________________
लवपसमुह अभिधानराजेन्द्रः।
लवणसमुह नसहरप्रमाणा शिखा ततः कथं चन्द्रसूर्याणां तत्र तत्र देशे विक्खंभेणं उवरिं मुहमले दस जोयणसहस्साइं विक्खम्भेणं । चार चरतां न गतिव्याघातः ?, उच्यते-इह लवणसमुद्रय
तेसिणं महापायालाणं कुड्डा सव्वत्थ समा दसजोयणसतजेषु शेषेषु द्वीपसमुद्रेषु यानि ज्योतिष्कविमानानि तानि सर्वापि सामान्यरूपस्फटिकमयानि, यानि पुनर्लघणस
बाहल्ला परमत्ता अच्छा सव्ववइरामयाजाव पडिरूवा । तत्थ मुद्रे ज्योतिष्कविमानानि तानि तथाजगत्स्वाभाव्यादुदक
णं बहवे जीवा पोग्गलाय अवक्कमति विउक्कमंति चयंति म्फाटनस्वभावस्फटिकमयानि, तथा चोक्तं सूर्यप्रक्षप्तिनियु-| उपचयंति सासया णं ते कुड्डा दव्वट्ठयाए वमपजवहिं क्ती-"जोइसियविमाणाई. सवाई हवंति फलिहमइयाई । असासया । तत्थ णं चत्तारि देवा महिड्डिया जाय पलिदगफालिया मया पुण, लवणे जे जोइसविमाणा ॥ १ ॥"
ओरमद्वितीया परिवसंति, तं जहा-काले, महाकाले, वेततो न तेषामुदकमध्ये चारं चरतामुदकेन व्याघातः , अन्यश्च शेषद्वीपसमुद्रेषु चन्द्रसूर्यविमानान्यधोलेश्याकानि
लंबे, पभंजणे । तेसिणं महापायालाणं तो तिभागा यानि पुनर्लवणसमुद्रे तानि तथा जगत्स्वाभाव्यादूर्ध्वलेश्या- परमत्ता, तं जहा-हेट्ठिल्ले तिभागे मज्झिल्ले तिभागे कानि तेन शिखायामपि सर्वत्र लवणसमुद्रे प्रकाशो भवति,
उवरिमे तिभागे । ते णं तिभागा तेनीस जोयणसहस्सा अयं चार्थः प्रायो बहूनामप्रतीत इति संवादार्थमेतदर्थप्रतिपादको जिनभद्रगणिक्षमाश्रमणविरचितो विशेषणवतीन
तिमि य तेत्तीसं जोयणसतं जोयणतिभागं च बाहल्लेणं । न्ध उपदर्श्यते-"सोलससाहसियाए सिहाए कहं जोइसि- तत्थ णं जैसे हेट्ठिले तिभागे एत्थ णं वाउकाओ संचियविधातो न भवति?, तत्थ भन्नई-जेण सूरपन्नत्तीए भणियं- ट्ठति, तत्थ णं जे से मझिल्ले तिभागे एत्थ णं वाउकाए "जोइसियविमाणाई, सव्वाइं हवंति फलिहमइयाई । दग
य आउकाए य संचिटुंति, तत्थ णं जे से उवरिल्ले तिफालिया मया पुण, लवणे जे जोइसविमाणा ॥ १ ॥"
भागे एत्थ णं आउकाए संचिटुंति, अदुत्तरं च णं गोयजं सव्वदीवसमुद्देसु फलिहामयाई लवणसमुद्दे चेव केवलं दगफलिहामयाई तत्थ इदमेव कारणं मा उदगेण विघातो मालवणसमुदे तत्थ तत्थ देसे बहवे खुड्डागलिंजरसंठाभवउ" इति, जंबूसूरपन्नत्तीए चेव भणियं-" लवणम्मि | णसंठिया खुड्डापायालकलसा पएणत्ता,ते णं खुड्डा पाताला उ जोइसिया,उ8 लेसा हवंति नायव्वा । तेण परं जोइसिया, एगमेगं जोयणसहस्सं उव्वेहेणं मले एगमेगं जोयणसतं अह लेसागा मुणेयब्वा ॥१॥" तं पि उदगमालावभासण- | विखंभेणं मज्झे एगपदेसियाए सेढिए एगमेगं जोयणस्थमेघ लोगठिई एसा" इति । तथा द्वादशं नक्षत्रशतम् , एवं चत्वारो हि लवणसमुद्रे शशिनः एकैकस्य च शशिनः परि-|
| सहस्सं विक्खंभेणं उप्पि मुहमूले एगमेगं जोयणसतं विवारे अष्टाविंशतिनक्षत्राणि, ततोऽष्टाविंशतेश्चतुर्भिर्गुणने खंभेणं । तेसि णं खुड्डागपायालाणं कुड्डा सव्वत्थ समा भवति द्वादशोत्तरं शतमिति । त्रीणि द्विपञ्चाशदधिकानि दस जोयणाई बाहल्लेणं पसत्ता सव्ववइरामया अच्छा महाग्रहशतानि, एकैकस्य शशिनः परिवारेऽष्टाशीतेग्रहाणां जाव पडिरूवा । तत्थ णं बहवे जीवा पोग्गला यजाव भावात् , द्वे शतसहस्रे सप्तषष्टिः सहस्राणि नव शतानि
असासया वि,पत्तेयं२,अद्धपलिओचमद्विती ताहिं देवताहिं तारागणकोटीकोटीनाम् २६७६००००००००००००००००,
परिग्गहिया तेसि णं खुड्डागपातालाणं ततो तिभागा पउक्तश्च"चत्तारि चेव चंदा, चत्तारि य सूरिया लवणतोए।
मत्ता, तं जहा-हेढिल्ले तिभागे मझिल्ले तिभागे उवरिल्ले बारं नक्वत्तसयं, गहाण तिन्नेव बावन्ना ॥१॥
तिभागे, ते णं तिभागे तिमि तेत्तीसे जोयणसते जोयणदो चेव सयसहस्सा, सत्तट्टी खलु भवे सहस्सा य । तिभागं च बाहल्लेणं पलत्ते । तत्थ णं जे से हेडिल्ले मव य सया लवणजले, तारागणकोडिकोडीणं ॥२॥" |
तिभागे एत्थ णं वाउकाओ, मज्झिल्ले तिभागे वाउपाए इह लवणसमुद्रे चतुर्दश्यादिषु तिथिषु नदीमुखानामापूरणतो जलमतिरेकेण प्रबर्द्धमानमुपलक्ष्यते तत्र कारण पि
आउयाते च, उवरिल्ले आउकाए, एवामेव सपुव्वावरेणं पृच्छिधुरिदमाह
लवणसमुद्दे सत्त पायालसहस्सा अट्ट य चुलसीता पाताकम्हाणं भंते ! लवणसमुद्दे चाउद्दस्सट्टम्मुद्दिप्लिमा
लसता भवंतीति मक्खाया। तेसि णं महापायालाणं खुसिणीसु अतिरेगं अतिरेगं वइति वा हायति वा ?, गोयमा !
ड्डागपायालाण य हेटिममज्झिमिल्लेसु तिभागेसु बहवे जंबुद्दीवस्स णं दीवस्स चउदिसि बाहिरिल्लाओ वेइयंता
ओराला वाया संसेयंति संमुच्छिमंति एयंति चलंति कंओ लवणसमुदं पंचाणउतिं पंचाणउतिं जोयणसहस्साई
पंति खुब्भंति घट्टंति फंदति तं तं भावं परिणमंति,तया णं
से उदए उस्मामिजति, जया णं तेर्सि महापायालाणं खओगाहित्ता एत्थ णं चत्तारि महालिंजरसंठाणसंठिया
डागपायालाण य हेडिल्लमज्झिमिल्लेसु तिभागेसु नो बहवे महइमहालया महापायाला परमत्ता, तं जहा-वलयामहे,
अोराला जाव तं तं भावं न परिणमन्ति, तया णं से केतूए, जूवे,ईसरे। तेणं महापाताला एगमेगं जोयणसतस
उदए नो उन्नामिजइ अंतरा वि यणं ते वायं उदीरेंति भंहस्सं उबेहेणं मूले दस जोयणसहस्साई विक्खंभेणं| तरा वियणं से उदगे उस्मामिजइ अंतरा वि य ते वाया मज्झे एगपदेसियाए सेढीए एगमेगं जोयणसतसहस्सं | नो उदीरंति अंतरा वि य णं से उदगे यो उमामिजइ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org