________________
( ६५० ) अभिधानराजन्द्रः । सहस्राणि नव कोटिशतानि पञ्चदशकोट्याधिकानि पश्वाशल्लक्षाणि योजनानामिति १६६३३६६१५५००००००,
लवण समुद्द
जोयणसहस्ससोलस, लवणसिहाऽहोगया सहस्सेगं । पयरं सत्तरसह- स्लसंगुणं लवणघणगण्यिं ॥ १ ॥ सोलसकोडाकोडी, ते उई कोडिसय सहस्साश्रो । उणयालीससहस्सा, नव कोडिसया य पनरसा ॥ २ ॥ पन्नास सयसहस्सा, जोयण्याणं भवे अणूणाई । लवणसमुहस्सेयं, जोयणसंखाऍ घणगणियं ॥ ३ ॥ " श्राह - कथमेतावत्प्रमाणं लवणसमुद्रस्य घनगणितं भयति १, न हि सर्वत्र तस्य सप्तदशयोजनसहस्रप्रमाण उepयः, किन्तु मध्यभाग एव दशसहस्त्रप्रमाणविस्तारस्ततः कथं यथोक्तं घनगणितमुपपद्यते ? इति, सत्यमेतत्, केवलं लवणशिखायाः शिरसि उभयोश्च वेदिकान्तयोरुपरि दवरिकायामेकान्त ऋजुरूपायां दीयमानायां दीयमानायां यदपान्तराले जलशून्यं क्षेत्रं तदपि करणगत्या तदा भाव्यमिति सजलं विवक्ष्यते श्रत्रार्थे च दृष्टान्तो मन्दरपर्वतः, तथाहि- मन्दरपर्वतस्य सर्वत्रैकादशभागपरिहाणिरुपवते अथ च न सर्वत्रैकादशभागपरिहाणिः, किन्तु - कापि कियती, केवलं मूलादारभ्य शिखरं यावद्दवरिकायां दत्तायां यदपान्तराले कापि कियदाकाशं तत्सर्वं करणगत्या मेरोराभाव्यमिति मेरुतया परिकल्य गणितज्ञाः सर्वत्रैकादशपरिभागहानिं परिवर्णयन्ति तद्वदिदमपि यथोक्तं धनपरिमाणमिति, न चैतत्स्वमनीषिकाविजृम्भितम्, यत श्राह जिनभद्रगणिक्षमाश्रमणो विशेषण व त्यामेतद्विचारप्रक्रमे - "एवं उभयवेदयंताओ सोलसहस्सुस्सेहस्स कन्नगईए जं लव
समुद्दाभवं जलसुनं पि खेत्तं तस्स गणियं, जहा मंदरपव्वयस्स एक्कारसभागपरिहाणी कन्नगईए श्रागासस्स वि तदा भव्वं ति काउं भणिया तहा लवणसमुहस्स वि । " इति । जाणं भंते! लवणसमुद्दे दो जोयणसतसहस्साई चक्कबालविक्खंभेणं पारस जोयणसतसहस्साई एकासीति व सहस्साई सतं इगुयालं किंचि विसेसूणा परिक्लेवेणं एगं जोयणसहस्सं उब्वेहेणं सोलस जोयणसहस्साई उस्सेधेणं सत्तरस जोयणसहस्साइं सव्वग्गेणं पण्णत्ते । कम्हाणं भंते! लवणसमुद्दे जंबुद्दीवं दीवं णो उवलेति नो उप्पीलेति नो चेव गं एक्कोदगं करेति १, गोयमा ! जंबूद्दीवे णं दीवे भरवसु वासेसु अरहंतचकवट्टिबल - देवा वासुदेवा चारणा विजाधरा समणा समणी ओ सावया साविया मणुया एगधचा पगतिभद्दया पगतिविष्ठीया पगतिउवसंता पगतिपयणुको हमाणमायालोभा मिउमद्दवसंपन्ना अलीणा महगा विणिता, तेसि
पणिहाते लवणे समुद्दे जंबुद्दीवं दीवं नो उवीलेति नो उप्पीलेति नो चेत्र णं एगोदगं करेति, गंगासिधुरaa सलिला देवया महिड्डियाओ ० जाव पलिओ वमद्वितिया परिवसंति, तेसि णं पणिहाए लवणसमु • जाव णो चेव णं एगोदगं करेति, चुल्ल हिमवंत
**
उक्तश्च-
Jain Education International
1
For Private
लवण समुद्द
1
सिहरेसु वासहरपव्वसु देवा महिड्डिया तेसि णं पणिहाए० हेमवतेरण्णवतेसु वासेसु मणुया पगतिभद्दगा० रोहितंस सुवरण कूल रुप्पकूलासु सलिलासु देवयाओं महिड्डियाओ तासिं पणि० सद्दावतिवियडावतिबट्टवेयड्डू - पव्वतेसु देवा महिड्डिया० जाव पलिश्रोत्रमद्वितिया पवि० महाहिमवंत रुप्पिस वासहरपव्वतेसु देवा महिड्डिया० जाव पविमद्वितिया हरिवासरम्मयवासेसु मणुया पगतिभहगा गंधावतिमालवंतपरितासु वट्टवेयड्डूपव्वतेसु देवा महिड्डिया, शिसढनीलवंतेसु वासधरपव्वतेसु देवा महिड्डिया०, सव्वाश्र दहदेवयाओ भाणियव्वा
पउमद्दहतिगिच्छिके सरिदहावसासु देवा महिड्डियाश्रोतासि पणिहाए०, पुव्वविदेहावरविदेहेसु वासेसु श्र रहंतचक्कवट्टीबलदेवा वासुदेवा चारणा विजाहरा समणा समणी ओ सावगा सावियाओ मणुया पगति० तेसिं पणिहाए लवण, सीयासीतोदगासु सलिसासु देवता महिड्डिया०, देवकुरुउत्तरकुरुसु मणुया पगतिभद्दगा०, मंदरे पव्वते देवता महिड्डिया०, जंबूए य सुदंसणाए जंबूदीवाहित श्रणाढिए गामं देवे महिड्डिए० जाव पलिश्रमवद्वितीय परिवसति, तस्स पणिहाए लवणसमुद्दे नो उवीलेति णो उप्पीलेति नो चेव णं एकोदगं करेति, अ दुत्तरं च गोयमा ! लोगट्ठिती लोगाणुभावे जएगं लवणसमुद्दे जंबुद्दीवं दीवं नो उवीलेति नो उप्पीलेति नो चैव गमेगोदगं करेति ॥ ( सू० १७३ )
' जइ णं भंते ! ' इत्यादि, यदि भदन्त ! लवणसमुद्रो द्वे योजनशतसहस्रे चक्रवालविष्कम्भेन पञ्चदश योजनशतसहस्राणि एकाशीतिः सहस्राणि शतं चैकोनचत्वारिंशं किञ्चिद्विशेषानं परिक्षेपेण प्रज्ञप्तः, एकं योजनसहस्रमुद्वेधेन षोडश योजन सहस्राण्युत्सेधेन सप्तदश योजन सहस्राणि सर्वाग्रेण प्रशप्तः, तर्हि कम्हा गं भंते ! ' इत्यादि, कस्माद् भदन्त ! लवणसमुद्रो जम्बूद्वीपं द्वीपं न अवपीडयति - जलेन सावयति, न उत्पीडयतिप्राबल्येन बाधते नापि समिति वाक्यालंकृती एकोदकं - सर्वात्मनोदकल्पावितं करोति ?, भगवानाह - गौतम ! जम्बूद्वीपे भरतैरावतयोः क्षेत्रयोरर्हन्तश्चक्रवर्त्तिनो व लदेवा वासुदेवाः चारणा: - जङ्घाचारणमुनयो विद्याश्रमणाः - साधवः श्रमरायः - संयत्यः श्राविकाः, एतत् सुषम दुष्पमादिकमारक त्रयमपेक्ष्योक्तं वेदितव्यम्, तत्रैवार्हदादीनां यथायोगं सम्भवात्, सुषमसुमादिकमधिकृत्याह - मनुष्याः प्रकृतिभद्रकाः प्रकृतिप्रतनुक्रोधमानमायालोभाः मृदुमार्दवसंपन्ना श्रालीना भद्रका विनीताः, एतेषां व्याख्यानं प्राग्वत् तेषां प्रणिध. या प्रणिधानं - प्रणिधा, ' उपसर्गादात ' इत्यङ् प्रत्ययः, तान् प्रणिधाय अपेक्ष्य तेषां प्रभावत इत्यर्थः, लसमुद्रो जम्बूद्वीपं द्वीपं नात्रपीडयतीत्यादि, दुष्षम
धराः
श्रावकाः
Personal Use Only
www.jainelibrary.org