________________
अभिधानराजेन्द्रः।
लेव यदप्युक्तं लेपैषणा भगवद्भिनोक्नेति तत्र प्रतिविधानमाह- यदप्युक्तम्-'भारेण हस्तोपघात ' इति । तत्रापिपायग्गहणम्मि उ दे-सियम्मि लेवेसणा वि खलु वुत्ता।
प्रत्युत्तरमाहतम्हा उ आणणा लिं-पणा य लेवस्स जयणाए ।४८७
जइ वा हत्थुवघाओ, पाणिज्जंतम्मि होइ लेवम्मि । पात्रग्रहणे देशिते खलु लेपैषणाऽप्युक्ता दृएव्या। लेपमन्तरेणा
पडिलेहणादिचेट्ठा, तम्हा उन काइ कायव्वा ॥४६॥ वश्यं षट् जीवनिकायविराधनात् , यथोक्तमनन्तरम्, तस्मात् यदि लेपे श्रानीयमाने भारेण हस्तोवघात इति मानयन जिनोपदिष्टत्वाल्लेपस्य यतनया श्रानयनं तेन च पात्रस्य क्रियते: तर्हि न कदाचिदपि प्रतिलेखनादिक्रिया कर्तब्या । लेपनं कर्तव्यम् । पर श्राह-यतनया लेपस्यानयनादि कर्त-- अत्रापि यथायोग हस्तपादादेरुपघातसम्भवात् . तस्मातव्यम् , तत एवं क्रियताम् ।
यथा प्रतिलेखनादिका क्रियाऽवश्यं क्रियते तत्करसो गुण
सम्भवादेवं लेपानयनमपि । तदेवम्-' हत्थोवधाय गैतूण हत्थोवघाय गंत-ण लिंपणा-सोसणा य हत्थम्मि ।
लिंपणे त्ति' ब्याख्यातम् । सागारिए पभूजि-घणा य छकायजयणा य ॥ ४८८ ।।
अधुना "सोसणा य हम्मि" इति व्याख्यानयतियस्मालेपस्यानयने हस्तोपघातः; तस्मात्तत्र गत्वा पात्रस्य
जति ने तो पुणरवि, आणेउं लिंपिऊण हत्थम्मि । लेपनं कर्तव्यमिति नोदकवचनम् , इदमपि नोदकवचो लिप्त
अच्छति य धारमाणो,सव निक्खेव परिहारी ।।४६२।। स्य पात्रस्य हस्ते धारणतःशोषणाकर्त्तव्या । अनोभयत्रापि प्रत्युत्तरमने दास्यते । तथा-बजता प्रत्यासनं शय्यातरशकटम
यदि नाम तत्र गत्वा पात्र लेपनीयमिति नैवमिष्यते अनवलोक्य सागारिकपिण्ड एष इति कृत्वा न वर्जनीय किंतु न्तरोदितानेकदोषप्रसङ्गात्ततः पुनरपि किञ्चिद्वक्तव्यम्-लेपतत्रैव लेपग्रहण कार्यम् ,तथा तस्य शकटस्य प्रभुः, प्रभुसंदि
मानीय पात्रं लिप्त्वा स इव निक्षेपपरिहारी स इव निक्षेग्धे वा तमनुज्ञापयेत् , अनुज्ञाप्य च कटुगन्धपरिक्षाना- परिहारमिझछन् हस्ते पात्रं धारयन् तावत्तिष्ठति यायल्लेय नासामसंस्पर्शयन् तं लेप जि त्तदनन्तरं लेपस्य |
पस्य शोपो भवति । प्रहण षद्काययतनया कर्तव्यमित्येष द्वारगाथासंक्षेपार्थः ।
एवं क्रियतामत्राचार्यः प्राहसाम्प्रतमनामेव विवरीषुः प्रथमतः 'गंतूण लिंपणे ' ति]
एवं पि हु उवघातो, आयाए संजमे पबयणे । द्वारं व्याख्यानयति
मुच्छादी पवडते, तम्हा उ न सोसए हत्थे ॥ ४६३ ॥ चोयगवयणं गंतू-ण लिंपणा आणणे बहू दोसा।
एवमपि हस्ते धृत्वा पात्रलेपस्य शोषणेऽपि हु-निश्चिसंपातिमादिघातो,अहि उस्सग्गो य गहियम्मि ॥४८६।।
तम उपघातः श्रात्मनः, संयमस्य, प्रवचनस्य च । तत्रात्मोनोदकवचनम्-तत्र शटकसमीपे गत्वा पात्रस्य लेपनं पघातो मूछीया श्रादिशब्दात्पात्रभारेण च प्रसिपतति वेकर्तव्यम् , यतो लेपस्यानयने बहवो दोषाः, तथाहि-भारण दितव्यः, संयमोपघातः षद्कायानामुपरिपतनात्, प्रवचनो. हस्तोपघातः पूर्ववत् , तथा-संपातिमानाम् , अादिशब्दाद- पघातः पतन्तं दृष्टा लोको ब्रूयात्-'दुष्टधाणोऽमी' इति । असंपातिमानां च जीवानां तत्र पतितानामुषघातः, सच
उक्तश्चकदाचिदधिको लेपो गृहीतोभवेत् , ततस्तस्मिन्नधिके गृहीते
“कायाणमुवरिपडणे, पायाए संजमे पवयणे य । उत्सर्गपरिष्ठापनिकादोषः संपद्यते । उक्तं च-"भारे हत्थु
उराहेण व भारेण व, मुच्छा पबति आयाए ॥ १॥ वधाश्रो, तत्थ य संपादिको पडते य । पारिट्ठावणि दोसो,
कायोवरिपवडते, श्रह होही संयमे विराहणया। अहिर्गाम्म य होइ आणीए" ॥१॥ एवमुक्ने प्राचार्य पाह- यवयणे अदिट्टधम्मा, पडत दटुं वए लोगो ॥२॥" नोदक! तत्र पात्रे लिप्यमाने सविशेषतरा श्रात्मोपघाताद
यस्मादेते दोषास्तस्मान हस्ते पात्रं शोषयितव्यम् । अत्र यो दोषाः ।
सर्वत्र नोदकस्यैवं ब्रुवतो यथाच्छन्द इति कृत्या चतुगुरुकं तथा चाह
प्रायश्चित्तम्। एवं पि भाणभेदो, वियावणे अनणो उ उवघात्रो।
एवमाचार्यों मोदकं प्रतिहत्य साम्प्रतमात्मना यतनानिस्संकियं च पाय-गिएहणे इयरहा संका ॥ ४६०॥
सामाचारीमाहएवमपि-तत्र गत्या पात्रलेपनेऽपि ऊर्ध्वस्थितो लेपं गृहीत्या
दुविहा य होंति पाता जुष्मा य नवा य जे उ लिपति । भाजने प्रक्षिपति, तत्र व्यापृतस्य सतः कदाचित् हस्ता- जुम्मे दाएऊणं, लिंपति मुच्छा य इयरेसि ॥ ४१४ ॥ द्वाजनं पतेत् , तत एवं व्याप्ते भाजनभेदः, तद्यथा-कथमपि यानि पात्राणि लिप्यन्ते तानि द्विविधानि भवन्ति । तद्यथाशकटस्य पतनत आत्मनश्चोपघातः । किश्व-पात्रे लेपस्य जीर्णानि. मवामि च । तत्र यानि जीणोनि तानि नियमत ग्रहणे गृहीत्वा च तत्रैव पात्रस्य लेपने कियमाणे तेषां सा
श्राचार्याणां दर्शनीयानि । यथा शो लेपः क्षमाश्रमणाः ! क्षात्पश्यतामेवं निःशङ्कितं भवति । यथतेनाशुचिता लेपेन भो
पात्राणामनेतनो वसते. ततः सम्प्रति लिम्पामि म वा तजनपात्रममी लिम्पन्ति,ततो महान् प्रवचनोपघातः। इतरथा त्रैवं दर्शयित्वा यद्यमुक्षा माता ततस्तानि जीर्णानिलिम्पति तत्र पात्राउलेपने शरीराऽवयवलेपस्य ग्रहणे शङ्कोपजायते, किं नेतरथा,अदर्शयित्वा लेपने प्रायश्चित्तं मासलघु । यानि पुनर्नपात्रस्य लेपनाय, उत्त-दुःखयतः पादस्य पिण्डीबन्धनाय | वानि तान्यवश्यं लेपनीयानीति कृत्वा प्राचार्यस्यापृच्छयाखेपमादले सतो न प्रवचनोपयातः ।
ऽपि तेषामितरेषां-नवाना सेपनं कर्तव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org