा कुलाचारः तथा
किञ्चिञ्चाविकृतयः प्रतिपत्तव्याः। संयमः, यथा जारतोषणं तथा असंयमः । विभूषया लेप ददतः प्रायश्चित्तं चत्वारो गुरुकाः । उपलक्षणमेतत्
अथैनामेव नियुक्तिगाथां विवृणोतिगौरवेणापि ददत पतत् प्रायश्चित्तमवसातव्यम् । उक्नञ्च
दहि अवयवो उ मंथू, विगई तकं न होइ विगई उ। "संयमहेऊ लवो, न विभूसा, गारवेण वा दयो। चउगुरुग
खीरं तु निरावयवं, नवणीअोगाहिमा चेव ।। ८७२ ।। विभूसाए, लिंपिते गारवेणं वा॥"
घयघट्टो पुण विगई, वीसंदणसोय केइ इच्छन्ति । भिजिज्ज लिप्पमाणं, लित्तं वा असइए पुणो बंधे ।
तिल्लगुलाण अविगई, सुकुमालियखंडमाईणि ॥८७३ ।।
महुणो मयणमविगई, खोलो मजस्स पोग्गले पिउडं । मुद्दियनावाबंधे, न तेण बंधेण बंधिजा ॥ ५३४ ।।
रसो पुण तदवयवो,सो पुण नियमा झ्वे विगई।८७४। तत्पात्रं लिप्यमानं लिप्तं वा कथमपि हस्तपतनादिनाऽभि- दध्नः सम्बन्धी यो मधु इति नाम्ना प्रसिद्धोऽवयवः स द्यत न चान्यत्पात्रं तत्पात्रं भूयो मुद्रितनौबन्धेन बध्नीयात्, विकृतिः, यत्तु तकं तद्दध्यवयवरूपमपि विकृतिनं भवति । न स्तनकबन्धेन । बृ० १ उ०१ प्रक० ।
क्षीरंतु दुग्धं पुनर्निरवयवम्-अवयवरहितं नवनीतं-म्रक्षणम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org