________________
जीना
3
लीला लीला श्री० सफामगमनभाषितादिके, अनु विलासे, शृङ्गारचेष्टायाम्, क्रीडायां च । वाच० । “हेला ललिश्रं लीला" पाह० ना० ७० गाथा । लीलावायकयपक्वपणं ” लीलया न तु प्रस्वेदापनोदाय प्रस्वेदस्य दिव्यशरीरे अभावात्, ततो लीलया 'वाय' त्ति बातोदीरणार्थयति स्तः-स्तालवृन्तं तेन (शोभिताम् ) कल्प० १ अधि० २। लीलाचकम्ममाण - लीलाचङ्क्रम्यमाण- त्रि०। हेलया कुटिलगमनं कुर्वाणे, प्रश्न० ५ सम्ब० द्वार । लीलावंत- लीलायत - त्रि० सविलासगती, ०१ अधि २ क्षण | लीलां कुर्वति, शा० १ ० १ ० । लीलालग्ग - लीलालन- न० | करूपनाकल्पितक्रीडामुग्धे, श्र
ए० १ अष्ट० ।
लीलो - देशी-यज्ञे, दे० ना० ७ वर्ग २३ गाथा ।
लीव- देशी - वाले, दे० ना० ७ वर्ग २२ गाथा । लीहोदर - लीहोदर[-न० । रोगविशेषे, प्रश्न० ५ सम्ब० द्वार । लुअ-लून-त्रि० । “शेनाकुपादयः ॥ ८ । ४
२४८ ॥ निषातात्। बुलू।हिजे, प्रा० बजे दे० ना० ७वर्ग २३ गाथा । हुंकडू-पुं० जनप्रतिमापूजाविरोधिनि स्वनामा
www
Jain Education International
(to) अभिधानराजेन्द्रः ।
"
फुस- पुस- लुह-हुल -
गच्छे, "किञ्चिन्निरीक्ष्याप्यसमञ्जसं तच्छास्त्रार्थशून्यैः प्रतिभोज्झितैश्च । लुङ्कायनादेयमतान्धकूपे-प्यन्धैरिवोयैः पतितं प्रभूतैः॥०३ असु दे००० वर्ग०२३ गाथा । लुंकण - देशी-लयने, दे० ना० ७ वर्ग २४ गाथा | लुंख - देशी-नियमे, दे० ना० ७ वर्ग २३ गाथा । खानदेशी निर्णये दे० ना० ७ वर्ग २३ गाथा | लुंचन - लुञ्चन - न० | सामान्यतः केशोत्पाटने, पिं० । श्र नयने, सूत्र० १ ० ४ ० २० । लुंचित लुति०] उत्पाटितकेशे, आचा० १५०६ अ०२४० लुंछ- मृज-धा० । शुद्धौ, " मृजे रुग्घुस - लुझ्छ पुग्छ- पुंस- रोसाणाः ॥८|४|१०५॥ लुझ्छ|मार्ष्टि । प्रा० । पत्ता- लुम्पपितृ वि० [प्रन्थिच्छेदनादिभिर्विलुम्पथितरि आचा०१०२०१ ३० अन्तराङ्गावयवर्तिने, सूत्र० २ ० २ अ० । केशाकर्षणाद्युत्पीडने, सूत्र०२ श्रु० २ श्र० । पणा लोपना श्री० प्राणानां देवने प्रश्न ०१ अथ द्वार लुपाग- लुम्पाक-पुं० [प्रतिमाविरोधिनि डुल्डके, उच्चनीममिलाएं अडर' इति अत्र लुम्पाका नीचशब्देन सर्वाणि नीचकुलानि पदन्ति तत्कथमिति मनः १ अयोर म्-नीच कुलानि – इरिङ्गकुलानि उच्चकुलानि शुद्धिमत्कुला नीति श्रीकालिकस्यादिषु व्याख्यानमस्तीत्यतो नीच. शब्देनानुमिकुलानि पानि न तु गीयकुलानि तथा दशवैका लिकेऽपि 'पडिकुट्टकुलं न पविसे' इत्यादि सूपपन्नमिति ॥ ११८ ॥ सेन० ३ उल्ला० । लुंबी - लुम्बी - स्त्री० । श्राम्रादिमज्ञयम्, कल्प०२ अधि०८ क्ष । स्तयके, लतायां च । दे० ना० ७ वर्ग २८ गाथा ।
लुद्ध
I
लुक-तुट धा० त्रोटने, " तुतोब हजुह खुदोषडोल्लुक - णिलुक्क - लुक्कोल्लूराः " ॥ ८ । ४ । ११६ ॥ इति तुडस्थाने लुकादेशः। सुकर तुडति प्रा० मेवे, चाच० । निली धा० तिरोधाने "निलीि-फिल-विरिग्ध-लुक-लिकाः ॥ ४२ ॥ भिपूर्वस्य लिको लुकादेशः लुका निलीयते प्रा० योगोरीमुहनिजिउ, बट्टति लुक्कु ( क ) मिश्रंक ।" प्रा० ४ पाद । रुग्ण- त्रि० । रोगिणि, -मुक्र-द-रुग्ण मृत्ये को वा ” ॥ ८ ॥ २ । २ ॥ इति संयुक्तस्य को वा । लुको । लुग्गो । हरिद्रादौ लः” ||८|१|२५४ ॥ इति रस्य लः । रुग्णो । प्रा० । लुचित उत्पादित 'कविको जह कवीडो 'लुचि विलुञ्चितो यथा कपोतः । पिं० । |लुकसिरयलुचितशिरक-बि० कर्त्तरीमिशिरके - रूप० ३ अधि० ६ क्षण ।
66
1
लुक्ख- रूक्ष- पुं० । संयोगे सति संयोगिनामबन्धकारले स्पशभेदे, " एगे लुक्खे " स्था० १ ठा० । निस्नेद्दे, श्रि० । प्रश्न० ५ सम्ब० द्वार। जीत० । पृ० । स्था० ।
सुक्खदेसीयरूचदेशीय पुं० [कल्पे, शाखा० १ ०
-
66
3
श्र० ३ उ० ।
लुक्ख फासपरिणय- रूक्षस्पर्शपरिणत - पुं० । भस्मादिवत् रूक्षस्पर्शपरिमतेषु तेषु ०१ पद - पुं० । अलाउद्दीनसुरत्राणस्य कनिष्ठलुक्खागण -- रूक्षाननभ्रातरि " तास कमिट्टी खानननामधिल दिल्लीपुरश्री मतिमादपेरिओ गुजरधरं पडिओ "०१६ क लुक्ख मरसुरहमनिकामभोइ - रूक्षाऽरसोष्णानि काम भोजिन् पुं० । रुक्षम् - निस्नेहम् अरसोष्णमिति न प्रत्येकमभिसंबध्यते अरखं वादिभिरसंस्कृतमनुष्णे शीतल मनिका परिमितं भभो शीलमेषां ते रुछारसानुष्णानिकामभीजिनः । मकारायलाक्षणिकी। तथाविधाभिप्रदविशेषचरके, बृ० १ उ० ३ प्रक० । "नापुराणादयः ॥ लुग्ग-रुग्ण-शि० । जीर्णतां गते, ४ । २५८ ॥ इति रुग्णस्थाने लुग्गेति निपातः । लुग्गो । रुग्णो । प्रा० । भग्ने, दे० ना० ७ वर्ग २३ गाथा । लुइन लुइनन० पा० १० लुग-लू-धा० छेदने, "चि-जि-धु-हु-स्तु-ल-पू-धू-गां गो हस्वश्व ॥ ८ । ४ । २४१ ॥ इति श्रन्ते एकारागमः, दीघस्वरस्य ह्रस्वः । लुगई । लुनाति । प्रा० ४ पाद । लुगलुम वि० अपगते, सू० १०० १० लुचधम्म लुप्तधर्म्मन् त्रि० विगतधर्म्मणि प्रश्न ०२ श्राश्र०द्वार सुनपा- लुप्तप्रज्ञ - वि० पतावधिविवेके सू० १०४
"
39
1
3
For Private & Personal Use Only
अ० १ ३० ।
लुद्ध-लुब्ध- त्रि० । अनादिष्यभिकाङ्गावति, उत्त० ११ अ० आहारोपधिपात्रादिषु लोलुपे, ग०२श्रधि० । पाहοनागरागपानं ०२ ०० लोभनम्म नपुंसके क्रः लोभ,
"
न० । ० ३ उ० ।
www.jainelibrary.org