________________
लवणसमुह अभिधानराजेन्द्रः।
लवसत्तम दुषमादावपि नावपीडयति, भरतवैताब्याद्यधिपतिदेवता- (१४) तत्रोपपातसभाप्रतिपादनम् । प्रभावात् , तथा खुल्लहिमवच्छिखरिणोर्वर्षधरपर्वतयोर्देव- (१५)विजयदेवाभिषेकः।। ता महर्टिका यावत्करणान्महाद्युतिका इत्यादिपरिग्रहः |
(१६) लवणसमुद्रास्थिताया विजयराजधान्या अधिपतेपरिवसन्ति तेषां प्रणिधया-प्रभावेन लवणसमुद्रो ज
र्षिजयदेवस्य निष्क्रमणादिवर्णनम् । म्बूद्वीपं द्वीपं नावपीडयतीत्यादि, तथा हैमवतहेरण्यव-|
(१७)विजयदेवस्य तन्महिषीणां च निषीदनादिप्रतिपादनम् । तोर्वर्षयोर्मनुजाः प्रकृतिभद्का यावत् विनीतास्तेषां प्र
(१८) लवणसमुद्रगतवैजयन्तद्वारप्रतिपादनम् । णिधयेत्यादि पूर्ववत् , तथा तयोरेव वर्षयोयौं यथाक्रम
(१६) लवणसमुद्रनित्यतादर्शनम् । शब्दापाविकटापातिनौ वृत्तवैताब्यौ पर्वतौ तयोर्देवी
(२०) लवणसमुद्रगतचन्द्रादिसंख्याप्रतिपादनम् ।
(२१) लवणसमुद्रशिखावक्तव्यता। महर्द्धिको यावत्पल्योपमस्थितिको परिवसतस्तेषां प्रणि
(२२) लवणसमुद्रवेलाधारकवेलन्धरादिनागराजानां संधयेत्यादि पूर्ववत् । तथा महाहिमवढुक्मिवर्षधरपर्वतयो
ख्या तेषां वक्तव्यता च । देवता महर्द्धिका इत्यादि तथैव । तथा हरिवर्षरम्यकपर्ष
(२३) दकाभासवतव्यता। योर्मनुजाः प्रकृतिभद्रका इत्यादि सर्व हैमवतवत्, तथा
(२४) संखवक्तव्यता। तयोः क्षेत्रयोर्यथाक्रमं गन्धापातिमाल्यवत्पर्यायौ यो वृत्त
(२५) लवणाधिपतेपप्रतिपादनम् । वैताख्यपर्वतौ तयोर्देवौ महर्द्धिकावित्यादि पूर्ववत् । तथा| (२६) उद्वेधपरिवृद्धिचिन्तनम् । पूर्वविदेहापरविदेहवर्षयोरर्हन्तश्चक्रवर्तिनो यावन्मनुजाः प्र-1 (२७) लवणसमुद्रगोतीर्थप्रतिपादनम् । कृतिभद्रका यावद् विनीतास्तेषां प्रणिधयेत्यादि पूर्ववत्। (२८) लषणसमुद्रः किंसंस्थानसंस्थित इत्यस्य वर्णनम् । तथा देवकुरुत्तरकुरुषु मनुजाः प्रकृतिभद्रका यावद्विनी
लवणिया-लवणिका-स्त्री०। दिगम्बरप्रसिद्ध साधूपकरणे, तास्तेषां प्रणिधयेत्यादि पूर्ववत् । तथा उत्तरकुरुषु कुरुषु
आचा०१ श्रु०२ १०५ उ०। जम्न्यां सुदर्शनायामनारतो नाम देवो जम्बूद्वीपाधिपतिः
लवणोद-लवणोद-पुं० । लवणमिवोदकं यत्र स लवणोदः । परिवसति तस्य प्रणिधयाँ-प्रभावेनेत्यादि तथैव । -1
समुद्रे, स्था०२ ठा० १ उ० । थान्यद् गौतम ! कारणम् , तदेवाह-लोकस्थितिरेषा-लोकानुभाव एष यल्लवणसमुद्रो जम्बूद्वीपं द्वीपं जलेन ना- लवमत्त-लवमात्र-नास्ताकमात्रपारामतकाले, पो०८विध०। वपीडयतीत्यादि । तृतीयप्रतिपत्तावेष मन्दोदेशकः समा-| लवली-लवली-स्त्री० । गन्धवद्वक्षविशेषे, आचा० १ थु. तः । (जी०) लवणसमुद्रा असंख्येयाः। जी०३ प्रति०२ उ०।। १०५ उ०। भरतक्षेत्रसम्बन्धिमागधादितीर्थानि जगत्या अर्वाक् सन्ति | लवसत्तम-लवसप्तम-पुं० । पश्चानुत्तरविमानस्थदेवेषु, खू.. लवणसमुद्रे वेति प्रश्ने ? अत्रोत्तरं-भरतक्षेत्रसम्बन्धिमाग- १०१ श्रु०६०। धादितीर्थानि जगत्याः परतो लवणसमुद्रेऽवसीयन्ते, यतो
___ सम्प्रति लवसप्तमदेवस्वरूपमाहजम्बूद्वीपसमासे भरतक्षेत्रवर्मनाधिकारे मागधवरदामप्र- सत्त लवा जइ आऊ, पहु प्पमाणं ततो उ सिझन्तो। भासतीर्थद्वारमित्याधुनमस्तीति ॥ २६ ॥ सेन० १ उल्ला० । तत्तियमेत्तं न ह ततो. ते लवसत्तमा जाया ॥ १३२.॥ लवणसमुद्रे वृद्धकलशानां लघुकलशानां च मुखानि सर्वथा यदि सप्त लवाः-कालविशेषा आयुः प्रभवेत्-स्यात् सप्तलवपानीयस्याधो वर्तन्ते किं वा सहस्रयोजनानामुपरीति प्रमाणं यद्यायुःप्राप्येतेत्यर्थः ततः सिध्येयुः परं सत् भायुस्ताप्रश्ने ?, अत्रोत्तरं कलशानां मुखानि पानीयस्याधो भूमिस- वन्मात्रम् , (न हु-)नैव अभवत् ततस्ते लवसप्तमा देवा जाता म्बद्धानि वर्तन्त इति प्रवचनसारोद्धारसूत्रवृत्तिक्षेत्रसमा
लवे सप्तमे सिद्धिरभविष्यत् , यदि तावदायुभवेधेषां ते लवसानुसारेण शायत इति ॥ १४०॥ सेन० ३ उम्झा० ।
सप्तमाः " नाम-नाम्नेकार्थे समासो बहुलम्" ॥३॥१॥१८॥ विषयसूची
इति समासः।
के ते लवसप्तमा इत्याह(१) लवणसमुद्रवक्तव्यता।
सव्वट्टसिद्धिनामे, उक्कोसठिई य विजयमादीसु । (२) लवणसमुद्रचक्रवालविष्कम्भादिपरिमाणम् ।
एगावसेसगम्भा, भवंति लवसत्तमा देवा ॥ १३३ ॥ (३) लवणसमुद्रवनखण्डवर्णकः। (५) लवणसमुद्रद्वारवक्तव्यता।
ये देवाः सर्वार्थसिद्धिनामके महाविमाने ये च विजयादिषु(५) लवणसमुद्रविजयद्वारनधिक्यां चन्दनकलशवर्णनम्।।
स्कृष्टस्थितय एकोऽवशेषो गर्भो येषां ते एकावशेषगर्भास्ते
भवन्ति लवसप्तमाः । व्य०५ उ०। (६) लवणसमुद्रविजयद्वारशालभाञ्जिकावर्णनम् ।
अस्थि णं भंते लवसत्तमा देवा लवस०१,हंता अस्थि से (७) लवणसमुद्रविजयद्वारपीठादिवर्णनम्। (८) लवणसमुविजयद्वारचक्रध्वजादिप्रतिपादनम् ।
केणऽद्वेणं भंते ! एवं बुच्चइ लवसत्तमा देवा लवसत्तमा (१) लवणसमुद्रगतविजयराजधानीवनखण्डवर्णनम्। । देवा ?, गोयमा ! से जहानामए केइ पुरिसे तरुणे. (१०) लवणसमुद्रे विजयदेवसभा।
जाव णिउणसिप्पोवगए सालीण वा वीहीण वा गोधूमाण (११) लवणसमुद्रविजयद्वारस्य चैत्यवृक्षमणिपीठिकानां
वा जवाण वा जवजवाण वा पक्काणं परियाताणं हरियाणं महेन्द्रध्वजादीनां च प्रतिपादनम् । (१२) लवण समुद्रविजयद्वारमणिपीठिकावर्णनम् ।
हरियकंडाणं तिक्खेणं णवपञ्जणएणं असियएणं पडि(१३ ) सुधर्मासभायाः सिद्धायतनादिप्रतिपादनम् ।
साहरिया पडिसाहरिया पडिसंखिविया पडिसंखिविया०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org