________________
अभिधानराजेन्द्रः।
लेप ऐन वा अनुज्ञाते तैलस्य किल कटुको गन्ध इति कटुगन्ध- तिष्ठिते प्रायश्चित्तं चतुर्गुरुकम् , द्वितीयेऽपि परम्परप्रतिशानाऽर्थ-कटुगन्धोऽस्ति न वेति परिक्षानाऽर्थनासामघट्टय-| ष्ठिते चतुर्गुरु, तृतीयेऽनन्तरपरम्परप्रतिष्ठिते द्वे चतुर्गुरुके, न असंस्पृशन तं-लेपं दूरस्थो जिघ्रति, प्राते च यदि कटुको चरमे शुद्धः, गन्त्र्यामप्यनन्तहरिते अनन्तरप्रतिष्ठितायां चगन्धः समायाति ततस्तैललेप इति कृत्वा तं समादत्ते ।। तुर्गुरु परम्परप्रतिष्ठितायामपि चतुर्गुरु,उभयप्रतिष्ठितायां वे
सम्प्रति 'छकायजयणाए' इति व्याख्यानयति- चतुर्गुरुके, चरमे शुद्धः। अनन्तरहितेयु साधी गन्ध्यां वाऽनहरिए बीए बले जुत्ते, वच्छे साणे जलट्ठिए ।
न्तरपतिष्ठितायां द्वचतुर्गुरुके, परम्परप्रतिष्ठितायामपि वे च. पुढवि संपातिमा सामा, महॉवाते महियामित्ते ।।५०६।।
तुर्गुरुके, उभयप्रतिष्ठितायां चत्वारि चतुर्गुरुकाणि, चरमे शु
द्धः, तथा-मिश्रेषु प्रत्येकहरितेषु साधावन- प्रतिष्ठिते मासहरिते बीजे वा साधोः शकटे वा प्रतिष्ठिते तथा बले
लघु, परम्परप्रतिष्ठितेऽपि मासलघु. उभयप्रतिष्ठिते द्वे मासबलीवाभ्यां युक्ने वा शकटे, तथा-शकटेन सह बद्धे व
लघुके, चरमे भने शुद्धः । गन्यामप्यनन्तर-परंपरप्रतिष्ठित्स, शकटस्याधः स्थिते शुनि वा, तथा जलस्योपरि स्थिते पृथिव्यां वा सचित्तपृथिवीकायस्योपरि प्रतिष्ठिते शकटे,
तायामपि मासलघु, उभयप्रतिष्ठितायां हे मासलघुके, चरमे तथा-संपातिमेषु त्रसगणेषु सत्सु, तथा-श्यामा-रात्रिः
भङ्ग शुद्धः। साधौगन्ध्यां वाऽनन्तरप्रतिष्ठितायां द्वे मासलघुके, तस्यां, महाबाते वा वाति, महिकायां निपतन्त्यां लेपग्रहणं
परंपरप्रतिष्ठितायामपि द्वे मासलघुके, उभयप्रतिष्ठितायां चनानुशातं, नाप्यमितस्य लेपस्य गृहणम् , एष द्वारगाथासंते
त्वारि मामलापनि, परमभङ्ग शुद्धः । तथा-मिश्रेष्वनन्तपार्शः । गाम प्रतिद्वारं वक्ष्यते । तत्र यद्यप्यनन्तरं प्रा.
हरितेषु साधावनन्तरप्रतिष्ठिते मासगुरु, परंपरप्रतिष्ठिते पि यश्चित्तगाथाद्वयं तथाऽपि नाझ्याख्यातेषु द्वारेषु तयाख्या
मासगुरु, उभयप्रतिष्ठिते द्वे मासगुरुके, चतुर्थे शुद्धः । गन्ध्यातुं शक्यमिति प्रथमतो द्वाराणि व्याख्यायन्ते ।
मपि तदनन्तरप्रतिष्ठितायां मासगुरु, परम्परप्रतिष्ठितायातत्र हरितद्वारबीजद्वारं चाधिकृत्याह
मपि मासगुरु, उभयप्रतिष्ठितायां द्वे मासगुरुके, चरमे शुद्धः ।
साधौ गन्ध्यां वाऽनन्तरतिष्ठितायां द्वे मास्गुरुके, परंपरहरिय बिय पतिहिते य, अनन्तर-परंपरे य बोधव्वे ।
प्रतिष्ठितायामपि द्वे मासगुरुके, उभयप्रतिष्ठितायां चत्वारिपरित्तऽणंते य तहा, चउभंगो होति नायब्चो॥ ५०७॥
मासगुरुकाणि, चरमभङ्गे शुद्धः। ' पणग लहुगुरुगमिति ' हरिते बीजे च साधौ शकटे वा अनन्तरपरम्परै वा प्रति- बीजेषु प्रत्येकेषु सचित्तेषु मिश्रेषु वा प्रत्येकं साधावनन्तष्ठिते प्रत्येकं चतुर्भङ्गी भवति-शातव्या । गाथायां पुंस्त्वं रप्रतिष्ठिते लघुरात्रिंदिवपञ्चकम् , परंपरप्रतिष्ठितेऽपि लघुप्राकृतत्वात् । तथा हरिते बीज च प्रत्येक परीत्तेऽनन्ते पञ्चकम् , उभयप्रतिष्ठिते द्वे लघुपञ्चके, चरमभङ्गे शुद्धः । तथा च साधी शकटे वाऽनन्तरपरम्परप्रतिष्ठिते प्रत्येक चतुर्भङ्गी। गन्यामनन्तरप्रतिष्ठितायां लघुपञ्चकम् , परंपरप्रतिष्ठिताइयमत्र भावना-हरितेषु साधुरनन्तरप्रतिष्ठितः ना पर
यामपि लघुपञ्चकम् , उभयप्रतिष्ठितायां वे लघुपञ्चके, चरपरप्रतिष्टितः १, परंपरप्रतिष्ठितो नानन्तरप्रतिष्ठितः २. अ- |
मभङ्गे शुद्धः । साधी गन्त्र्यां वाऽनन्तरप्रतिमिनायां लघुनन्तरप्रतिष्ठितोऽपिपरंपरप्रतिष्ठितोऽपि ३,नानन्तरप्रतिष्ठितो
पने तायामाप द्व लघुपञ्चके, उभयप्रतिष्ठिनापि परंपरप्रतिष्ठितः ४.एवं दीपिनु
तायां चत्वारि लघुपञ्चकानि. चरमभङ्गे शुद्धः । एवमनन्तेपु भना, एव गन्त्रामप्यधिकृत्य हरितेषु वीजेषु च प्रत्येकं चतु
गत्रिन्दिवपञ्चकं गुरुकं द्रष्टव्यम् । एवं बीजे, चशब्दात् भङ्गी द्रष्टव्या ।हरितेष्वनन्तरं प्रतिष्ठिता गन्त्री नो परंपरप्रति हरित च प्रत्यक सचित्तेऽनन्ते सचित्ते मिश्रे वाऽनन्तर पट्ष्ठिता इत्यादि, एवं सर्वसङ्कलनया चतुर्भङ्गीचतुष्टयं जातम् ।
पदसु भङ्गेषु यथायोग प्रायश्चित्तमवगन्तव्यम् । चतुर्भङ्गीद्विकं तु-साधुगन्त्रीसंयोगतो द्रव्यम् , तथा
इदानी चलादिद्वारप्रतिपादनार्थमाहहरितेषु च साधुगन्त्री चानन्तरप्रतिष्ठिता इत्यादिभाचतुथ्यं प्राग्वत् । एवं बीजष्वपि सर्वसंख्यया षट् चतुर्भगन्यः। ए.
दव्वे भाव य चलं, दव्यम्मी दुट्ठियं तु जं दुपयं । तश्च चतुर्भनीषद्रं किल प्रत्येक्षु हरितबीजेषूकम् , एवमनन्ते पायाएँ संजमम्मि य, दुविहा उ विराहणा तत्थ ।५०६। स्वपि द्रष्टव्यमेवं मिश्रेष्वपि ।
चलं नाम द्विविधम् , तद्यथा-व्यतः, भावतश्च । तत्र दसाम्प्रतमत्रैव प्रायश्चित्तमुच्यते।
व्यतश्चल यत् द्विपदं शकटं दुःस्थितं तत्र लेपं गृहनश्चतुचउरो लहुगा गुरुगा,मासो लहू गुरु य पणगलहुगुरुयं। गुरुकम् , यतस्ततो द्विविधा विराधना-श्रात्मनि, संयम छसु परितणंतमीले, बीजे य अणंतरपरे य ॥ ५०८ ॥
च। तत्रात्मविराधना शकटेन पततोऽभिधातसम्भवात् , हरिते चशब्दसंसूचिते प्रत्येक अनन्तरपरंपरभेदतस्त्रि
संयमविराधना-शकट संचाल्यमाने प्राणिजात्युपमर्दनात् । वाद्येषु भङ्गेषु चत्वारो लघुका वक्तव्याः । इयमत्र भावना
भावचलँ गंतुकाम, गोणाई अन्तराइयं तत्थ । प्रत्येकेषु हरितेषु साधावनन्तरप्रतिष्ठिते प्रथमभङ्गे प्राय- जुत्ते वि अंतराई, वित्तस चलणे य आयाए॥५१०॥ श्चित्तं चतुर्लघु, द्वितीय परम्परप्रतिष्ठिते चतुर्लघु, तृतीय भावचलं नाम-गन्तुकामं योज्यमानमित्यर्थः, नत्र यावत् भने अनन्तरपरम्परप्रतिष्ठिते द्वे चतुर्लधुके,चरमे भङ्ग शुद्धः । लेपो गृह्यत तावद् वलीवानां चारिपानीयनिरोधनम्, श्रातथा प्रत्येकहरितेषु साधौ गन्त्र्यां वाऽनन्तरप्रतिष्ठायां व चतु. दिशब्दात्-मनुष्याणामप्यन्तगयम् , ततो भावचलेऽपि लघुके, द्वितीयभङ्गेऽपि परम्परप्रतिष्ठितायां द्वे चतुर्लघुक, लेपं गृह्णतश्वत्वारो लघुकाः, । गतं चलद्वारम् । अतृतीयभङ्गे उभयोः उभयत्र प्रतिष्ठितयोश्चत्वारि लघुकानि. | धुना युक्तद्वारमाह- जुत्त वी 'त्यादि युक्तं योक्त्रितचरमभङ्गे शुद्धः । तथा--हरितेवनन्तेषु साधावनन्तरण- | चलीवईम् । तत् स्थापयित्वा यदि लां गृह्णाति नः प्राय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org