________________
लवणममुद्द
( ६३२ ) श्रभिधान राजेन्द्रः । याहिं सव्वतुवरेहिं सव्त्रपुप्फेहिं० जाव सव्वोसहिसि - द्वत्थrहिं सव्विड्डी ० जाव निग्घोसनाइयरवेणं महया महया इंदाभिसे अभिसिंति अभिसिचंतित्ता पत्तेयं पत्तेयं सिरसावत्तं अंजलि कट्टु एवं वयासी- जय जय नंदा ! जय जय भद्दा ! जय जय नंद भदं ते अजियं जिणेहि जियं पालेहि, अजितं जिणेहि सत्तुपक्खं जितं पालेहि मित्तपत्रं, जियमज्भे बसाहि तं देव ! निरुवसग्मं इंदो इव देवा, चंदो इव ताराणं, चमरो इव असुराणं, धरणो इव नागाणं, भरहो इव मणुयाणं, बहूणि पलिश्रवमाई बहूणि सागरोवमाणि, चउरहं सामाणियसाहस्सीणं ० जाव यरक्खदेवसाहस्सीणं विजयस्स देवस्स विजयाए रायहाणीए अम्मेसिं च बहूणं विजयरायहाणिवस्थव्वाणं वाणमंतराणं देवाणं देवीण य आहेवचं० जाव भाणाईसर - सेणावश्चं कारेमाणे पालेमाणे विहराहि त्ति कट्टु महता महता सद्दे जय जय सद्दं पुरंजंति । ( सू० १४१ )
-
तए णं तं विजयं देवं चत्तारि सामाणियसाहस्सीश्रो ' इत्याद्यभिषेकनिगमनसूत्रमाशीर्वादसूत्रं च पाठसिद्धम् । (१६) लवणसमुद्रस्थिताया विजयराजधान्या अधिपतेविजयदेवस्य निष्क्रमणादि प्रतिपादयन्नाह
तए णं से विजये देवे महया महया इंदाभिसेएणं अभिसित्ते समाणे सीहासणाश्रो अव सीहासणाश्रो अन्भुट्ठेत्ता अभिसेयसभा तो पुरत्थिमेणं दारेणं पडिनिक्खमति पडिनिक्खमित्ता जेणामेव आलंकारियसभा तेणेव उवागच्छति उवागच्छित्ता आलंकारियसभं अणुप्पयाहिणीकरेमाणे श्रणुप्पयाहिणी करेमाणे पुरत्थिमेणं दारेणं अ
पविसति पुरत्थिमेणं दारेण श्रणुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छति उवागच्छित्ता सीहासावरगते पुरस्थाभिमु सम्मिसले, तए णं तस्स विजयस्स देवस्स सामाणियपरिसोववष्मगा देवा श्रभिभोगिए देवै सदावेंति सहावेंतिना एवं वयासी - खिप्पामेव भो देवाशुप्पिया ! विजयस्स देवस्स आलंकारियं भंडं उवणेह, तेणेव ते श्रालंकारियं भंड० जाव उबट्ठर्वेति ।
'तर ण' मित्यादि, ततः स विजयो देवो वानमन्तरैः 'महया महया' इति प्रतिशयेन महतौ इन्द्राभिषेकेणाभिषिक्तः सन् सिंहासनादभ्युत्तिष्ठति, अभ्युत्थायाभिषेकसभातः पूर्वद्वारेण विनिर्गत्य यत्रैवालङ्कारिकसभा तत्रैवोपागच्छति, उपागत्यालङ्कारिक सभामनुप्रदक्षिणीकुर्वन् पूर्वद्वारेणानुप्रविशति, अनुप्रविश्य च यत्रैव मणिपीठिका यत्रैव च सिंहासनं तत्रोपागच्छति, उपागत्य सिंहासनघरगतः पूर्वाभिमुखः संनिषक्षः, ततस्तस्य विजयस्य देवस्याभियोग्या देवा सुबहु आलङ्कारिकम् - छालङ्कारयोग्यं भाण्डमुपनयन्ति ।
तर से विजय देवे तप्पटयाए पम्हलसुमालाए दिव्वाए सुरभीए गंधकासाईए गाताई लुहेति गाताई
Jain Education International
For Private
मुद्द
लूहेत्ता सरसेणं गोसीस चंदणेणं गाताई अणुलिंपति स रसेणं गोसीसचंदणेणं गाताई अणुलिंपेत्ता ततोऽयंतरंचणं नासाणीसासवायवज्यं चक्खुहरं वरणफरिसजुतं हतलालापेलवातिरेगं धवलं कणगखइयंत कम्मं श्रा - गासफलिहसरिसप्पभं अहतं दिव्वं देवदूतजुयलं खियंसेह गियंसेत्ता हारं पिगिद्धेइ हारं पिगिद्धेत्ता एवं एकावलिंपिरिंगंधति एकावलिं पिणिघेत्ता एवं एतेणं अभिलावेणं मुत्तावलिं कणगावलिं रयणावलि कडगाई तुडियाई अंगयाई केयूराई दसमुद्दिताणंतकं कडिमुत्तकं तेअत्थिमुत्तगं मुरविं कंठमुरविं पालंबंसि कुंडलाई चूडामणि चित्तरयणुकडं मउडं पिधे पिसिंघेत्ता गंठिमवेढिमपूरिमसंघाइमेणं चउब्विणं मल्लेशं कप्परुक्खयं पित्र अप्पा अलंकियविभूसितं करेति, कप्परुक्खयं पित्र - प्पा अलंकियविभूसियं करेत्ता दद्दरमलयसुगंधगंधितेहि गंधेहिं गाताई कति सुविदत्ता दिव्वं च सुमणदामं पद्धिति । तए गं से विजय देवे कोसालंकारेणं वत्थालंकारें मल्लालंकारेणं आभरणालंकारेणं चउब्विहेणं अलंकारेण अलंकिते विभूसिए समाणे पडिपुमालंकारे सीहासणाओ अब्भुट्ठे अन्भुट्टित्ता आलंकारियसभाओ पुरत्थिमिल्लेणं दारेणं पडिनिक्खमति पडिनिक्खमहत्ता जेखेव ववसायसभा तेणेव उवागच्छति उवागच्छित्ता ववसायसभं अणुप्पयाहिणं करेमाणे करेमाणे पुरत्थिमिल्लेणं दारेणं अणुपविसति अणुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छति उवागच्छित्ता सीहासावरगते पुरत्थाभिमुहे सणसणे । तते णं तस्स विजयस्स देवस्स आहिश्रीगिया देवा पोत्थयरयणं उवर्णेति ।
' तर ण 'मित्यादि, ततः स विजयो देवस्तत्प्रथमतया तस्यामलङ्कारसभायां प्रथमतया पक्ष्मला च सा सुकुमारा च पश्मलसुकुमारा तथा सुरभिगन्धकाषायिक्या-सुरभिगन्धकषायद्रव्यपरिकमितया लघुशाटिकयेति गम्यते गात्राणि रुक्षयति रुक्षयित्वा सरसेन गोशीर्षचन्दनेन गात्राण्यलिम्पति अतुलिप्य देवदृष्ययुगलं निधत इति योगः, कथम्भूतः ? इत्याह-' मासानीसासवायवज्भं ' नासिका निःश्वासवात बाह्यम् एतेन श्लक्ष्णतामाह, चचुईरम्चक्षुर्हरति - श्रात्मवशं नयति विशिष्टरूपातिशयकलितत्वाच्चक्षुर्हरं वर्णस्पर्शयुक्तम् - प्रतिशायिना वर्णेनः तिशायिना स्पर्शेन युक्तम् ' हयलालापेलवाइरेग' मिति हयलाला- अश्वलाला तस्या अपि पेलवमतिरेकेण हयलालापेलवातिरेकं " नाम नाम्नैकार्थे समासो बहुल मिति समासः, अतिविशिष्टमृदुत्वलघुत्वगुणोपेतमिति भावः, धवलं श्वेतं कनकखचितानि विच्छुरितानि श्रन्तकर्म्माअञ्चलयोर्वानलक्षणानि यस्य तत् कनकस्वचितान्तक श्राकाशस्फटिकं नाम - प्रतिस्वच्छस्फटिकविशेषस्तत्सम - प्रभं दिव्यं देव दृष्य युगलं देववस्त्रयुग्मं निवस्ते परिधस, परि
Personal Use Only
www.jainelibrary.org