________________
लेव
अभिधानराजेन्द्रः। पहता इति 'समंजणाहारे' त्ति । दुर्गन्धिनाऽऽहारण प- गृहीत्वा समायायात् । प्राचार्यः प्राह-एवं कुर्वति आत्मा च नककुन्थुप्रभृतयः प्राणिनः संसजेयुः।
परश्च प्रवचनं च परित्यक्तानि भवन्ति । यत एवमतः
__तत्रात्मा कथं त्यको भवतीत्युच्यतेलेवकडे कायव्वं, परवयणे तिन्नि वार गंतव्वं । संदंसणेण बहुसो, संलावणरागकेलिया उभया । एवं अप्पा य परो, पवयणं होंति चत्ताइ ॥८८२ । । दंती णु कंजियं णु, जइस्स दट्ठो त्ति य भणंति ॥८८६॥ लपकृत भाजने कर्तव्यं कल्पकरणम् । अत्र परः-प्रेर- तस्यैकाकिनो भूयो भूयः तदगृहं प्रविशतो या काजिकदाकस्तस्य वचन श्रीन् वारान् कल्प प्रायोग्यपानकग्रहणा-| त्री अविरतिका तस्याः संबन्धिना बहुशः संदर्शनेन संलापाथै गृहपतिगृह गन्तव्यमिति । सूरिराह-एवं क्रियमाण नुरागकेलिप्रभृतयः आत्मोभयसमुत्था दोषा भवेयुः,सलापःश्रात्मा अपरश्च प्रवचनं च भवन्ति परियाली ....... ..... परस्पर सात्यान्तामतिः काल-पारगाथासमासार्थः
हासः। तथा-यद्यष प्रव्रजति कः पुनः पनरेति याति च तत्किअथैनामेव विवर्गषुगह
मस्य ददती पानकदायिका दृष्टा उत काक्षिकमित्येवमगागाउलभिरूव संखडि-अलभे साधारणं च सव्वेर्सि।
रिणम्तमुद्दिश्य भणन्ति । नुशब्दः उभयत्रापि वितर्के। गहियं संतीइ तहिं, तक्केच्छुरसादिलग्गट्ठा ।।८८३ ॥ प्रवचनं यथा परित्यक्तं भवति तथा दर्शयतिगच्छे साधवः शुचयो भवेयुः तैश्च भिक्षां हिण्डमान- आयपरोभयदोसा, चउत्थि तेणढसंकणा णीए। गोकुले दुग्धदध्यादीनि प्राचुर्येण लब्धानि, विरूपायां वा
दोच्चं णु चारिऊणं, करोति आयट्ठगहणाई ॥८८७॥ अनेकभक्ष्यभोज्यप्रकारायां संखड्यामुत्कृष्टमशनादिद्रव्यं
श्रात्मपरोभयदोषाः, श्रात्मानस्तस्मात्परस्याः कालिदालभ्यते । तैश्च साधुभिरलाभे अन्यत्र तथाविधस्य दुर्लभ
यिकायाः तदुभयस्माञ्च पते दोषा भवेयुः, तद्यथा-चतुद्रव्यस्यासंप्राप्तौ सर्वेषां साधारणमुपष्टम्भकारकमिद
र्थी-चतुर्थाश्रवद्वारविषया स्तैन्यार्थविषया वा शङ्का तमिति मत्वा सारयपि भक्नभाजनानि भृत्वा पानकं प्रति
स्याः सत्कैः-निजकैः क्रियते, यथा-नुरिति वितर्के, किमेष गृहीष्यति, गृहीतं ततः प्रतिश्रयमागताः, यावत्पानकन वि
प्रव्रजति कः कस्याप्युभ्रामकस्य मैथुनदोषं करोति, याना न शक्यते समुद्देष्टुमाहारस्य गलके विलगनात् , रातः किं
वत् समायाति याति च । यद्वा-चारिको भूत्वा चौराणां कर्तव्यमित्याह-सन्ति च तत्र तोक्षुरसादीनि श्रादिशब्दा
तैरिनां कर्तुमित्थमायाति , यद्वा-आत्मार्थमेवायमित्थं कत्-दुग्धादीनि च तान्यपान्तराले श्रापिवेत् । किमर्थमित्या
रोति । स्वयमेव मैथुनार्थ नेतुकामो वेत्यर्थः । इत्थं शङ्कइ- लग्ग? ' ति लग्ने-भाव क्तप्रत्ययः, श्राहारस्य
मानास्ते तस्य साधोग्रहणाकर्षणादीनि कुर्युः, ततः प्रवचगलके विलगनम्, अनुत्तरणं वा तदर्थं तम्माभूदित्यर्थः ।
नं परित्यक्तं भवति। श्राह-ययेवं तर्हि पानकाभावे समुद्देशनानन्तरं कथं| तानि कल्पयितव्यानीत्युच्यते
परः कथं परित्यक्तो भवति इति । उच्यतेमंडलितक्काखमए, गुरुभाणेणं च आणयंति दवं ।
गिरोहंति सिझियायो, छिदं जाउगसवित्तिणीयो य । अपरीभोगतिरित्ते, लहुप्रो अणुजीविभाणे य ।।८८४॥ सुत्तत्थे परिहाणी, निग्गमणे सोहि वुड्डी य ॥८॥ यःक्षपकः मंडलितका' मण्डल्युपजीवकः तस्य भाजमेन
| गृहन्ति छिद्रम्-दूषणम् काञ्जिकदायिकायाः, का इत्याहगुरूणां भाजनेन वा द्रव-पानकमानयन्ति । अथापरिभो- 'साज्झकाः' सहवासिन्यः, प्रातिवाश्मकाः खिय इन ग्येषु भाजनेषु अतिरिक्ने वा नन्दीभाजने मण्डल्यनुपजी
'जाउग' त्ति यातरो ज्येष्ठदेवरजायाः, सपत्न्यः प्रतीताः, विक्षपकभाजने वा द्रवमानयन्ति तदा लघुको मासः।
यथा-यदेष संयतो भूयो भूयः समायाति च नूनमस्या - अथ परवचने त्रीन् वारान् गन्तव्यमिति
यमुभ्रामक इति, ततो यदा तया सह संखडमुपजायते तपदं व्याख्यानयति
दा तत् प्राग्विकल्पितं दूषणं साक्ष्यनुत्पत्तेः पुरत उद्विर१२ जर एस दासी, ता आइमकप्पमाणसालाहउँ । न्ति तथा-सूत्रार्थविषया परिहाणिः
. अनेति नंदाउं, तो गच्छइ बिइय-तइयाण ||८८५॥
नि 'निग्गमणो साहिवुडी य' नि त्रीन चतरा वारान नि
गमने शोधिवृद्धिश्च तथैव द्रष्टव्या यथा भिक्षाद्वारे प्राभणति परः प्रेरयति-यथेष दोषः प्रायश्चित्तापत्तिलक्षण-| स्ततोऽहं विधि भणामि । प्रतिगृहं संलिख्यते एकाकी गृह
गुक्ला । यत एते दोषा अतो नैकाकिना भूयो भूयो गन्तव्यम्। पतिः गृहे प्रविश्यादिमकल्पमानं यावता सर्वसाधुभिरा
कथं पुनस्तर्हि गन्तव्यमित्याहदिमः कल्पः क्रियते तावन्मात्रं द्रवं गृहीत्वा अन्येषां सा
संघाडएण एगो, खमए बिइए य बुड्डमाइने । धूनां तत्पानकं दत्त्वा ततः स्वयं प्रथमकल्पं करोतु, कृ- पुवुद्धिएण करणं, तस्स च असई अउस्सित्ते|८| त्वा च ततो गच्छति द्वितीयतृतीयकल्पयोः । इदगक्तं संघाटकेन भावितकुलेषु प्रविश्य पानकं ग्रहीतव्यम् , द्विभवति-द्वितीयकल्पकरणार्थ द्वितीयं वारं तत्र गृहे प्रविश्य तीयपदे एकोऽपि यः क्षपको वृद्धो वा अशङ्कनीयः स श्रातावन्मात्रं द्रवं गृहीत्वा प्राग्वदन्यसाधूनां दत्त्वा द्विती- कीर्णेषु भावितकुलेषु पानकं गृह्णाति, तश्च पानकं यत्पूर्वयकल्पं करोतु, ततस्तृतीयं वारं भूयः प्रविश्य तावन्मात्रं | मेव सौवीरिणा उद्धृतं पृथग् स्थापितं तेन कल्पकरणं गृहीत्वा तथैव तृतीयं कल्पं कृत्वा यावन्मात्रेण शेषमा- कर्त्तव्यम् । तस्य वा पूर्वोद्धृतस्य असत्यभावे उत्सवे तमुजनानि धाब्यन्ते, संशाभूमिः पानकं च भवति, तावन्मात्रं | त्सितं तदपि कारापणीयम् । एषा पुरातनगाथा।
Jain Education International
For Private & Personal Use Only
www.jatnelibrary.org