________________
(६५३) लहुत्थाण अभिधानराजेन्द्रः।
लहसीहणि लहुत्थाण-लघूत्थान-न० । अल्पोत्थाने, " लघूत्थानान्यवि-लहस-लघुस्व-त्रि० । लघुः स्व प्रात्मा यस्य सः लघुस्वः। ध्नानि, सम्भवत्साधनानि च । कथयन्ति पुरः सिद्धि, | अल्पस्वरूपे, शा०१ श्रु०२० ईषदल्पे, स्तोके, नि चू०२ उ०। कारणान्येव कर्मणाम् ॥१॥" संघा० १ अधि०२ प्रस्ता० । | लहुसग-लघुस्वक-त्रि० । स्तोके, व्य०२ उ० । लघुस्वभावयुक्त, लहुदक्खोववेय-लघुदाक्ष्योपपेत-न० । लघु-शीघ्रं दाक्ष्यं चा- |
भ०६ श० ३३ उ० । लहुस्सगे नामं ववहारे पट्टवियब्वे सिया। तुर्य तेनोपपेतः । अविलम्बितचातुर्यतया कार्यकारिणि, | नि० चू०२ उ०। उत्त०१उ०। लहुदारु-लघुदारु-न० । लघुकाष्ठे, " लहदारु किलिचं "लहुसाहानकालिय-लघुसिंहनिष्क्रीडित-न। स्वनामख्यासे
तपसि, प्रव०। पाइ० ना० २२६ गाथा।
लघुसिंहनिष्क्रीडितं तपःप्रतिपादयितुमाहलहुपरकम-लघुपराक्रम-पुं० । ईशानेन्द्रदेवस्य पदात्यनीका
इग दुग इग तिगचउ तिग,दुग पण चउ छक्क पंच सत्त छगं । धिपती, स्था० ५ ठा० १ उ०। लहुपवयणसार-लघुप्रवचनसार-पुं० ।श्रीहेमचन्द्रसूरिशिष्य- अट्ठग सत्तग नवगं, अद्वैग नव सत्त अद्वेव ॥१५२६॥ श्रीचन्द्रगिविरचिते साध्वाहारभेदशानार्थे प्रकरणग्रन्थे,
छग सत्तग पण छकं, चउ पण तिण चउर दुग तिगं एग। " रहयं पगरणमेगं, मुणीणमाहाग्भेयनीणटुं । सिरिसिरि- दुग एक्कग उपवासा, लहुसीहनिकीलियतवम्मि ॥१५३०॥ चन्दमुणिदे-ण हेमसूरीण सिस्सेण" ल० प्र०।
अनन्तरवक्ष्यमाणमहासिंहनिष्क्रीडितापेक्षया लघु हस्वं सिंलहुफासणाम-लघुस्पर्शनामन्-न० । स्पर्शनामभेदे, यदुद- हस्य निष्पीडितमिदमित्यर्थः, सिंहनिष्क्रीडितं तदिव यसपयात् जन्तुशरीरमर्कतूलादिवल्लघु भवति । कर्म० १ कर्म।
स्तत्सिद्दनिष्क्रीडितमिति, सिंहो हि गच्छन् गत्वाऽतिक्रान्तं लहुबुद्धि-लघुबुद्धि-स्त्री०। शीघ्रक्रियाकरणाध्यवसाये, क- देशमवलोकयति; एवं यत्र तपस्यतिक्रान्ततपोविशेष पुनराल्प०१ अधि०७ क्षण।
सेव्यातनं प्रकरोति तत् सिंहनिष्क्रीडितमिति, एतस्य चैवं
रचना-एकादयो नवान्ताः क्रमेण स्थाप्यन्ते, पुनरपि प्रत्यागलहुभ्य-लघुभूत-पुं० । लघुभूती अनुपधित्वेन गौरवस्या
त्य नवादयः एकान्ताः, ततश्च यादीनां नवान्तानामग्रे प्रत्ये. गेन च लघुरूपसाधौ, स्था० । ठा० ३ उ० । मोक्ष, संयमे
कमेकादयोऽष्टान्ताः स्थाप्यन्ते, ततो नवाघेकान्तप्रत्यागतच । श्राचा० १ श्रु०३ १०२ उ०।।
पकतावष्टादीनां द्वयन्तानामादो सप्तादय एकान्ताः स्थाप्यन्ते लहुभूयगा(का)मि(न्)-लघुभूतगामिन-पुंकालघुभूतो मोक्षो
इति । अयमर्थः-प्रथममेक उपवासकः, ततः-पारणकम् ,एवसंयमो वा तं गन्तुं शीलमस्यति लघुभूतगामी । लघुभूतं वा मन्तरा सर्वत्र पारणकं शेयम् , ततो-द्वौ, तत एकः, ततकामयितुं वा शीलमस्येति लघुभूतकामी । मुमुक्षौ, संयते च । स्त्रय उपवासाः, ततो द्वौ, ततश्चत्वारः, ततस्त्रयः, ततः पञ्च, प्राचा०१ ध्रु०३ १०२ उ०।
ततः-चत्वारः, ततः-पट् , ततः-पञ्च, ततः-सप्त, लहुभूयविहारि-लघुभूतविहारिन्-पुं० । लघुभूतो वायुः वा
ततः-पट् , ततः-अष्टौ, ततः-सप्त, ततो-नव, ततःयुभूतोऽप्रतिबद्धतया विहारोऽस्यास्तीति लघुभूतविहारी ।
अष्टी, ततो-नव, ततः-सप्त, ततः-अष्टौ, ततः. क्वचिदण्यप्रतिबद्धविहारिणि, दश०४ अ०।
षट् , ततः-सप्त. ततः-पञ्च, तता-पद,ततः-चत्वारः, लहुमच्छ-लघुमत्स्य-पुं० । लघुमीने, “ कडुयाला कुंबरा य | ततः-पञ्च, ततः-त्रयः, ततः-चत्वारः, ततो-द्वौ, लहुमच्छा" पाइ० ना० १२८ गाथा ।।
ततः-त्रयः, ततः-एक इति, एते लघुसिंहनिष्क्रीडिते लहुय-लघुक-त्रि० । अल्पे, सूत्र०२ श्रु०२ अ० । “छुढे म. तपस्युपवासाः। डहं लहुयं " पाइ० ना० १७१ गाथा । ऊर्ध्वगमनस्वभावे धू
अथोपवासदिवसानां पारणकदिनानां च संख्यामाहमादी, स्था०१० ठा०३० सत्त्वसारवर्जित तुच्छे, प्र- चउपनखमणसयं, दिणाण तह पारणाणि तेत्तीसं ।। श्न०२ संव० द्वार।
इह परिवाडिचउक्को,वरिसदुर्ग दिवस अडवीसा १५३१॥ लहुयत्त-लघुकत्व-न० । गौरवविपरीते, भ० १ श०६ उ०। लाघव, पञ्चा० १७ विव० । ( जीवा लघुकत्वं
लघुसिंहनिष्क्रीडिते तपसि क्षमणदिनानाम्-उपवासदिवगुरुत्वं वा कथं गच्छन्तीति 'कम्म ' शब्दे तृतीयभागे
सानां शतमेकं चतुःपश्चाशदधिकं, तथाहि-वे नवसंकलने, ३३२ पृष्ठे गतम् ) ( 'अाउलीकरण' शब्दे द्वितीयभागे
ततः-एका ४५, पुनः ४५, अष्टसंकलना चैका ३६, सलघुकत्वं जीवाः कथं गच्छन्तीत्युक्तम् )
प्तसंकलनाऽप्येवैका २८, सर्वमीलने च यथोक्ता संख्या भव
ति १५४, तथा पारणकानि त्रयस्त्रिंशत् तदेवं सर्वदिनसंलहुया-लघुता-स्त्री० । लघोर्भावो लघुता । लघुत्वे, व्य. १
ख्या १८७, तथा च-षण्मासाः सप्तदिनाधिका भवन्ति, उ० । स्तोकतायाम् , श्रा० म०१ अ०। त्रीन्द्रियजीवभेदे, प्रशा०१ पद ।
तच्च तपःपरिपाटीचतुष्टयेन क्रियते, तत एतेषु चतुर्गुलहुवित्तिपरिक्खेव-लघुवृत्तिपरिक्षेप-पुं० । लघुवृत्तिः परिक्षे
णितेषु द्वे वर्षे अष्टाविंशतिदिनाधिके भवतः ।
अथ परिपाटीचतुष्टयेऽपि प्रत्येकं पारणस्वरूपं निरूपयतिपोऽस्येति लघुवृत्तिपरिक्षेपः। अल्पाहारे, प्राचा०१ श्रु०८ अ०१ उ० ।
विगईओ निम्बिगइय, तहा अलेवाडयं च आयाम । लहुवी-लध्वी-स्त्री० । " नन्वीतुल्येषु "॥ १२॥ ११३ । परिवाडिचउक्कम्मि, पारणएसुं वि हेयध्वं ॥१५३२ ॥ इति अन्तव्यञ्जनात् पूर्व उकारः। लाघववस्याम् , प्रा०२ पाद। प्रथमपरिपाट्यां पारणकेषु विकृतयो भवन्ति, सर्वरसोपे
१६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org