________________
लवपसमुह अभिधानराजेन्द्रः।
लवणसमुह स्सीयो० जाय णिसीदंति । दाहिणपञ्चत्थिमेणं बा- यैस्ते सन्नद्धबद्धवर्मितकवचाः, 'उप्पीलियसरासणपट्टिया' हिरियाए परिसाए बारस देवसाहस्सीयो पत्तेयं
इति उत्पीडिता गाढीकृता शरा अस्यन्ते क्षिप्यन्तेऽस्मि
निति शरासनः-इषुधिः तस्य पट्टिका यैरुत्पीडितशरासनपपत्तेयं० जाब णिसीदंति । तए णं तस्स वि
ट्टिकाः 'पिणद्धगेवेजविमलवरचिंधपट्टा' इति पिनद्धं ग्रेवेयं जयस्स देवस्स पचत्थिमेणं सत्त अणीयाहिवती पत्तेय
ग्रीवाभरणं विमलवरचिह्नपट्टश्च यैस्ते पिनवरग्रेवेयविमपत्तेयं ० जाव णिसीयंति । तए णं तस्स विजयस्स दे- लवचिहपट्टाः 'गहियाउहप्पहरणा' इति श्रायुध्यतेऽनेनेत्या वस्य पुरथिमेणं दाहिणणं पञ्चत्थिमेणं उत्तरेणं सोलस युधम्-खेटकादि प्रहरणम्-असिकुन्तादि, गृहीतानि श्रायु: आयरक्वदेवसाहसीओ पत्तेयं पत्तेयं पुब्बणत्थेसु भद्दा
धानि प्रहरणानि च यैस्ते गृहीतायुधप्रहरणाः, त्रिनतानि
आदिमध्यावसानेषु नमनभावात् , त्रिसन्धीनि-श्रादिमसणेसु गिसीदंति, तं जहा-पुरस्थिमेणं चत्तारि साहस्सी
ध्यावसानेषु सन्धिभावात् , वज्रमयकोटीनि धषि अभिओ जाव उत्तरेणं ४॥ ते णं आयरक्खा सन्नद्धबद्ध- गृह्य 'परियाइयकंडकलावा' इति पर्यात्तकाण्डकलापा थियम्मियकवया उप्पीलियसरासणपट्टिया पिणद्भगेवेञ्जवि- चित्रकाण्डकलापयोगात् , केचित् 'नीलपाणय' इति नीमलवरचिंधपट्टा गहियाउहपहरणा तिणयाई तिसंधीणि लः काण्डकलाप इति गम्यते पाणी येषां ते नीलपाणबहरामया कोडीणि धरणहं अहिगिझपरियाइयकंडकलावा
यः, एवं पीतपाणयः रक्तपाणयः, चापं पाणी येषां ते
चापपाणयः, चारु:-प्रहरणविशेषः पाणी येषां ते चारुणीलपाणिणो पीयपाणिणो रत्तपाणिणो चावपाणिणो
पाणयः, चर्म-अष्ठाऽङ्गाल्योराच्छादनरूपं पाणी येषां ते चारुपाणिणो चम्मपाणिणो खग्गपाणिणो दंडपाणिणो चर्मपाणयः, एवं दण्डपाणयः खगपाणयः पाशपाणयः, एतपासपाणिणो णीलपीयरत्तचावचारुचम्मखग्गदंडपासवर- देव व्याचष्टे-यथायोग नीलपीतरक्तचापचारुचर्मदण्डपाशधरा आयरक्खा रक्खोवगा गुत्ता गुत्तपालिता जत्ता जुत्त-|
धरा पात्मरक्षाः, रक्षामुपगच्छन्ति-तदेकचित्ततया तत्पपालिता पत्तेयं पत्तेयं समयतो विणयतो किंकरभूता विव
रायणा वर्तन्त इति रक्षोपगाः गुप्ताः-न स्वामिभेदकारि
णः, तथा गुप्ता-पराप्रवेश्या पालिः-सेतुर्येषां ते गुप्तपालि चिट्ठति ।। विजयस्स णं भंते देवस्स केवतियं कालं ठिती
का, तथा युक्ताः-सेवकगुणोपेततयोचिताः, तथा युक्तापरमत्ता ?, गोयमा! एगं पलिओवमं ठिती परमत्ता, विज- परस्परं बद्धा न तु वृहदन्तराला पालियेषां ते युक्तपालिकाः, यस्स णं भंते । देवस्स सामाणियाणं देवाणं केवतियं प्रत्येक प्रत्येक समयतः-श्राचारत श्राचारेणेत्यर्थः चिनयतश्च कालं ठिती परमत्ता ?, गोयमा ! एगं पलिअोवमं ठिती |
किङ्करभूता इव तिन्ति, न खलु ते किङ्कराः किन्तु तेऽपि
मान्याः तेषामपि पृथगासननिपातनात् , केवलं ते तदानी पामत्ता, एवं महिड्डीए एवं महाज्जुतीए एवं महब्बले एवं
निजाचार परिपालनतो विनीतत्वेन च तथाभूता व तिष्ठमहायसे एवं महासुक्खे एवं महाणुभागे विजए देवे | न्ति तदुक्तं किङ्करभूता इवेति ॥'तए णं से विजए' इत्यादि विजए देवे । (मू०१४३)
सुप्रतीतं यावद्विजयदेववक्तव्यतापरिसमाप्तिः ॥ तदेवमुक्ता ततस्तस्य विजयस्य देवस्यापरोत्तरण-अपरोत्तरस्यां दिशि | विजयद्वारवक्तव्यता ॥ जी०३ प्रति०२ उ०। एवमुत्तरस्यामुत्तरपूर्वस्यां दिशि च चत्वारि चत्वारि सा-1 (१८)संप्रति लबणसमुद्रगतवैजयन्तद्वारप्रतिपादनार्थमाहमानिकदेवसहस्राणि चतुर्यु भद्रासनसहस्रेषु निषीदन्ति, कहिणं भंते ! लवणसमुद्दे वेजयन्ते नामं दारे पण्णत्ते ?, ततस्तस्य विजयस्य देवस्य पूर्वस्यां दिशि चतस्रोऽग्रमहि
गोयमा ! लवणसमुद्दे दाहिणपेरंते धातइसंडदीवस्स ग्यश्चतुर्यु भद्रासनेषु निषीदन्ति, ततस्तस्य विजयस्य देवस्य दक्षिणपूर्वस्यामभ्यन्तरिकायाः पर्षदोऽष्टौ देवसहस्राणि अ
दाहिणद्धस्स उत्तरेणं सेसं तं चेव सव्वं । एवं जयंते घि टासु भद्रासनसंहस्रेषु निषीदन्ति । ततस्तस्य विजयस्य देव
णवरि सीयाए महाणदीए उप्पि भाणियब्वे । एवं भम्य दक्षिणस्यां दिशि मध्यमिकायाः पर्षदो दश देवसहस्राणि पराजिते वि, णवरं दिसिभागो भाणियो। दशसु भद्रासनसहस्रेषु निषीदन्ति । ततस्तस्य विजयम्य दे- ___ 'कहि ग भंते' इत्यादि, क भदन्त ! लवणस्य समुद्रस्य वस्य पश्चिमायां दिशि बाह्यायाः पर्षदो द्वादश देवसहस्राणि
वैजयन्तै नाम द्वारं प्राप्तम् , भगवानाह गौतम! लवणद्वादशसु भद्रासनसहस्रेषु निषीदन्ति। ततस्तस्य विजय
समुद्रस्य दक्षिणपर्यन्ते धातकीखण्डद्वीपदक्षिणार्द्धस्योत्तभ्य देवस्य पश्चिमायां दिशि सप्तानीकाधिपतयः सप्तसु भ
रतोऽत्र लवणसमुद्रस्य वैजयन्तं नाम द्वारं प्रशप्तम् । एतददासनेषु निषीदन्ति । ततस्तस्य विजयस्य देवस्य सर्वतः सम
वक्तव्यता सर्वाऽपि विजयद्वारबदवसेया, नवरं राजधानी न्तात् सर्वासु दिक्षु सामस्त्येन षोडश श्रात्मरक्षकदेवसहस्रा- बैंजयन्तद्वारस्य दक्षिणतो वेदितव्या । जयन्तद्वारप्रतिपाणि षोडशसु भद्रासनसहस्रेषु निषीदन्ति, तद्यथा-चत्वारि दनार्थमाह--'काहि णं भंते ' इत्यादि, क भदन्त ! लवणसमुसहस्राणि चतुर्यु भद्रासनसहस्रेषु पूर्वस्यां दिशि, एवं दक्षि- द्रस्य जयन्तं द्वारम प्रशप्तम्?,भगवानाह-गौतम ! लवणसमुणस्यां दिशि, एवं प्रत्येकं पश्चिमोत्तरयोरपि । ते चात्मरक्षाः द्रस्य पश्चिमपर्यन्त धातकीखण्डपश्चिमार्द्धस्य पूर्वतः शीतासन्नद्धबद्धर्मितकवचाः, कवचं-तनुत्राणं वर्म-लोहमय- या महानद्या उपरि लवणस्य समुद्रस्य जयम्तं नाम द्वार कुतूलिकादिरूपं संजातमस्मिन्निति यर्मितं सन्नद्धं शरीरे प्रशनम् , तद्वक्तव्यताऽपि विजयद्वारवद् वक्तव्या. नवराज अारोपणात् , बद्धं गाढतरबन्धनेन बन्धनात् , वर्मित कवचं । धानी जयन्तद्वारस्य पश्चिमभागे वक्तव्या । अपराजितद्वा
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org