________________
लहसीहान ०
तं पारणकमिति भावः, द्वितीयपरिपाठ्यां निर्विांत तिविरह, दतीयपरिषायादि तु परिपाठाच परिमितयमिति एवमस्य तपसः पारणकभेदेन चतस्रः परिपाटयो विधेयाः । प्रव०२७१ द्वार । लहुस्सग - लघुस्वक-पुं० । तुच्छात्मनि, प्रश्न० ३ श्राथद्वार । लडुस्सगदोस- लघुकस्वकदोष-पुं० तुच्छत्यरूपस्वकदोपे,
व्य०५ उ० ।
लहुहत्थ - लघुहस्त- पुं० । हस्तलाघवे, प्रश्न० ३ श्राश्र० द्वार । क्रिया हस्ते ०१०२०
लाभरण - लावण्य-न० ।
( ६५४ )
अभिधानराजेन्द्रः ।
66
यषां प्रायो लुक ॥८ । १ । १७७॥ इति वस्य लुक् । लाश्रणं । लमिनि प्रा० १ पाद
"
क-ग-ख-ज-त-द--प
लाभाण - राजन्– पुं० । नृपे, “शेषं शौरसेनीवत् ||८|४|३०२॥
मागध्यां रस्य सः अवशलोपसप्पणीया लावायो ' प्रा० । लाइभ - देशी-भूषायाम् गृहीते, चर्मा व दे० ना० ७ वर्ग
२७ गाथा ।
लाइम - लाविम - त्रि० । लवनवति, लवनयोग्ये च । दश० ७
अ० । आचा० ।
लाइय-लायित - न० । छगणादिना भूमिकायाः संसृष्टीकरणे, भ० १२ श० ८ उ० । शा० जी० ।
लाइल्ल - देशी-वृत्रमे, दे० ना० ७ वर्ग १८ गाथा | लाउ- अलाबुक-न० | तुम्बके, “वाऽलाब्बरण्ये लुक्” ॥ ८ ॥१॥ ६६ । इति श्रदेरस्य लुक् । लाउं । अलाउं । प्रा० । वृ० । नि० खू० । भ० । पात्रभेदे, स्था० ३ ठा० ३ उ० । विशे० | शा० ।
Jain Education International
निर्ग्रन्थीभिः सवृन्तकमलाबु न धर्त्तव्यम् ।
नो कप्पर निम्गंथीयं सर्वेटगं लाउयं धारित वा परिहरित्तए वा ॥ ४३ ॥ कप्पइ निग्गंथाणं सवेंटगं लाउयं धारितए वा परिहरित्तए वा ॥ ४४ ॥
व्याख्या सुगमा | नवरं सवेण्टकम्-नालयुक्तम् अलाबुकं तत्रिन्थीनां न कल्पते ॥ ४३ ॥ निग्रन्थानां तु कल्पते ॥ ४४ ॥
अत्र भाष्यम्
ते चैव सवेंटम्मि वि, दोसा पादम्मि जे तु सविसाये । अग अप डिलेहा, वियगिलावा सदवणा ।। तएव सवृन्तेऽपि सनालेऽपि अलाबुमये पात्रे दोषा मन्तया ये सविषाणे वासने पादकम्मोदय उक्ताः द्वितीयपदे तु धारयेदपि तत्राध्वनि पूर्व या तैलं वा सुखेनैवापरि गलते ग्लानाया या योग्यं तत्रीच प्रतिमानत सन्तकं प्रवर्तिनी स्वयं सारयति । निर्धन्यानामपि निष्कारणे न कल्पते, यदि धारयन्ति ततोऽतिरिक्लोपकर
"
,
दोषः सवृन्तके च प्रत्युपेक्षणेन शुद्धयति, द्वितीयपदे ग्लानस्य योग्यमौषधं तत्र स्थापयति इति कृत्या प्रीतम्यम्। वृ० ५ उ० । ( अलाबुप्रमाणमात्रा पादकेशरिका न धारवितव्येति पाथकेसरिया राणे पथमभागे ५० पृठे उक्कम )
लाभ
१
लाउडिय लाकुटिक- ० राधाम् पृ० ३३० । लाउयनिलेवण- अलाबुकनिर्लेपनन० पात्रक्षालने, कृ०
१ उ० २ प्रक० ।
लाउयपाय- अलाबुकपात्र न० । तुम्बपात्रे, स्था०३ ठा०३ उ० । ( अत्र भेदाः 'पत्त' शब्दे पञ्चमभागे ३६३ पृष्ठे गताः । ) लाउयफल- अलाबुकफल-न० फले, अनु० लाउयवरण- अलाबुकवर्ण त्रि० आईतुम्बवर्णे, बं० २०
२० पाहु० ।
।
-
लाउपवण्णाभ- अलाबुकवर्णाभ श्रि० पकावस्यतुम्बदमे, भ० १२ श० ६ उ० । लाउन्लोइयमहिलापितो म्लोचितमहित त्रि०लोइयं' छागणादिना भूमौ लेपनम् । 'उल्लोइयं सेढि टि) कादिना कुडघादिषु धवलनं ताभ्यां महितमिव-पूजितमिव ते एव या महित पूजनतो पत्र अन्येतु व्याचक्षते लितम् उम्रचितम् उल्लाचयुक्तं महितं चेति । भ० १२० ८ उ० । लाघव - लाघव - न० | लघोर्भावो लाघवम् । श्राचा० १ श्रु० ६ ० ३ ० । इयतोऽल्पोपधि भावतो गौरवमयत्यागे, कल्प० १ अधि० ६ क्षण । श्राचा० । स्था० । नि० चू० । श्री० । स० । नि० । तद्रूपे भ्रमणभेदे, स्था० १० ठा० ३ उ० । क्रियासुदक्षत्वे, भ० २ ० ५३० । रा० । लाघचिय- लाघचिकन० । कर्मणां लाघवापादनं क गुरोर्वात्मनः कम्पनयनतो लयवस्थासंजनने, सूत्र० २
.
श्रु० १ श्र० ।
से नू भंते ! लाघवियं अपिच्छा अच्छा अगेही अपविद्धया समणाणं णिग्गंथागं पसत्थं ?, हंता गोयमा ! लाघवियं जाव पसत्यं ( ० ७४५ )
लाघवियं ' ति लाघवमेव लाघविकम् अल्पोपधिकम्, अति अल्पोऽमिलाप श्राहारादिषु प्रमु ति उपधावसंरक्षणानुबन्धः अगेहि नि भोजनादिषु परिभोगकालेऽनासक्ति अप्रतिबद्धता वजनादिषु स्नेहाभाव इत्येतत्पञ्चकमिति गम्यम् श्रमणानां - निर्व्रन्थानाम्, प्रशस्तम् - सुन्दरम् अथवा - लाघविकं प्रशस्तम्, कथम्भूतमित्याह-'अपिच्छा अच्छारूपमित्यर्थः एवमितरारायपि पदानि । भ० १ ० ६ उ० ।
,
लाट-लाट पुं० कोटीवर्षनगरप्रतिमद्धे धार्यदेशे प्रज्ञा०
"
,
For Private & Personal Use Only
7
१ पद । श्राचा० । सूत्र० । स्थान। आ० म० प्रा० क० | लाढ- पुं० । लाढयति प्रासुकेपणीयाद्वारेण साधुगुरोः श्रास्मानं यापयतीति तादः प्रशंसाभिधेयो या देशीपदमेतद् या (उस०) लाडयति वापपति आत्मानम् - पणीयाहारेण निर्वाहयतीति लाढः । एषणीयचारिणि साधौ, उस० २ श्र० ।
लाडायरिया लाढाचार्य पुं० [देवमन्यव्याख्याविशेषकारके स्वनामख्याते आचार्ये, वृ० १ ० ३ प्रक० नि० चू० । लाम-लाभ-पुं० प्रासवस्तुप्राप्तो, उत्त०१० लम्भनम्लाभः । स्था० ३ ठा० ४ उ० । श्रभ्युदयप्राप्तिविशेषे श्र०
www.jainelibrary.org