________________
(६६८)
अभिधानराजेन्द्रः। हिंडेज असंथरणे, असती घेत्तुं अरइयं तु ॥ ५१६ ।। ।
न्तरं तेषां घटमुखादीनां कृतकार्याणां विवेकः-परिष्ठापनिका। यदि स भनार्थी, न च पात्रस्य लेपोऽद्यापि शुष्कस्ततोऽसं. अट्टगहेउं लेवा-ऽहिगं तु सेसं सरूतगं पीसे । स्तरणे भोजनमन्तरेण संस्तरीतुमशक्कावभक्कार्थिनामन्येषां अहवा वि न दायव्वो, सरूयगं छारतो उण्हे ॥५२६।। वा साधूनामहिण्डमानानां तत्पात्रं समर्प्य हिराडेत, असति उष्णे शेषमधिकं लेपम् अट्टकहेतोः-अट्टकनिमित्तम् अन्येषामभक्कार्थिनामहिण्डमानानां वा अभावे तत् अरञ्जित- सरूतकम् पेषयत् , । अथवाऽपि न दातव्योऽकस्ततमद्याप्यपरिणतलेपं गृहीत्वा हिण्डेत् ।
स्तमधिकं सरूतकं लेप सारे भस्मनि उणे तत्परिष्ठान तरिज जह तिनि उ, हिंडावेउं ततो णु खारेण । पयेत् , अयं चार्थो यत्र भणितस्तत्र प्रागवोपदर्शितः । ओयत्तेउं हिंडइ, अबे व दवंसे गिण्हंति ॥ ५२० ।।
सम्प्रति तु गाथाक्रमानुलोमत उक्त:यदि त्रीणि पात्राणि हिण्डापयितुं न शक्नोति ततो नु-नि- पढम चरमा उ सिसिरे, गिम्हे अद्धं तु तासि वजित्ता। श्चितम् , तत् पात्रमुपाश्रये क्षारेणावनम्य स्थगयित्वा हिण्ड- पायं ठवेसि हा-दिरखणडा पवेसे वा ।। ५२७ ॥ ते । यदि वा-(से) तस्य योग्यं द्रवमन्ये गृह्णन्ति, ततोऽतिरि- शिशिरे--शीतकाले प्रथमचरमे पौरुष्यौ वर्जयित्वा प्रीकपात्रबहने न कश्चिद्वार इत्यदोषः।।
मे-उष्णकाले तयोः प्रथमचरमपौरुष्योरर्द्धमर्द्ध वर्जयिलित्थारियाणि जाणि उ, घट्टगमादीणि तत्थ लेवेणं । स्वा पात्रमुष्णे स्थापयेत् , प्रथमचरमपौरुष्यादिकाले संजमभूतिनिमित्तं, ताई भईए लिंपिज्जा ।। ५२१॥ ।
तु मध्ये प्रवेशयेत् । किमर्थमित्याह-स्नेहादिरक्षार्थ स्नहो तत्र पात्रलेपने यानि लेपेन घट्टकादीनि लिस्थारियाणि
ऽवश्मायः आदिशब्दात्-महिकाहिमवर्षादिपरिग्रहः तद्रक्षदेशीपदमेतत् स्वरण्टितानि संयमभूतिनिमित्तम्-संयवि
णार्थम्, इयमत्र भावना-शिशिरकाले प्रथमायां पौरुष्यामतिभूतिहेतोः विभूत्या क्षारेण तानि लिम्पेत् , येन तत्संस्पर्शतः |
कान्तायामुष्णे ददाति, चरमायां तु पारुष्यामनवगाढायां प्रसानां स्थावराणां वा विनाशो न भवति ।
मध्ये प्रवेशयति, अन्यथा शिशिरकालस्य स्निग्धतया प्रथमा.
यांच पौरुष्यामवश्यायादिपतनभावतो लेपविनाशप्रसङ्गात्, एवं लेवग्गहणं, प्राणयणं लिंपणा य जयणा य।
उष्णकाले तु प्रथमायाः पौरुष्या अर्धे अपक्रान्ते पात्रमुष्णे द. भणियाणि अतो वोच्छं,परिकम्मविहिं तु लित्तस्सा५२२। |
चात् , चरमायास्तु पौरुष्याः पश्चिमेऽद्धेऽनवगाढे मध्ये प्रवे. एवमुक्तेन प्रकारेण लेपस्य ग्रहणमानयनं पात्रस्य लेपना
शयेत् , कालस्य रूक्षतया तत ऊर्दू पश्चाच्चावश्यायादिसय सर्वत्र यतना, एतानि भणितानि । अत ऊवं पुनर्लिप्तस्य परिकर्मविधिं वक्ष्यामि ।
म्भवात् ।
उवयोगं च अभिक्खं, करेति वासादिसाण रक्खट्ठा । तमेवाभिधातुकाम आहलित्ते छाणियछारो, घणेण चीरेण बंधिउं उरहे ।
वावारेति च भो, गिलाणमादीसु कज्जेसु ।। ५२८ ॥
उष्णे च पात्र दत्ते सति स वर्षादिभ्यो रक्षणार्थ वर्षम्उव्वत्तण परियत्तण,अंच्छिय घोए पुणो लेवो ॥५२३॥
वृष्टिः श्रादिशब्दात्-हिमप्रपातादिपरिग्रहः श्वा-कुक्कुरः पात्रे लिप्ते सति यः क्षाणितो-गलितः क्षारो-भस्म स तत्र
तद्रक्षणार्थमभीक्षणमनवरतमुपयोगं करोति । यदि वा-ग्ला. प्रक्षिप्यते, ततो घनेन चीरेण बध्वा उष्णे ध्रियते, तत्र च पा
नादिप्रयोजनेषु समापतितेष्वन्यान् साधून व्यापारयति, स अस्योद्वर्तन परिवर्तनं च तावत्कर्तव्यं यावत् लेपः शुष्को भ- तु तत्रैव रक्षयन् तिष्ठति । वति । ततः पात्रमञ्चते-आकृष्यते, आकृष्य पानीयेन प्र
अथ कियन्तः पात्रस्य लेपा दीयन्ते ?, इत्याहक्षाल्यते, ततः प्रक्षालिते सति पुनरपि स लेपो दीयते । काउं सरयत्ताणं, पत्ताबंध अबंधगं कुज्जा।
एको य जहन्नेणं, विय तिय चत्तारि पंच उक्कोसा।
संजमहेउ लेवो, वज्जित्ता गारवविभूसं ॥ ५२६ ॥ साणाइरक्खणट्ठा, पमज्जणाउएहसंकमणा ॥ ५२४ ॥ पात्रे भूयो लिप्ते सति तस्योपरि सरजस्त्राणसहितं पात्रब
पात्रस्य संयमहतोर्जघन्येनैको लेपो दातव्यः । मध्यमतो द्वौ,
त्रयो वा । उत्कर्षतः--चत्वारः, पञ्च वा वर्जयित्वा गौरवम् , न्धमबन्धकमग्रन्थिकं कुर्यात् कस्मादबन्धकं कुर्यादत आहश्वादिरक्षणार्थम् , शुनः आदिशब्दात्-मर्कटमार्जारादि
विभूषां च । गौरवेणात्मनो महर्द्धिकत्वमनेन लक्षणेन विभूभ्योऽपि रक्षणार्थम् , अन्यथा हि ग्रन्थौ दत्ते सपात्रबन्धं पा
षया वा न लेपो दातव्यः; किन्तु संयमस्यातिनिमित्तमिति । नं श्वादिभिनयेत । तथा छायायामुष्णे च पात्रस्य संक्रमणे अणवढे ते तह वि उ, सव्वं भवणेतु तो पुणो लिंपे। प्रमृज्यते तत्पात्रं स्थापयितव्यम् ।
तज्जाय सचोप्पडयं, घट्टरएउं ततो धोवे ॥ ५३० ॥ तद्दिवसं पडिलेहा, कुंभमुहादीण होइ कायव्वा ।
उत्कर्षतः पञ्चस्वपि लेपेषु यदि स लेपो नावतिष्ठत-न छमेय निसिं कुज्जा, कयकज्जाणं विवेगो उ॥ ५२५।। पात्रेण सह लोलीभवति, ततः तस्मिन्ननवतिष्ठमाने सर्व यस्मिन् दिने पात्रलेपनं तस्मिन्नेव दिवसे कुम्भमुखादीनां लेपमपनीय ततः पुनर्मूलतः पात्रं लिम्पयेत् , यथा स लेपोऽ. घटकण्ठादीनाम् आदिशब्दात्-स्थालीकण्ठादिपरिग्रहः- वतिष्ठते । 'सज्जाये' त्यादि इह यत् अलाब्वादिपात्रं तैलाप्रत्युपेक्षा भवति-कर्तव्या, कुटकण्ठादीनि तस्मिन् दिने दिना सचोप्पडम-सस्नेहं तत्र च धूलिः प्रभूता लग्ना, तं भानेतन्यानीत्यर्थः । किमर्थमित्यत आह-निशि-रात्री ते- लेपं घट्टकपाषाणेन घट्टयित्वा तद्गतेनैव लेपेन भूयस्तत्पात्रं पामुपरि छन्ने प्रदेशे लिप्तानि पात्राणि कुर्यादित्येवमर्थ तदन-| रञ्जित्वा ततः प्रक्षालयेत् , एष तद्यातो नाम लेपः ।
पमा
उत्कर्पतः पालीभवति, तलिम्पयेत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org