________________
लबसतम
जावइयामेव इणामेवेति का सचलवर एज्जा, जइ गोयमा ! तेसि देवाणं एवतियं कालं श्राउए बहुप्प तथो णं ते देवा तेणं चैव भव॰गहणेण सिज्झन्ता० जाव अंतं करेंति । से तेऽट्टें० जाव लवसत्तमा देवा लवसत्तमा देवा । (०५२५)
1
6
,
6
'मित्यादि, सवाः शाल्यादिकयलिका लगनकिया प्रमिताः कालविभागाः सप्त सप्त संख्यामानं प्रमा यस्य कालस्यासौ लवसप्तमस्तं लवसप्तमं कालं यावदायुष्यप्रभवति सति ये शुभाध्यवसायप्रवृत्तयः सन्तः सिद्धिं न गता श्र पि तु देवेत्पन्नास्ते लपससमास्ते च सर्वार्थसिद्धाभिधाना नुत्तरसुरविमाननिवासिनः, ' से जहानामए ति स कश्चि यथानामको निर्दिष्टनामा पुरुषः ' तरुणे ' इत्यादेर्व्याख्यामं प्रागिव ' पक्काणं ति पकानाम् ' परियायाणं ' ति । पर्ययगतानां लवनीयावस्थां प्राप्तानाम्, हरियाएं "ति पिङ्गभूतानाम् ते च पत्रापेक्षयाऽपि भवन्तीत्याह-दरियर्कडा ' ति पिङ्गीभूतजालानाम् । नवपज्जणपणे ' ति, मयं प्रत्यन्नं पञ्जयंति प्रतापितस्यायो धनकुट्टमेन तीदणीकृतस्य पायनं जलनिवोलनं यस्य तन्नवपायनं तेन असियपति दात्रेण पडिसाहरिय चि प्रतिसंहृत्य वि । कीर्णनालान् बाहुना संगृह्य पडिसंविविय ति मुष्टिग्रहणेन संक्षिप्य जावामेव इत्यादि प्रज्ञापकस्प वचनक्रिया शीघ्रत्योपदर्शनपर चप्पुटिकादिहस्तव्यापारसूचकं वचनम् ।' सत्तलव इति लूयन्त इति लवाः शाल्यादिनालमुष्ट्रयस्तान् लवान् 'लुएज' त्ति लुनीयात्, तत्र च सप्तलवलवने यावान् कालो भवतीति वाक्यशेषो दृश्यः, ततः किमित्याह-— जइ णं ' इत्यादि, ' तेसि देवाण, ति द्रव्यदेवत्वे साध्ववस्थायामित्यर्थः ' ते स चैव प्ति यस्य भवग्रहणस्य सम्बन्धि श्रायुर्न पूर्णे तेनैव, मनुष्यभवनेत्यर्थः । भ० १४ श० ७ उ० । लवालव-लवालव-पुं० । कालानुपेक्षणेन सामाचार्यनुष्ठाने,
6
"
स० ३२ सम० । प्रश्न० आव० ।
6
,
6
वालयोदाहरणमाह
किं मे कई किश्चमि
Jain Education International
" भरुत्थमि श्रविज्जप, नगपिडर वास वासमागहरे । ठवणा आयरिअस्ल उ, सामायारीपउंजण्या ॥ १ ॥ प्रासीद् भृगुपुरे सूरि-रेकस्तेन निजो ( नि ) स्तिषत् । विजयी पुर्या कार्येण केनचित् ॥ २ ॥ स च ग्लानादिकार्येण व्यापादन्तरे स्थितः ।
(६५२ ) अभिधानराजेन्द्रः ।
कालवण, भूरभूदण्डकाकुला || ३ || वर्षावास नटपिट प्रामे नापि स्थितः । कर्तु गुरुकुलावासं, न्यधत्त स्थापनागुरुम् ॥ ४ ॥ काले माह कृत्वा वावश्यकं विधिपूर्वकम् । कालं प्रवेद्य पश्चाच्च कृत्वा स्वाध्यायमुत्तमम् ॥ ५ ॥ एवमाश्यायांस सामाचारी व्यधान्मुनिः । म किञ्चन विसस्मार सोपयोगः क्षये ॥ ६ ॥
किं सक िन समापरामि
किं मे परो पासह किञ्च श्रप्पा,
किं वाह खलिश्रं च विवज्जयामि ॥ ७ ॥
लहुत्तरग भाव्यं चिन्तापरेणैव, सर्वदैव हि साधुना ॥ श्र० क०४ अ०
लवावसंकि- लवावशङ्किन् - त्रि० । लवं कर्म्म तस्मादपशङ्कि— तुमपस शीलं येषां ते लवापशङ्किनः । कायतिकेषु शाक्यादिषु च । " लवावसंकी य अणागरहिं, यो किरियमाहंसु अकिरियबादी । " सूत्र० १ ० १२ अ० ।
6
लवावसप्पि लवावसर्पिन् त्रि० सयं कर्म तस्माद् असप्पियो अवसर्पिणः यदनुष्ठानं कर्मवन्धोपादानभूतं तत्परिहारिषु खीखोदगपडिदुर्गाड़ियो अडिस लवावसप्पिो' । सूत्र० १ श्रु० ७ ० ।
6
लसह देशी कामे, दे० ना० ७ वर्ग १८ गाथा । लसक-देशी-तरुक्षीरे, दे० ना० ७ वर्ग १८ गाथा । लसुन - देशी-तेले, दे० ना० ७ वर्ग १८ गाथा ।
,
लमुख लशुन-१०] कन्दविशेषे उत्त० २९ ०० ( लशुनं सचित्तमचितं वेति सति शब्देवयते) लहरी - लहरी - स्त्री० । उत्कलिकायाम्, स्था० ४ ठा० ३ ॐ० । लहु-लघु-१० शीमे ० १ ० पा० प्रश्न० । प्रायस्तिर्यगांधी गमनहेतो धर्कादिनिःस्पर्शमे अनु 'एगे लहुए' । स्था० १ठा०। विशे० कर्म० लघुस्परीवद्रव्ये, य
"
।
.
6
इयं निसर्गत एवोर्ध्वगतिस्वभावं तशघु पथा दीपफलकादि । श्र०म० अ० । (श्रथ किं गुरु किं लघु किं वा अगुरुलघु इति अगल शब्दे प्रथमभागे १५७ पृष्ठे दर्शितम् ) अणुके, स्था० ५ ठा० १ उ० । गुणगौरवरहिते, प्रश्न० १ श्राश्र० द्वार | लघुपञ्चकादौ प्रायश्चित्ते, व्य० १ उ० । लहुअकड - देशी - न्यग्रोधे, दे० ना० ७ वर्ग २० गाथा । लहुइय त्रि० । (देशी) तुलिते, “लहुइअं श्रहामिश्रं तुलि
पाइ० ना० १८७ गाथा ।
लहुत्तरंग-लघूनरकव्य० २ उ० ।
"
लहुकरण- लघुकरण - न० । गमनादिकायां शीघ्रक्रियायाम्, ज्ञा० १ श्रु० ३ अ०।" लहुकरणजुत्तजोइयं" लघुकरणेन दक्षस्वेन ये युक्ता पुरुषास्तेयोंजितं यन्त्ररूपादिभिः सम्पति यत्तत्तथा । उपा० ७ ० । लघुकरणं शीघ्रक्रियादक्षत्वं तेन युक्ती योगिकी व प्रशस्त योगयन्ती प्रशस्तसदरूपत्वाद् यौ तौ तथा । भ० ६ ० ३३ उ० । लडुग- लघुक-पुं० षष्ठभक्तकरणतः पूरणीये शिवसपरिमाणे प्रायधितव्यवहारे, व्य० २ ० ० गौरवश्यत्यागात् लाघववति, प्रश्न० ५ संव० द्वार । एकः पार्श्वस्थादिर्मूलकर्मादिषु दुष्टकर्मकारी परं शुद्धप्ररूपको - पर उत्सूत्ररूपकः परं तपःप्रभृति भूयः क्रियावान् एतयोमध्ये को गौरवान् का लाघवचानिति प्रश्ने ? अत्रो तरम् एतयोर्मध्येऽयं गुरुरयं च लघुरिनि नियन शपते तथाविधसिद्धान्ताक्षरानुपलम्भाजीचपरिणामानां वैविध्याच सर्वधा निसंस्तु सम्बंविज्ञेयो व्यवहारच्या सूत्रप्ररूपको गौरवानिति सम्माप्यते ॥ १३ ॥ सेन १ उल्ला० ।
- न० । अष्टाविंशतिदिनमाने प्रायश्चित्ते,
For Private & Personal Use Only
www.jainelibrary.org