________________
लव
अभिधानराजेन्द्रः। तम्हा वयंति केई, न लेवगहणं जिणा विति ॥ ४७६ ।। दुग्गंधिभायणं ति य, गरहति लोगो पवयणम्मि ॥४८॥ यस्माललेपे गृह्यमाणे त्रिविध उपधातो दृश्यते, तद्यथा- अलेपितं किल पात्रमतीव विरसंभवति. तस्मिन भुञानश्रात्मनः, प्रवचनस्य, संयमस्य च । तस्मात्केचिद्वदन्ति-न स्य विरसगन्धघ्राणत ऊवादीनि भवन्ति , ऊवं-वमनम् लेपग्रहणं जिना ब्रुवते-न खलु भगवन्तः सावधं वचनमु- श्रादिशब्दादरुचिमान्द्यादिपरिग्रहः । एते अात्मनि दोषाः, च्चरन्ति ।
तथा-लोको भिक्षां ददानो दुर्गन्धिभाजनं दृष्ट्वा गर्दयनि-रेल. कथं पुनरात्मप्रवचनसंयमोपघात इत्यत आह
शा पवामी पापोपचिता इति । एष प्रत ने उप य
दप्युतप्-'योन्निम्वित लेपग्रहाणे प्रवचनोपघात ' तदेतत्तारहपडणउत्तमंगा-दिभंजणा घट्टणे य करपातो।।
वन नि । अन्येऽपि खलु महान्तः प्रवचनोपघाता अवएसाऽऽय पिराहणया, जक्खुलिहणे माना । श्यकर्तव्यतया यतनया परिहियन्ते। गमरणागदेहण-तिट्ठाण संजमे विराहणया ।
पुनर्नैप इति प्रतिपादयन्नाहमहि-सरि-उम्मुश-हरिया, कुंथ वासं रोवसिया ॥४८॥
पवयणघायाऽन्ने वि, अत्थि जयणाए कीरए तेसिं । रथस्य शकटस्य पतने उत्तमाङ्गादेः शरीरावयवस्य भङ्गः ,
आयमणभोयणाई, लेवे तव मच्छरो को गु?॥४८४॥ तथा-भाजनस्य लेप दत्ते घट्टकेन दत्तलेप पात्रं घट्टयतः।
अन्येऽपि स्खल आचमनभोजनादयः-कायिकेनाचमनं काकरघात करस्यापीडा, एषा अात्मविराधना । यक्षाः-श्वा- यिक्या आचमन वा पात्रे भोजन मण्डल्यां भोजनमित्येनस्तैः शकटस्याक्षोऽनेकधा जियोल्लिखितः साधुरपि च त.। वमादयः प्रवचनघाता:-प्रवचनोपघाताः सन्तिः परं तेऽप्यत्र लेपं गृह्णाति. तमपि च भोजनयाग्यं पात्रे दास्यति.ततो य
वश्यकर्त्तव्यतया यतनया सागारिकरक्षणादिरूपया क्रियन्ते दोल्लिखने-यक्षोल्लिखित लेपग्रहणे प्रवचने-प्रवचनस्योपघानः एवमवश्यग्रहीतव्ये लेप यतनया तत्कालदृष्टदोषपरिहारातथा-त्रिस्थाने-त्रिषु स्थानेषु च संयमे संयमस्य विराधना. दिलक्षणया गृह्यमाणे कः नु तव मत्सरो , नेवासा तद्यथा-लेपग्रहणाय गमने लेप गृहीत्या पुनर्वसतावागमने- युक्त इति । लेपग्रहणे च । तथाहि-गच्छतामागच्छतां तत्र वा मह्याः स.
संप्रत्यन्यानपि पात्रालेपे दोषानाहचित्तपृथिवीकायस्य विराधना,सरिद-नदी तत्र गमने भाग | खंडम्मि मग्गियाम्म य,लोगो दिनम्मि अषयबविणासो। मने चाऽप्कायविराधना, तथा-कदाचिः शाकटिकैरग्निका अणुकंपादी पाण-म्मि होति उदगस्स उविणासो।४८५॥ य उद्दीपितो भवेत् , तत्र कथमष्यनुपायागत उल्मुकचालने
अलेपिते पात्रे कस्मिंश्चित्प्रयोजने समापतिते खण्डं याअग्निकायविराधना. यत्राग्निस्तत्र वायुरिति वायुविराधना,
चितम् । तथा चाविरत्या खण्डमिति भ्रान्त्या अनाभोगेन हरितकायक्रमेण वनस्पतिकायविराधना, तथा-लेपे कुन्थ्या
सैन्धवादि लवणं दत्तम् , तस्मिश्चालेपिते भाजने केचिदवयवा दयः प्राणा लग्ना भवेयुः ततस्तद्ग्रहणे त्रसकायविराधना ।
अद्याप्यम्लाः सन्ति, ततस्तैरवयवैस्तस्य लवणस्य पृथिवीतथा-गमने अागमने तत्र या वर्ष पतेत् रजो वा सचित्त
कायस्य विनाशः, तथा-पानके याचिते कयाचिदविरत्या वातोद्धृतमापतितं स्यात् ततस्तद्विराधनाऽपि तत्राऽवसेया।
पते उदकस्य स्वादं न जानन्तीस्यनुकम्पया अादिशब्दाद्तदेवमायातम्-श्रात्मप्रवचनसंयमानामुपघातेन च यथा पि
श्रनामोगेन चा उदकं दीयते तत एवम् उदकस्याम्लावयवसंएडेपणा, पात्रैषणा वा, जिनैणिता, न तथा लेपैषणाऽपि,
स्पर्शतो विनाशः। तस्मान जिनोपदिष्टः पात्रस्य लेपः। तदेतदसमीचीनम्, पात्रलेपस्य जिनरर्थत उक्तत्वात् । पात्रषणायां हि त्रिविधं पा
पूपलियलग्गअगणी-पलीवणं गाममादिणं होजा । त्रमुक्तम् , तद्यथा-यथाकृतम् अल्पपारकर्म, सपरिकर्म च ।। रोट्टपणगा तरुम्मी, भिगुकुन्थादी य छझुम्मि ॥४८६॥ तत्राल्पपरिकर्मणः सपरिकर्मणश्चावश्यं लेपन कार्यमि- कयाचिदविरमा पोगतः सागारा पूपलिका दत्ता ति सामर्थ्यांदुक्नो जिनैः पात्रस्य लेपः । अन्यच्चौघनि- भवेत् . तत्राम्लावयवसस्पर्शतस्तस्य विध्वंसः । यद्वा-पूयुक्ना (नियुक्निगाथया ३७१) प्रपञ्चेन लेपेषणाऽप्यभिहिता पलिकालग्नोऽग्निदहेत् , सच साधुने चेतयते, ततः प्रदीप्ते तस्मात् दृष्टस्त्रैलोक्यदर्शिभिः लेपः ।
पात्रेरितारलंगनतः सहसा तत्पात्रं त्यज्यत् , तश्च कराटयश्च वदसि प्रात्मोपघातादयो दोषा इति, तत्र प्रत्युत्तरमाह
कभित्तालिपतितमिति कृत्वा तदाहप्रसङ्गतोप्रामादीनां दोसाणं परिहारो, चोयग जयणाएँ कीरए तेसि ।।
ग्रामस्य नगरस्य पाटकस्य वा प्रदीपनं भवेत् । ततो महती
अग्निकायस्य विराधना । यत्राग्निस्तत्र वायुरिति वायुविपाते उ अलिप्पंते, ते दोसा होंतिउणेगगुणा।। ४८२॥ राधना । वनस्पतिविराधनामाह-रु?' त्यादि कयाचिदहे नोदक ! ये दोषास्त्वया प्रागात्मोपघातादयः उक्लास्तेषां विरत्या रोट्टो-लोट्टो दत्तः सोऽम्लावयवसंस्पर्शतः प्राणपरिहारो यतनया क्रियते, यतनया गच्छतो लेपग्रहणे च कु.। विपत्तिमाप्नोति, तथा भृगुनाम-श्लदणराजिः तासु पनकः यतो न कश्चिदात्मोपघातादिको दोष इति भावः । पात्रे तु| संमति सोऽनपानग्रहणहो विध्वंसमापद्यते, पषा तरी अलिप्यमाने ते आत्मोपघातादयो दोषा अनेकगुणाः-- वनस्पतिकाये विराधना । तथा-भृगुषु पनके संमूञ्छिते नेकप्रकारा भवन्ति ।
कुन्थ्वादयोऽपि संमूच्छन्ति तेऽवयवानामम्लभावेनानपानकथमिति चेदत श्राह-
ग्रहणतो वा विराध्यन्ते. एषा षष्ठ सकाय विराधना । उडादीणि उ बिरस-म्मि भुजमाणस्स होति आयाए। । एवं पराणामपि कायानां पात्रस्यालेपे विराधना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org