________________
लाभ अभिधानराजेन्द्रः।
लासग म.१०। पश्चा०। सूत्र०। लभ्यत इति लाभः । उत्त० २८ लालप्पहत्ता-लालप्य-श्रव्य०। प्रत्यर्थ पुनः पुनर्वा लपित्वेअ.। अन्नादौ, स्था०४ ठा० ३ उ०।
त्यर्थे, सूत्र०१ श्रु०१०१०।। लाभंतर-लाभान्तर-न०। लम्भनं लाभोऽपूर्वार्थप्राप्तिरन्तरं
| लालप्पणपत्थणा-लालपनप्रार्थना-स्त्री० । लालपनस्य गर्हिविशेषः, लाभश्चासावन्तरश्च । उत्त० ४ ०। लाभविशेषे,
तलापस्य प्रार्थनेव प्रार्थना लालपनप्रार्थना । चौर्य हि कुर्वम् व्य०१०उ०। एकस्मालाभादन्यो लाभो लाभान्तरम् । शानदर्श
गर्हितलपनानि तदपलापरूपाणि, दीनवचनरूपाणि वा प्रानचारित्रादीनां लाभविशेपे, उत्त०४ १०।.
र्थयत्येव, तत्र हि कृते तान्यवश्यं वक्तव्यानि भवन्तीलाभतराय-लाभान्तराय-न० । अन्तगयकर्मभेदे, यदुदय
ति भावः । पञ्चविंशतितमे गौणचौर्य , प्रश्न. ३ वशाद्दानगुणेन प्रसिद्धादपि दातुहे विद्यमानमपि देयमर्थ
आश्र० द्वार। जात याश्चाकुशलोऽपि गुणवानपि याचको न लभते तलाभान्तरायम् । पं० सं०३ द्वार । कर्म । स० ।
लालप्पणया-लालपनता-स्त्री०। भृशं लपनताप्रार्थने, भ. लाभकंखि-लाभाकाचिन-त्रि०। शानदर्शनचारित्ररूपपर- १२ श०५ उ०। मार्थलाभार्थिनि. व्य०१ उ०।
लालप्पमाण-लालप्यमान-त्रि०। भोगार्थमत्यर्थे लपति, लाभद्वि-लाभार्थिन-त्रि० । धनादिलाभार्थिनि, भ० श०३३ ] श्राचा० १ श्रु०२ १०३ उ०। उ० । भोजनमात्रादिप्रार्थिनि, श्री०।।
लालस-देशी-मृदुनि,इच्छायां च । दे० ना०७ वर्ग २१ गाथा । लाभट्ठिय-लाभार्थिक-पुं० । भावलाभेन निर्जरादिनाऽर्थोऽ- लम्पटे, “लोला-लालस लोलुश्र" पाइ० ना० ७५ गाथा। स्येति लाभार्थिकः । संयते, दश ५१०१३० । लाला-लाला-स्त्री० । लालतीति लाला । अत्रुप्यन्मुखलाभमय-लाभमद--पुं० । अहमेव लाभेनोत्तमतया पर्यन्त-1
श्लेष्मसन्तती, प्राचा० १ श्रु०२ १०५ उ० । औ०। जं०। वर्तीति लामजन्यमदभेदे , स्था० १० ठा० ३ उ० । स० । यो
नि० चू०। जी० । मुखश्रावे, प्रज्ञा०१ पद । उदाहरणम्हाल्पान्तरायो लब्धिमानात्मकृते परस्मै चोपकरणादिकमु-
__ 'लालापगलंतकननासं' ति लालाभिः वेदतन्तुभिः प्रगपादयितुमलं स लघुप्रकृतितया लाभमदावलिप्तो भवति । लन्तौ कर्णी नासा च यस्य । विपा०२ श्रु०७०। सूत्र.१ श्रु०१३ अ०। लाभविजय-लाभविजय-पुं० । श्रीमहोपाध्यायश्रीकल्याण
लालापञ्चासि(न)-लालाप्रत्याशिन-त्रि० । ललतीति लाला विजयगणिशिष्यमुख्यपण्डिते, नं० । प्रति० । द्वा० । " चम
अत्रुष्ट्यन्मुखश्लेष्मसन्ततिस्तां प्रत्यशितुं शीलमस्येति लालाकारं दत्ते त्रिभुवनजनानामपि हृदि, स्थितिमी यस्मिन्न
प्रत्याशी । चान्ताभिलाषिणि, प्राचा०१ श्रु०२ १०५ उ० । धिकपदसिद्धिप्रणयिनी । सुशिष्यास्ते तेषां बभुरधिकधि- | लालाविस-लालाविष-पुं० । लाला-मुखश्रावः तत्र विषं द्यार्जितयशः-प्रशस्तश्रीभाजः प्रवरविबुधा लाभविजयाः"| यस्य । सर्पभेदे, प्रशा० १ पद । जी०। ॥१॥ द्वा० ३२द्वा०
लावंज-देशी-उशीरे, दे० ना०७ वर्ग २१ गाथा । लाभासंसापोग-लाभाशंसाप्रयोग-पुं० । कीर्तिः श्रुतादिलाभो मे भूयादिति लाभाशंसाप्रयोगः । तयापारे, स्था०
लावग-लावक-पुं० । पत्तिविशेषे, प्रश्न.२ आश्रद्वार। वि१० ठा. ३ उ० । ('श्रासंसापश्रोग' शब्दे द्वितीयभागे ४६६
पा० । नि० चू० । प्रक्षा। पृष्ठे अत्रत्या वक्तव्यता गता)
लावगकरण-लावककरण-न० । यत्र लावकपक्षिणमुद्दिश्य नाम-ललाम-त्रि० | रम्ये, “ललंतलामगललायवरभूसणाणं" | किंचित क्रियते। ताशे शाने शा..
किंचित् क्रियते । तादृशे स्थाने, स्था० ४ ठा० १ उ० । ललन्ति-दोलायमानानि लामन्ति प्राकृतत्वाद् रम्याणि प्राचा०। गललातानि-कण्ठेनाऽऽत्तानि वरभूषणानि येषां ते तथा । लावगलक्खण-लावकलक्षण-न० । लावकपक्षिप्रतिपादके (प्राकृतत्वात्तथापदसिद्धिः।) औ०।।
शास्त्रे, सूत्र०२ ध्रु०२ अ०। लामंजय-लामञ्जय-न० । कमलतन्ती, " नलयं लामंजय
लावल-लावण्य-न० । स्पृहणीयत्वे, शा०१ श्रु० ६ ० । उसीरं च" पाइ० ना० १४६ गाथा । लामा-देशी-डाकिन्याम् , दे० ना०७ वर्ग २१ गाथा । " रो
उत्त। औ० । मनोसत्वे, शा०१ श्रु० १५० । शरीरकाअणिश्रा लामाश्रो" पाइ० ना० १०७ गाथा ।
न्तौ, रा० । सौन्दर्ये , अणु० । लावण्यं छायाविशेषलक्ष
णम् , कुमाउनुलेपनजमित्यपरे, प्रज्ञा० २३ पद । शरीलाय-लाज-पुं० । भृष्टवीही, प्राचा०२ श्रु०१चू०४ १०२उ०।
राकृतिविशेषे, भ०१४ श०५ उ० । लायम-लावरम-न० । शरीरकान्तो, “छाया कंती छवी य लायराणं " पाइ० ना० ११३ गाथा।
लावमलतिया-लावण्यलतिका-स्त्री० । वरधनुषो भार्यायाः
श्रीकान्त्याः दास्याम् , उत्त० १६ अ०। लायातरण-लाजातरण-न। तीर्यते इवास्यामतिवच्छतया इत्यधिकरणे अनट् तरणम् , लाजा-भृष्टा ब्रोहयस्तैर्निवृत्तं
लास-लास्य-न० । लासिकानां नृत्ये, “न दीर्घानुस्वारात" तरणं लाजातरणम् । पेयायाम् , जीत।।
॥5।२।१२ ॥ इति सकारस्य न द्वित्वम् । लास्यम् । लालंपिन-देशी-प्रबालस्वलीनाकन्दितेषु । दे० ना० ७ वर्ग
लासं । प्रा०1"नर्से लासं तंडनं" पाइ० ना० १६६ गाथा । २७ गाथा।
लासग-लासक-पुं० । गायके, अनु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org