________________
गुरुजीवि
लुहजीधि (म्) - रूजदिन् पुं० [रुण-तैलादिवर्जितेन जीवितुं शीलमस्येति निस्नेहभोजन भी
स्था० ५ ठा० १ उ० ।
लहवित्ति रूचवृति पं० वल्लवादिभित्र भटके सौ दश
- -
(47) अभिधानजेन्द्र
श्र
लूहाहार - रूक्षाहार- पुं० / रूक्षं त
रूक्षो वा श्राहारो यस्य स तथाविधे श्राभिग्राहिक स्था० ५ ठा० १ उ० ।
लुहिय-रूक्षित - न० | विरूक्षिते, प्रा० । निर्जलीकृते, कल्प०
[झा० १ ० १७ अ० ।
आहारयति
१
चण ।
ले-ला-धा० | आदाने, “ खराणां स्वराः " ॥ ८|४ | २३८ ॥ इत्याकारस्थाने एकारः । लेइ । लाति । प्रा० ४ पाद लेक्खत्रिहाण-लेख्यविधान-न० । लेख्यविधौ प्रज्ञा० १ पद लेच्छा-लेच्छकिन्पुं । चत्रियविशेषे सू० १ ० १३ अ० । च्छकि जातीयेषु कोशलदेशस्य राजसु कल्प० १ ० ६ क्षण भ० । ज्ञा० श्र० ।
।
लेज्म लेात्रि
--
Jain Education International
मधुशिखरिणीप्रभृतिषु श्रास्वाद्यरसेषु,
3
| लेडुओ
पुतलिकायाम् अनु● |
"
लेहु-लष्टु-पुं० । श्रश्र
लेहु-लेषु पुं० । प्रस्तरे, प्रश्न० ३ द्वार पापा तु लेहु-पु० लोडे, सू० २ ० १
।
।
.
श्रीराद्धि
कल्प० १ अधि० ६ क्षण । ( लेष्टुकदृष्टान्तः शब्द चतुर्थमा २४१२ पृष्ठे गतः
लेख- देशी लोटके, दे० ना० ७ वर्ग २४ गाथा
लोहे " पाइ० ना० १५३ गाथा । सेकदेशीलम्पटे, लोहे व दे० ना० वर्ग २६ गाया। लेढि - दशी - स्मरणे, दे० ना० ७ वर्ग २५ गाथा । छेटुक-लेण्डुकपुं । लोडके, दे० ना० ७ वर्ग २४ गाथा 'सेदुको लेडओ " पाइ० ना० ।
Ge
.
"
ले लगनन० स्थाने वसतिरुपे (००) शैलगृहे, प्रश्न ६ संव० द्वार लामयगृहे, प्रश्न० ३ श्राश्र० द्वार । पतनिकुट्टितगृहे, प्रगृहे स्था ठा० ३ उ० | कल्प० । उत्कीर्णपर्धतगृहे, भ०५ ० ७३० श्राश्रये, स्था० ८ ठा० ३ उ० । गुहायाम्, उत्त०२ अ० | सूत्र ० लम जंभय-लयनजृम्भक पुं० । जृम्भन्ते विजृम्भन्ते स्वच्छन्दचारितया एन्ते ये ते जृम्भकाःतिग्लोकयासिनो - तरदेवाः भ० ) लयनम् गृहम् सवनाविभागेन जृम्भको देवः लयनजृम्भकः । जृम्भकदेवभेदे, भ० १४ श०८ उ० । लेणभोग-लयनभोग-पुं० । चित्रशालाद्यावास - नवनवाभोगे,
-
व्य
और।
लेस हुम-लयनसूक्ष्म- न० लयनम् - श्राश्रयः सत्त्वानाम्, यत्र कीटिकानेक सूक्ष्म सस्था भवन्ति तनयनम् । सुमपि स्था
से किं तं सुहुने ? लेखमुदुमे पंचविहे पण, तं जहा - उनिंगले १ भिंगुलेगे २ उज्झए ३ तालमूलर ४ संवुकावट्टे नामं पंचमे ५ । जे छउमत्थे ० जाव पडिलेहियत्रे भवइ, से तं लेखमुहुमे ॥ ७ ॥
लेख ( से हमे ) श्रथ कानि तत्, लयनम् - श्राश्रकः सत्वानां पत्र कीटकथा भवन्ति तज्ञपनं सूक्ष्मविलानि, गुरुराह - ( लेणसुहुमे पंचविहे पत्ते ) पञ्चविधान प्रान ( जा ) तथा (त? भिंगुलेणे २ उज्जुर ३ तालमूलए ४ संबुकान मे उतिङ्गा-गर्दभाकारा जीवलिं ) भूमौ उत्कीर्ण गृहम् उत्तिङ्गलयनम् १, भृगुः शुष्क भूरेखा जलशोपानन्तरं जलकेदारादिषु स्फुटिता हाय २. 3. तालमूलाकारम् अधः पृथु उपरि च सूक्ष्मं बिलं तालमूलम् भ्रमरगृहं नाम पञ्चमम् ५, (जे छउमत्थे ०जाब पडिलहिय
-
न यावत् प्रतिलेखितव्यानि भवन्ति ( से तंग तानि सूक्ष्मबिलानि । कल्प० ३ श्रधि० ६ क्षण । कीटिकामगलेच्छारिय-देशी, खरण्टिते, वृ० १ उ० १ प्रक० । रादिके सूक्ष्मभेदे, स्था० १० ठा० ३ उ० । लेप्यकम्म- लेप्यकर्मन् १० लेप्यपरिज्ञानात्मके का
कल्प० १ अधि० ७ क्षण ।
लेप्पकार - लेप्यकार - पुं० । लेप्यकरण शिल्पिनि अनु० । लेप्यपुतलिया लेप्यपुनलिका स्त्री० लेप्यकर्मनिर्मिता
० । कपाले, आचा०
१ श्रु० ६ श्र० ३ उ० । पृथिवीशकले, श्राचा० २ श्रु० १ चू० १ श्र० ५ उ० |
लव लेप-पुं०। लेपनादिश्लेये, दश० २ अ० १ उ० । उपच
उत्त० अ० । बृ० ।
,
अधुना लेपद्वारमाह
अप्पत्ते अकहित्ता, अहिगया परिछणे य चउगुरुगा । दोहि वि गुरु तवगुरुगा, कालगुरू दोहि वी लहुगा । ४७७ सूत्रे पात्रैषणालक्ष यदि लेपस्यानयनाय प्रेषयति तदा तस्य प्रायश्चित्तं च मे दुल्कात कालगुरुकाश्च । श्रथ प्राप्तेऽपि श्रुते तदर्थमकथयित्वा कथनेऽप्यधिगतस्तदर्थो न वेत्यपरिज्ञाय अधिगतमपि सम्प
दधाति न वेत्यपरीचय यदि प्रेषयति तदा प्रत्येकमध नेऽनधिगमेऽपरीक्षणे च तर प्रायश्चित्तं चत्वारो लघुकाः, द्वाभ्यां लघवः । तयथा - तपोलघुकः, काललघुप्रायश्चित्तमाशादयश्च दोषास्तस्मात्सूत्रे प्राते तत्रापि कथित धिगतं स परीक्ष्य लेपस्यान्यनाय प्रेषणीयः, एष लेपस्य कॉल्पक:
अकालियलेवं, वयंति अधियाणिऊण सन्भाव ।
For Private & Personal Use Only
ते बच्चा लेवो, दिडो लोकदंसीहिं ॥ ४७८ || केचित्यवनस्य सद्भावम् - रहस्यम् अविदित्वा अविशाय अकालिकं लेपं पात्रस्य वदन्ति न एष पात्रस्य लेपः सर्वः को-अधुनातनभिः प्रवर्तितः, ते वक्तव्याः, दृष्टः खलु पात्रस्य लपः त्रैलोक्यदर्शिभिः । एनामेव माथां ध्याचिस्यासुः प्रथमतः पूर्वा व्याख्यानयन लेपस्य [जनानुपदिष्टत्वं भावयतिमाया-वय-संयम-उपपाओ दीसई जय तिविहो ।
www.jainelibrary.org