________________
अभिधानराजेन्द्रः। लोध-मुं। स्वनामख्याते गन्धद्रव्यविशेषे, दश०६०।
साम्प्रतं लूषकमधिकृत्याहलुदूग-लुब्धक-पुं० । व्याधे, प्रश्न०१ श्राश्र द्वार । तउसगवंसगलूसग-हेउम्मिय मोयो य पुणो ॥८॥ लुद्धगदिद्रुतभाविय--लुब्धकदृष्टान्तभावित-त्रिपार्श्वस्थादि- अपुषव्यंसकप्रयोगे पुनर्लेषके हेतौ च मोदको निदर्शनमिति भिर्माविते, निचूापासस्थातीहिं जे भाविता ते लुद्धगदिटुंत
गाथाक्षरार्थः । भावार्थः कथानकादवसेयः, तश्चेदम्-"जहा भाविता। कह? ते पासत्था एवं कहेंति-जहा लुद्धगो हरिणस्स
एगो मणुस्सो तउसाणं भरिएण सगडेन नयरं पविसह, सो पिटुतो धावति हरिणस्स पलायमाणस्स सेयं लुद्धगस्स वि
पविसंतोधुत्तेण भणइ-जो एयं तउसाण सगडं खाइजा तस्स जेण तेण पगारेण तं हरिण अंसउं घावातेतस्स सेयं एवं
तुम कि देसि ?.ताहे सागडिएण सो धुत्तो भणिो -तस्साह जहा हरिणो तहा साहू, जहा लुद्धगो तहा सावगा । नि०
तं मोयगं देमि, जो नगरहारेण ण णिष्फडइ, धुत्तेण भमत्तिचू०४ उ०।
तोऽहं एयं तउससगडं खायामि.तुमं पुण तं मोयग देजासि
जो नगरहारेण ण नीसरति, पच्छा सागडिएण अम्भुवगए लुप्पमाण-लुप्यमान-त्रिकर्णनासिकादिच्छेदनेन छिद्यमाने,
धुत्तण सक्खिणो कया, सगडं अहिट्टित्ता तेसिं तउसाणं उपा०७०।
एकेकय खंडं अवणित्ता पच्छा तं सागडियं मोयचं मग्गति, लुरणी-देशी-वाद्यविशेषे, दे० ना० ७ वर्ग २४ गाथा।
ताहे सागडिअो भणति-इमे तउसा ण स्वाइया तुमे, धुत्तण लुलिय-लुलित-त्रि० । अतिक्रान्तप्राये, शा० १ श्रु०४०।। भस्मति-जह न खाइया तउसा अग्यवेह तुमं, तो अग्धमदवशेन चूर्णिते, चलत्पदे च । उत्त० ५ अ०। तीरभुवि विएसु कया गया, पासंति खंडिया तउसा, ताहे कइया लुठति, प्रश्न० ३ आश्र० द्वार ।
भणंति-को पए खइए तउसे किणइ ?, तो करणे ववलुब्बत-लुप्यमान-त्रि०।" न वा कर्म-भावे व्वः क्यस्य च हारो जाओ खइय त्ति, जियो सागडिभो । एस वंसगो चेव लुक" ॥८।४।२४२ ॥ लुब्वा । लूयते । प्रा० । छिद्यमाने,
लूसगनिमित्तमुवमत्थो, ताहे धुत्तण मोदगं मग्गिजति,
श्रश्चाइनो सागडिओ, जूतिकग अोलग्गिया. ते तुट्टा पुप्रशा०१ पद।
च्छंति, तेसिं जहावत्तं सव्यं कहेति, एवं कहिते तेहिं उत्तरं लुहिल-रुधिर-न । रक्ने, “ता कहिं नु गदे लुहिलप्पिए भ
सिक्खाविमो-जहा तुम खुड्यं मोदगं णगरदारे ठवित्ता विस्संदि" प्रा. ४ पाद।।
भण एस स मोदगो ण णीसरह णगरदारण, गिराहाहि, लया-देशी मृगतृष्णायाम् , दे० ना०७ वर्ग २५ गाथा ।
जिओ धुत्तो । एस लोइयो, लोगुत्तरे वि चरणकरणाणुयोगे लूडण-देशी-न० । अपहरणे, जी०१ प्रति०।
कुस्सुतिभावितस्स तहा लूसगो पउंजइ-जहा सम्म पडिलूडिय-लूटित-त्रि० । अपहते, प्राचा०२ श्रु०१ चू०२०
वजह । दवाणुजोगे पुण पुजा भणंति-पुवं दरिसिनो १ उ० । श्रा. म०।
चेव । श्रमे पुण भणति पुवं सयमेव सवभिचारं हेउं उथा
रेऊण परविसंभणानिमिनं सहसा वा भणितो होखा, पच्छा लूण-लवण-पुं० । वनस्पतिविशेषे, येन दग्धेन सर्जिका नि
तमेव हेउं श्रमणुं निरुत्तवयणेणं ठावेह । " दश १ अ०। पद्यते । ध०२ अधि० । खारीक्षारके, ध०२ अधि०।
लसण-लूषण-न० । कदर्थने, सूत्र०१ श्रु० ३ ० १ उ०। लूणप्पसाय-लषणप्रसाद-पुं० । अलाउद्दीनाऽऽगमनसमका
दूषणे, सूत्र०१ श्रु०१४ अ० । उपमर्दने, सूत्र० १० १४ अ०। लिककर्णदेवपूर्वजसारङ्गदेवपूर्वजार्जुनदेवपूर्वजविशलदेवपूर्व
अतिक्रमणे, सूत्र०१ श्रु०५१०२ उ० । विध्वंसने, प्राचा०१ जबीरधवलपूर्वजे गुर्जरदेशाधिपतौ वाघेलक्षत्रिये, ती० २५
श्रु०६ १०४ उ० । विराधने, श्राचा०२ श्रु०१ चू०१०७ कल्प।
उ० । इस्वकरणे, सूत्र०१ श्रु०७०। लूणरुक्खच्छल्ली-लवणवृक्षच्छवि-स्त्री० । लवणापरपर्याय
लसिय-लूषित--त्रि० । परितापने, प्राचा०२ श्रु० ४ चू०। स्य भ्रमरनाम्नो वृक्षस्य त्वचि, ध०२ अधिक।
हिंसके, सूत्र० १श्रु०१०। प्राचा। लूणिगवसति-लूणिकवसति-स्त्री० । अर्बुदपर्वते ग्रामविशेषे,
लूसियपुव्व-लूषितपूर्व-न० । हिंसितपूर्व, प्राचा० १७०६ लूणिगवसत्यां नव शतानि चतुरशीतिश्च पौषधशाला वस्तु-| पालतेजपालाभ्यां स्थापिताः । ती०४२ कल्प।
लह-रूक्ष-त्रि० । निहे,स्था०५ ठा०१ उ० । वृ० । आचा। लूया-लता-स्त्री० । वातिकरोगविशेषे, पश्चा०१ विव० । को
शा०। प्रति। अप्रणीते, भ. ३ श०४ उ० । स्नानस्निग्धलिकपुटके, कोलिकजालके च । वृ०१ उ०२ प्रक० ।
भोजनादिपरिहारेण, (उत्त०२०)तैलाभ्यनादिरहिते,उत्त. लूर-छिद-धा० । द्वेधीकरणे, छिदेवुहाव--णिच्छल्ल-निज्झो
२० । स्वजनादिषु स्नेहविरहाद्रक्षः । दश० १० १० रूक्षः -णिब्बर-णिल्लूर-लूराः।"॥८॥४॥ १२४ ॥ इति लूरा- शरीरे मनसि च। द्रब्यभावस्नेहवर्जितत्वेन परुष, स्था० ४ देशः । लूरइ । पक्ष-छिदइ । प्रा०४ पाद ।
ठा०१ उ०। रागद्वेषरहिते, सूत्र०२ श्रु०११०। लूसग-लुषक-त्रि० । मुष्णाति लूषयति वा इति लूषकः । स्था० लप-पुं०। लूषयति वा कर्ममलमपनयतीति लूषः । स्था०४ ४ ठा० ३ उ० । चौरे, व्य०४ उ० । रे, भक्षके च । सूत्र०१
ठी०१ उ० । उत्त । स्नेहपरित्यागे, दश० २ ० । संयमे, श्रु०३ १०१ उ०। हिंसके,सूत्र० १ श्रु०२ १०३ उ० । व्या- सूत्र०१७०३ १०२ उ०। पादके, सूत्र०२ श्रु०४०। विराधके; सूत्र०१ श्रु०२० लुहचरय-रक्षचरक-पुं० । रूक्ष-निस्नेहं चरति अभिग्रह२ उ० । उपमर्दकारिणि, सूत्र०१ श्रु०५ अ०१ उ०। विशेषात् । रूक्षमात्रग्राहके भिक्षी.स्था०५ठा०१ उ०। सूत्र।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org