________________
लेप
अभिधानराजेन्द्रः। श्चित्तं चत्वा गरुकाः, यतस्तत्रापि स एवान्तरायदोषः।। धृतानां त्रसस्थावराणां लेपसंपर्कतो विनाशसंभवात् । अन्यश्चायं दो त बलीव वित्रस्येयुः तत्र गन्च्या चलन्त्या
महिकायां निपतन्त्यामप्कायविराधनात्, तथा अमितचरणाक्रमणे-आत्मविराधना , संयमविराधना प्रसादि
स्यापि लेपस्य ग्रहणं नानुज्ञातं मा भूद्विवेचनिकापरिष्ठानिपातः।
पनिका इति कृत्वा तत्र महावाते वाति लेपं गृह्णतः प्रासम्प्रति वन्सद्वारं श्वद्वारं चाह
यश्चित्तं चतुर्लघु, महिकायार्माप निपतन्त्यां चतुर्लघु , अमि वच्छो भएण सासति, गतिक्वोभे य आयवावत्ती । तग्रहणे मासलघु। आया पवयण साणे, काया य भएण नासंतो ।५११॥
पतदेव प्रायश्चित्तं प्रतिपादयन्नाहयत्र शकटे वत्सो बद्धः, श्वा वा यस्याधस्तात्तिष्ठति.
बलजुत्तवच्छमहिया, तसेसु सामाऍ चेव चउलहुगा । बद्धो वा वर्तते, तत्र वत्से-लेपं गृह्णतश्चत्वारो लघुकाः; दव्वबलसाणगुरुगा, मासो लहुओ उ अमियम्मि।५१४॥ शुनि चत्वारो गुरुकाः, यतो-वत्सो भयेन नश्यति, गन्ध्या भावतश्चले बलीवईयुक्त वत्से निबद्धे, तथा-महिकायां क्षोभे चलने श्रात्मव्यापत्तिः, तथा-श्वा समागच्छन्तमपूर्व निपतन्त्यां त्रसेसु सम्पातिमेषु निपतत्सु श्यामायां च लेप दृष्टा दशति तत्र आत्मोपघातः, शुना लीढं लेपममी गृह- गृह्णतः प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः । द्रव्यबले शुन्तीति प्रवचनोपघातः, भयेन नश्यति शुनि कायाः-पृथिवी-| नि वा स्थिते चत्वारो गुरुकाः, अमिते गृहीते लघुको मासः! काया१५... - ने: ततः संयमोपघातश्च । विशेषभावना तु प्रतिद्वारं प्रागेव कृता। सम्प्रति जलस्थितद्वारं पाथवास्थित......
-- राक्रमित्ताणं । जो चेव य हरिएसं, सो चेव गमो उदगपुढवीए।
चीरेण बंधिऊणं, गुरुमले पडिक्कमा लोए ॥५१॥ संपाइमे तसगणा, सामाए होइ चउभङ्गो ॥५१२ ॥
ये एते हारतादयोऽनन्तरं दोषा उक्लास्तैर्मुक्तं लपं गृहीत्वा य एव गमः प्राक् हरितेषूक्तः स एवोदके पृथिव्यां च बेदि
मा सम्पातिमानां वधो भूयात् तं क्षारेण-भस्मना श्राक्रतव्यः, इयमन भावना-सचित्ते उदके साधुरनन्तरप्रति
म्य चीवरेण बध्वा गुरुपादमूलमागच्छति । श्रागम्य चेर्याष्ठितो, न परंपरप्रतिष्ठित, इत्यादि चतुर्भङ्गी । गन्ध्यामध्यवंच.
पथिकी प्रतिक्रम्यालाचयति । तुर्भङ्गी । उभयोरपि चतुर्भङ्गी, तदेवं चतुर्भङ्गीत्रयम् , सचित्ताऽकाये, अचित्ताऽकाये, एवं मिश्राप्कायेऽपि चतुङ्गीत्रयम
दंसिय छंदिय गुरु से-सए य ओमत्थियस्स भाणस्स । वसातव्यम् , उभयमीलनेन चतुर्भङ्गीषटुम् , एवं चतुर्भङ्गीषटुं काउं चीरं उवरि, रूयं व छुसेज्ज तो लेवं ॥ ५१६ ॥ पृथिवीकायऽपि भावनीयम् । तत्र सचित्तेऽप्काये साधाव- श्रालाच्य लेपं गुरादर्शयतिः दर्शयित्वा गुरुं लेपन छन्दनन्तरप्रतिष्ठिते प्रायश्चित्तं चतुर्लघु, परंपरप्रतिष्ठितेऽपि च- यति-निमन्त्रयति, निमन्त्रणानन्तरं शेषकानपि साधून नि तुर्लघु, उभयप्रतिष्ठित द्वे चतुर्लघुक, चरमे भङ्ग शुद्धः । ग
मन्त्रयति, ततो यावता यस्यार्थस्तस्य तावन्तं दत्त्वा एन्यामप्यनन्तरप्रतिष्ठितायां चतुर्लघु , परंपरप्रतिष्ठिताया- कस्य भाजनस्यावमस्थितस्यावाङ्मुखीकृतस्योपरि चीवरं मपि चतुर्लघु , उभय-तिमि ले लघके. चरमे भने कृत्वा तत्र लेप रूतं च प्रक्षिपेत् । शुद्धः । चरमभङ्गषु मिश्रेऽप्काय साधावनन्तरपात
सम्प्रति दातादिभिपाह-- ष्ठिते मासलघु, परंपरप्रतिष्ठितेऽपि मासलघु , उभयप्र
अंगुट्टपएसिणिम-झिमाहिं घेत्तं घणं ततो चीरं । तिष्ठिते द्वे मासलघुके, चरमे शुद्धः । एवं गन्त्र्यामपि भङ्गचतुष्प्रय वक्तव्यम् , साधुगन्न्योरनन्तरप्रतिष्ठितयादें मा
आलिपिऊण भाणं, एक्कं दो तिनि वा घट्टे ॥ ५१७।। सलघुके, परंपरप्रतिष्ठितयोरपि द्वे मासलघुके , उभयोरुभ
अङ्गुष्ठेन प्रदेशिन्या मध्यमया चाङ्गल्या लेपं गृहीत्वा धनं यत्र प्रतिष्ठितयोः चत्वारि मासलघुकानि, चरमभङ्गे शु
च चीवरमादाय तत्र लेप प्रक्षिप्य 'निष्पीडयेत् । निष्पीद्धः । एवं पृथिवीकायेऽपि चतुर्भङ्गीषटे प्रायश्चिरामवग
ड्य च एकैकभाजनमेकं द्वौ बीन् वा वारान् लेपयेत् , श्रन्तव्यम् । सम्प्रति सम्पातिमद्वारं श्यामाद्वारं चाह
धिकं तु लपमट्टकनिमित्तं सरूतकं पेषयत् । अथ न दातव्यः " संपानिमा" इत्यादि । अथ के नाम सम्पातिमाः- अट्टकः, यदि वा-तत्राशुद्धिरतः सरूतकं तं क्षार पयषु पतत्सु लेपो न गृह्यते । किं त्रसाः स्थावरा चा ?। रिष्ठापयेत् . अन्यच्चान्यच्च भाजनं लिप्त्वा अन्यदन्यद्वारं नत्राट. सम्पातिमाः त्रसप्रारणा न स्थावरास्तषु संपातिमेषु वारण घट्टणपाषाणेन घट्टयति । पतत्सु यदि लेपं गृह्णाति तदा तस्य प्रायश्चित्तं चत्वारो ल
तथा चाहघुकाः । श्यामा-रात्रिः, तत्र-चतुर्भङ्गी. तद्यथा-रात्रौ
अमोमे अंकम्मी, अम घटेति वारवारेणं । लप गृह्णाति. रात्रावव भाजनस्य लेपं ददाति । अत्र प्रायश्चित्तं आणेइ तमेव दिणे, दवं च घेत्तुं अभत्तट्ठी ॥ ५१८ ॥ चाग लघकाः, एवं मध्यमभङ्गद्वय ऽपि तपोलघवः काल- श्रन्यास्मन् भाजन घाट्टते अन्यतरभाजनमङ्के स्थापयित्वा गुरुकाः ।।५१.. ...दिवस एव ददाति शुद्धः । वारंवारण घट्टयति. तत्र यदि उद्वानो लेपो यदि च तस्य द्रमहावातादिद्वारत्रयमाह
वण कार्य समुत्पन्नं स चाऽऽत्मनाऽभक्तार्थी ततः सोऽभक्तावायम्मि वायमाणे, महियाए चेव पवडमाणीए।
र्थी तस्मिन्नेव दिन पात्र लेपनोपरज्य उद्वान लप तेन द्रवं सनाणुणायं गहणं, अभियस्स य मा विगिचणया ।५१३। | पानीयमानयति । अथ नाद्वानस्तताऽन्यपामभक्तार्थिनामाहवात-महावात वाति, तथा-महिकायां प्रपतन्त्यां लपस्य
राडमानानां वा तत्पात्र समान्येन पानीयमानयेत् । ग्रहणं नानुज्ञातं तीर्थकरगणधरैः , महाबात वाति तदुद- भत्तट्ठीणं दाउं. अन्नसि वा अहिंडमाणाणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org