________________
लवण समुद
( ६४२ ) अभिधान राजेन्द्रः । एवं खलु गोयमा लवणसमुदेचा उद्दस (स्स) (म्मु ) दिपुणा मासिणीसु अइरेगं अइरेगं वङ्कृति वा हायति वा । (सू०१५६) 'कम्डा से भंते! इत्यादि कस्माद्भदन्त ! लवणसमुद्रे चतुदेश्यम्युष्टिपौर्णमासीषु तिथिषु श्रत्रोद्दिष्टा श्रमावस्या, पौर्णमासी प्रतीता, पर्णो मासो यस्यां सा पौर्णमासी प्रशादित्यान्यार्थेऽन्ये तु व्याचक्षते - पूर्णो माः - चन्द्रमा श्रस्यामिति पौर्णमासी, अण् तथैव, प्राकृतत्वाच्च सूत्रे - 'पुरखमासीति पाठ: अरे अरे प्रतिशपेन ' । ' अतिशयेन वर्द्धते हीयते था ? भगवानाह गीतम ! जम्बूद्वीपे द्वीपे यो मन्दरपर्यतस्तस्य चतसृषु पूर्वादिषु दिक्षुसमुद्रं पञ्चनवर्ति २ योजनसहायवगाह्यान्तरे चस्वारः महर महालया अतिशयेन महान्तो महानिर महापिsहं तत्संस्थानसंस्थिताः, क्वचित्- ' महारंजरसंठाणसंठिया ' इति पाठः। तत्वारञ्जरः - श्रलिञ्जर इति, महापातालकलशाः प्रशप्ताः । उक्तं च-" पणनउइसहस्साई, श्रीगाहित्ता चहसिलपणं बरोऽलिंजराडिया होति पाया
6
6
,
1
१॥ तानेव नामतः कथयति तद्यथा-मेरोः पूर्वस्यां दिशि वडवामुखः, दक्षिणस्यां केयूपः, अपरस्यां ग्रुपः उत्तरस्थामी श्वरः ते चत्वारोऽपि महापातालकलशा एकैकं योजनशतसहस्रं लक्ष उपेन मूले दशयोजन सहखाणि विष्कम्मेन
कम एकप्रादेशिक्या या विष्कम्भतः प्रयमाना - ईमाना मध्ये एकैकं योजनशतसहस्रं विष्कम्भेन तत ऊ भूयोऽप्येक प्रादेशिक्या श्रेण्या विष्कम्भतो हीयमाना हीयमा ना उपरि मुखमूले दश योजनसहस्राणि विष्कम्भतः - 'जोयणसहस्वसर्ग, मुले उपरि होति विस्थिता । मय सयलहस्तं तेतियमे च प्रगाढा ॥१॥ खि रणमित्यादि तेषां महापातालफलानां कुष्याः सर्वत्र समा दशयोजनशतवाहल्या-योजन सहस्रबाहल्या इत्यर्थः, सर्वात्मना वज्रमयाः 'अच्छा ० जाव पडिरुवा' इति प्राग्वत् ॥ तत्थ 'मित्यादि तेषु वज्रमयेषु कुड्येषु बहवो जीवाः पृथियौकायिकाः पुहलाच अपक्रामन्ति-गन्ति युकामन्ति- उत्पद्यन्ते जीवा इति सामर्थ्याद् गम्यम्. जीवानामेवोत्पत्तिधर्मकतया प्रसिद्धत्वात् चीयन्ते - चयमुपगच्छन्ति उपचीयते-उपमयमायान्ति एतच्च पदद्वयं पुलापेक्षं, पुङ्गवानामेव चयापचयधर्मकतया व्यवहारात् तत एवं सकलकालं. तदाकारस्य सदाऽवस्थानात् शाश्वतास्ते कृपा इन्चार्थतथा प्रशताः पर्यायः र
4
यैः स्पर्श पर्यायैः पुनरशाश्वताः, वर्णादीनां प्रतिक्षणं कियकलादूर्द्ध वाऽन्यथाऽन्यथा भवनात् ॥ 'तत्थ ' मित्यादि, तत्र तेषु चतुर्षु पातालकलशेषु चत्वारो देवा महर्द्धिका यायत्करणाम्महायुतिका इत्यादिपरिग्रहः परपोयमस्थितिकाः परिवसन्ति, तद्यथा-‘काले’इत्यादि, वडवामुखे- कालः, केयूपे - महाकालः, यूपे - येलम्पः. ईश्यरे प्रभञ्जनः सेसि मित्यादि, तेषां महापातालकलानां प्रत्येकं प्रत्येकं त्रयविभागाः प्रशप्ताः तद्यथा-अधस्तनभागो मध्यम त्रिभाग उपरितन
3
·
भागः । ते समित्यादि से प्रयोऽपि त्रिभागात्रयस्त्रिंशद्योजन सहस्राणि त्रीणि योजनशातानि त्रयस्त्रिंशानि योजनात्रिभागं च बाहल्येन प्रज्ञप्ताः ॥ तत्र चतुर्ष्वपि पातालकलशेषु अधस्तनेषु त्रिभागेषु बातकायः संतिष्ठति, मध्यमेषु
Jain Education International
लवण समुद्द
त्रिभागेषु वायुकायो ऽपकायस्थ, उपरितनेषु विमाकाय एव । अदुत्तरं च ग ' मित्यादि. अथान्यद् गौतम ! लवणसमुद्रे तत्थ तत्थ देसे तहिं तहिं ' इति तेषां पाताल
"
"
कलशानामन्तरेषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बुल्लारज्जरसंस्थानसंस्थिताः क्षुल्लाः- पातालकलशा: प्रशप्ताः, ते चुल्लाः- पातालकलशा एकमेकं योजनसहस्रमुद्वे धेन मूले एकैकं योजनशतं विष्कम्मेन मध्ये एक योजन सहस्रं विष्कम्भेन उपरि मुखमूले एकैकं योजनशतं विष्कम्भे
6
'तेखि 'मित्यादि तेषां कपातालकलशानां कुष्याः सर्वत्र समा दश दश योजनानि बाहल्यतः । उक्तञ्च - "जोयण सयवस्थिराणा, मूल उवरि दस सयाणि मज्झस्मि श्रगाढा य सहस्सं, दस जोयशिया य से कुड्डा ॥ १ ॥
सव्ववरामया' इत्यादि प्राग्वत् यावत् 'फासपज्जवेहिंसासया इति प्रत्येकं प्रत्येकं सेोमस्थि तिकाभिर्देवताभिः परिगृहिताः तेसि रा मित्यादि, ॥ ' तेषां क्षुल्लक पातालकलशानां प्रत्येकं प्रत्येकं त्रयस्त्रिभागाः प्रशप्ताः तद्यथा-अधस्तनत्रिभागी मध्यमधिभाग उपरितनस्त्रिभागः । ' ते ण ' मित्यादि, ते त्रिभागाः प्रत्येकं त्रीणि योजनशतानि पानि त्रयत्रिंशदधिकानि योजनविभागं च बाहल्येन प्रज्ञप्ताः, तत्र सर्वेषामपशुपातालकलशानामधस्तनेषु त्रिभगिषु वायुकायः संतिष्ठति मध्येषु विभागेषु वायुकायो ऽकायच उपरितनेषु त्रिभागेच्चकायः संतिष्ठति एवमेव स पूर्वापरेण पूर्वापर समुदाय संख्यया सप्त पातालकलशसहस्राणि गुल्लकपातालकलशसहस्राणि अष्टी नपातालफलशशतानि लकपातालकलशशतानि चतुरशी तानि चतुरशीत्यधिकानि भवन्तीत्याख्यातं मया तीर्थकृद्भिः, उक्लश्च -
"
"
1
"
For Private & Personal Use Only
"
अधिय पापाला, खुड्डालञ्जरगसंडिया ल श्रट्ट सया चुलसीया, सत्त सहस्सा य सच्चे वि ॥ १ ॥ पायालाण विभागा, सव्वाण वि तिन्नि तिनि विनेया । हेमिभागे वाऊ, मज्भे वाऊ य उद्गं च ॥ २ ॥ उपरि उदभयं पगबीर वासिं
उ यामउदगं परियहद जलनिही खुमिश्र ॥ ३२ ॥ " 'तेसि ए ' मित्यादि, तेषां चुल्लकपातालानां - तुल्लकपातालकलशानां महापातालानां चाधस्तनमध्येषु त्रिभागेषु तथा जगत्स्थतिस्वाभाव्यात् प्रतिदिवसं द्विकृत्वस्यापि चतुर्दश्यादिषु तिथिष्यतिरेकेण बहवः प्रतिप्रभूता उदाराः - ऊर्द्ध्वगमनस्वभावाः प्रवलशक्तयश्च उत्-प्राबल्येन श्रारो येषां ते उदारा इति व्युत्पत्तेः, वाताः - वायवः संस्थिद्यन्ते उत्पत्यभिमुखीभवन्ति ततः तवानन्तरं 'सं मूर्च्छन्ति-संमूर्च्छजन्मना लब्धात्मलाभा भवन्ति, तनः चलन्ति कम्पन्ते वातानां चलनस्वभावत्वात् ततः घट्टन्ते - परस्परं सङ्घट्टमाप्नुवन्ति तदनन्तरम् तुभ्यन्तेजातमहाद्भुतशक्तिकाः सन्त ऊर्द्धमितस्ततो विप्रसरति, ततः उदीरयन्ति - अन्यान् वातान् जलमपि चोत्-प्रावएथेन प्रेरयन्ति तं तं देशकालोचितं मन्दं ती मध्यमं वा भार्थ- परिणामं परिणमन्ति धातूनामनेकार्थत्वात् प्रपयते । जयां तेनि खुड़ागपायालाग मित्यादि सुगमं
"
www.jainelibrary.org