________________
लवणसमुह अभिधानराजेन्द्रः।
लवणसमुद्द रप्रतिपादनार्थमाह-'कहि णं भंते ' इत्यादि. क भदन्त !| लवणसमुद्दे चत्तारि चंदा पभासिसु वा पभासिंति वा पभालवणस्य समुद्रस्यापराजितं नाम द्वारं प्रशप्तम् ?, भगवानाह-गौतम ! लवणसमुद्रस्योत्तरपर्यन्ते धातकीखण्डद्वी
सिस्संति वा,चत्तारि सरिया तर्विसु वा तर्विति वा तविस्संति पोत्सराद्धस्य दक्षिणतोऽत्र लवणस्य समुद्रस्यापराजितं नाम |
वा, वारमुत्तरं नक्खत्तसयं जोगं जोएंसु वा जोएंति वा द्वारं प्रशप्तम् । एतद्वक्तव्यताऽपि विजयद्वारवभिरवशेषा जोएस्संति वा, तिमि बावामा महग्गहसया चारं चरिंसु वनव्या नवरं राजधानी अपराजितद्वारस्योत्तरतोऽव
चरंति वा चरिस्संति वादमि सयसहस्सा सत्तढेि च सहस्सा सातव्या । ( लवणसमुद्रविजयादिद्वाराणां परस्परमम्तरम् 'अंतर' शब्दे प्रथमभागे ७४ पृष्ठे गतम् ।)
नव य सया तारागणकोडाकोडीणं सोमं सोभिंसु वा सो(१६) संप्रति लवणसमुद्रनामान्वर्थ पृच्छति
भिंति वा सोभिस्संति वा । (सू १५५) लवणस्स णं भंते ! समुदस्स पएसा धायइसंडं दीवं पुट्ठा, 'लवणे ण भंते ! समुद्दे ' इत्यादि प्रश्नस्त्रं सुगमतहेब जहा जंबूदीचे धायइसंडे वि सो चेव गमो । लवणे णं
म् . भगवानाह-गीतम! चत्वारश्चन्द्राः प्रभासितवन्तः
प्रभासन्ते प्रभासिष्यन्ते , चत्वारः सूर्यास्तापितयन्तस्ताभंते ! समुद्दे जीवा उदाइत्ता सो चेव विही, एवं धायइसंडे
पयन्ति तापयिष्यन्ति. ते च जम्बूद्वीपगतचन्द्रसूर्यैः सह वि।से केणद्वेणं भंते ! एवं बुच्चइ लवणसमुद्दे लवण- समश्रेण्या प्रतिबद्धा वेदितव्याः, तद्यथा-द्वौ सूर्यों एसमुद्दे ?, गोयमा ! लवणे णं समुद्दे उदगे आविले रइले | कस्य जम्बूद्वीपगतस्य सूर्यस्य श्रेण्या प्रतिबद्धौ. द्वौ सूलोणे लिंदे खारए कडुए अपेजे बहूणं दुपयचउप्पय
यौं द्वितीयस्य जम्बूद्वीपगतस्य सूर्यस्य, तथा द्वौ चन्द्रमियपसुपक्खिसिरीसवाणं नमत्थ, तोणियाणं सत्ताणं
मसावेकस्य जम्बूद्वीपगतस्य चन्द्रस्य समश्रेण्या प्रतिब
द्धौ, द्वौ द्वितीयचन्द्रस्य, तौ चैवम्-यदा जम्बूद्वीपगत सोत्थिए एत्थ लवणाहिवई देवे महिड्डिए पलिओवम- एकः सूर्यो मेरोदक्षिणतश्चारं चरति तदा लवणसमुठिईए, से णं तत्थ सामाणिय • जाव लवणसमुदस्स
द्रेऽपि तेन सह समश्रेण्या प्रतिबद्धः एकः शिखाया सुस्थियाए रायहाणीए अमेसि जाव विहरइ,से एएणद्वेणं
अभ्यन्तरं चारं चरति द्वितीयस्तेनैव सह श्रेण्या प्र
तिबद्धः शिखायाः परतः, तदैव च यो जम्बूद्वीपे मेरोगोयमा ! एवं वुच्चइ लवणे णं समुद्दे लवणे णं समुद्दे अदु
रुत्तरतश्चारं, चरति तेन सह समशेराया प्रतिबद्धो लत्तरं च णं गोयमा ! लवणसमुद्दे सासए जाय णिच्चे । वणसमुद्रे उत्तरत एकः शिखाया अभ्यन्तरं चारं चर(सू०१५४)
ति, द्वितीयस्तु तेनैव सह समश्रेण्या प्रतिबद्धः शिम्बा'लवणस्स णं भंते ! समुहस्स पएसा' इत्यादि सूत्र
याः परतः, एवं चन्द्रमसोऽपि जम्बूद्वीपगतचन्द्राभ्यां सह चतुष्टयं प्राग्वद् भावनीयम् ॥ सम्प्रति लवणसमुद्रनामा
समणिप्रतिवद्धा भावनीयाः, अत एव जम्बूद्वीप इव न्यर्थ पृच्छति-से केण?ण ' मित्यादि, अथ केनार्थेन
लघणसमुद्रेऽपि यदा मेरोदक्षिणतो दिवसः संभवति,
तदा मेरोरुत्तरतोऽपि लवणसमुद्रे दिवसः, यदा च मेभदन्त ! एवमुच्यते-लवणः समुद्रो लवणः समुद्रः ?,
रोरुत्तरतो लवणसमुद्र दिवसस्तदा दक्षिणतोऽपि दिइति, भगधानाह-गौतम ! लवणस्य समुद्रस्य उदकः
वसस्तदा च पूर्वस्यां पश्चिमायां दिशि लवणसमुद्रे राआविलम्-अविमलम् अस्वच्छं प्रकृत्या 'रइलं' रजो
त्रिः, यदा च मेरोः पूर्वस्यां विशि लघणसमुद्रे दिवसपत् , जलवृद्धिहानिभ्यां पङ्कबहुल मिति भावः , लवणं
स्तदा पश्चिमायामपि दिवसः, यदा च पश्चिमायां दिवससानिपातिकरसोपेतत्याल्लिन्द्रं गोवराख्यरसविशेषकलि
स्तदा पूर्वदिाप, सदा च मेरोदक्षिणत उत्तरतश्च नितत्वात् , क्षारम्-तीक्ष्णं लवणरसविशेषवत्त्वात् , कटुकम्
यमतो रात्रिः, एवं धातकीखण्डादिष्वपि भावनीयम् , तकटुकरसोपेतत्वात् , अत एवोपद्ववातादपेयम् , केषा
द्गतानापि चन्द्रसूर्याणां जम्बूद्वीपगतचन्द्रसूर्यैः सह समपेयम् ? , चतुष्पदमृगपक्षिसरीसृपाणाम् , नाम्यत्र तद्यो
मंश्रेण्या व्यवस्थितत्वात् , उक्तं च सूर्यप्राप्ती-" जनिकेभ्यः-लवणसमुद्रयोनिकेभ्यः सत्त्वभ्यस्तेषां पेय
या णं लघणसमुहे दाहिणहे दिबसे भवा. तया ण उमिति भावः , तद्योनिकतया तेषां तदाहारकत्वात् ,
तरहे वि दिवसे हवह । जया णं उत्तरहे दिवसे हवा. तदेवं यस्मात्तस्योदकं लवणमतोऽसौ लवणः समुद्र |
तया णं लवणसमुहे पुरथिनयच्चरिथमेणं राई भवइ । इति, अन्यच्च — सुट्टिए लवणाहिबई ' इत्यादि सुगम
एवं जहा जंबुद्दीवे दीवै तहेव" तथा " जया णं धानवरमेष भावार्थः यस्मात् सुस्थितनामा तदधिपतिः
यइसंडे दीवे दाहिणहे दिवसे भवइ, तया णं उत्तलवणाधिपतिरिति स्वकल्पपुस्तके प्रसिद्धम् , अधि
रडे वि, जया णं उत्तरहे दिवसे हवा, तया णं धायापत्य च तस्याधिकृतसमुद्रस्य विषये नान्यस्य त- संडे दीये मंदराणं पब्धयाण पुरस्थिमपरचस्थिमेण राई तोऽप्यसी लकणसमुद्र इति, तथा चाह,-' से एएण- हवा । एवं जहा जम्बुद्दीवे दीवे सहेब, कालोए जहा ट्रेण ' मित्यादि ॥
लवण तहेव " तथा-" जया ण अम्भितरपुक्खरद्धे (२०) सम्प्रति लवणसमुद्रगतचन्द्रादिसंख्यापरिमाणप्रति- दाहिणद्वे दिवसे भवइ, तया णं उत्तरहे वि दिवसे हवा । पादनार्थमाह
जया ण उत्तरडे दिवसे हवाइः तया ग अम्भितरहे मंलवणे णं भंते ! समुद्दे कति चंदा पभासिंसु वा पभासिंति |
दराणं पब्बयाणं पुरथिमपञ्चस्थिमेणं गई हवा, सेस वा पभासिस्संति वा ?, एवं पंचएह वि पुच्छा, गोयमा !| जहा जंचुहीधे तहेव " आह-लवणसमुद्रे षोडशयोज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org