________________
लवणसमुद्द अभिधानराजेन्द्रः।
लवणसमुह धाय हारादीन्याभरणानि पिनाति,तत्र हार:-अष्टादशसरि विशिष्टार्थावगमरूपेण वाचयति वाचयित्वा धार्मिकम्कः अर्धहारो-नवसरिकः एकावली-विचित्रमणिका मुक्ताव | धर्मानुगतं व्यवसायं व्यवस्यति-कर्नुमभिलषतीति भावः, ली-मुक्ताफलमयी कनकावली-कनकमणिमयी प्रालम्बः तप- व्यवसायसभायाः शुभाध्यवसायनिबन्धनत्वात् , क्षेत्रादेरपि नीयमयो विचित्रमणिरत्नभक्तिचित्र श्रात्मनः प्रमाणेन स्वप्र- कर्मक्षयोपशमादिहेतुत्वात् , उक्तश्च-" उदयक्खयखोवसमाण आभरणविशेषः कटकानि-कलाचिकाभरणानि त्रुटि- मो-वसमा जं च कम्मुणो भणिया । दव्वं खेत्तं कालं, भवं च तानि-बाहुरक्षकाः अङ्गदानि-बाहामरणविशेषाः दश- भावं च संपप्प ॥१॥" इति, धार्मिकं च व्यवसायं व्यवः मुद्रिकाऽनन्तकम्-हस्ताङ्गुलिसम्बधि मुद्रिकादशकम् कु- सायपुस्तकरत्नं प्रतिनिक्षिपत्ति प्रतिनिक्षिप्य सिंहासनादएडले-कर्णाभरणे चूडामणिमिति--चूडामणि म सक
भ्युत्तिष्ठति,अभ्युत्थाय व्यवसायसभातः पूर्वद्वारेण विनिर्ग-- लपार्थिवरत्नसर्वसारो देवेन्द्रमनुष्येन्द्रमूर्ध्वकृतनिवासो निः
च्छति विनिर्गत्य यत्रैव व्यवसायसभाया पव पूर्वा नन्दाघुशेषापमङ्गलाशान्तिरोगप्रमुखदोषापहारकारी प्रवरलक्षणो
करिणी तत्रैवोपागच्छति उपागत्य नन्दां पुष्करिणीमनुप्रदपेतः परममङ्गलभूत अाभरणविशेषः 'चित्तरयणसंकर्ड म
क्षिणीकुर्वन् पूर्वतोरणेनानुप्रविशति प्रविश्य पूर्वेण त्रिसोपा-- उड' मिति चित्राणि--नानाप्रकाराणि यानि रत्नानि तैः
नप्रतिरूपकेण प्रत्यवरोहति, मध्ये प्रविशतीति भावः, प्रत्यकसङ्कटः चित्ररत्नसङ्कटः प्रभूतरत्ननिचयोपेत इति भावः ।
रुह्य हस्तपादौ प्रक्षालयति प्रक्षाल्यकं महान्तं श्वेतं रजत'तं दिव्वं सुमणदामं ति' दिव्याम्-प्रधानां पुष्पमालाम् ,
मयं विमलसलिलपूर्ण मत्तकरिमहामुखाकृतिसमानं भृङ्गार 'तए णं से विजए' इत्यादि, प्रन्थिम-प्रन्थनं प्रन्थस्ते
गृह्णाति गृहीत्वा यानि तत्रोत्पलानि-पमानि कुमुदानि-नालन निर्वृत्तं प्रन्थिमं 'भावादिमः प्रत्ययः' यत् सूत्रादिना
नानि यावत् शतसहस्रपत्राणि तानि गृह्णाति गृहीत्या प्रध्यते तद् प्रन्थिममिति भावः, भरिम-यद् प्रन्थितं सद
नन्दातः पुष्करिणीतः प्रत्युत्तरति प्रत्युत्तीर्य यत्रैव सिद्धायवेष्टयते यथा पुष्पलम्बूसको गण्डूक इत्यर्थः, परिमं येन
तनं तत्रैव प्रधावितवान् गमनाय ॥ वंशशलाकादिमयमञ्जरी पूर्यते , सातिमं यत्परस्परतो नालसखातेन संघात्यते , एवंविधेन चतुर्विधेन माल्येन
तए णं तस्स विजयस्स देवस्स चत्तारि सामाणियकल्पवृक्षमिवात्मानमलङ्कतविभूषितं करोति कृत्वा परिपूर्णा- साहस्सीओ ० जाव अएणे य बहवे वाणमंतरा देवा य लङ्कारः सिंहासनादभ्युत्तिष्ठति, अभ्युत्थायारकारलभातः| देवीश्रो य अप्पेगइया उप्पलहत्थगया. जाव हत्थगया पूर्वेण द्वारेण निर्गत्य यत्रैव व्यवसायसमा तत्रैवोपागच्छति | विजयं देवं पितो पितो अणुगच्छंति ॥ तए णं त. उपागत्य सिंहासनबरगतः पूर्वाभिमुखः सन्निपाणः । 'तए ण'
स्स विजयस्स देवस्स बहवे आभिप्रोगिया देवा य देवीमित्यादि, ततस्तस्य विजयस्य देवस्याभियोग्याः पुस्तकर
ओ य कलसहत्थगता. जाव धूवकडुच्छयहत्थगता विनमुपनयन्ति ॥
जयं देवं पिट्ठतो पिट्ठतो अणुगच्छंति, तते णं से विजए तए णं से विजए देवे पोत्थयरयणं गेहति गरिहत्ता
देवे चउहिं सामाणियसाहस्सीहिं० जाव अण्णेहि य पोत्थयरयणं मुयति पोत्थयरयणं मुएत्ता पोत्थयरयणं विहाडेति पोत्थयरयणं विहाडेता पोत्थयरयणं वाएति
वहहिं वाणमंतरहिं देवेहि य देवीहि य सद्धि संपरिवुडे पोत्थयरयणं वाएत्ता धम्मियं ववसायं पगेएहति धम्मियं
सव्विड्डीए सव्वजुत्तीए • जाव बिग्घोसणाइयरवेणं जेणेववसायं पगेण्डित्ता पोत्थयरयणं पडिणिक्खवेइ पडिणि
व सिद्धाययणे तेणेव उवागच्छति उवागच्छित्ता सिद्धा-- खवेत्ता सीहासणाओ अब्भुट्ठति अब्भुटेत्ता ववसायस
यतणं अणुप्पयाहिणीकरेमाणे अणुप्पयाहिणीकरेमाणे
पुरथिमिल्लेणं दारेणं अणुपविसति अणुपविसित्ता जेणेभाओ पुरथिमिलेणं दारेणं पडिणिक्खमइ पडिणिक्खमइत्ता जेणेव णंदापुक्खरिणी तेणेव उवागच्छति उवाग
व देवच्छंदए तेणेव उवागच्छति उवागच्छित्ता आलोए
जिणपडिमाणं पणामं करेति पणामं करेता लोमहत्थगं च्छित्ता णदं पुक्खरिणिं अणुप्पयाहिणीकरेमाणे पुरत्थिमिल्लेदारेणं अणुपविसति अणुपविसित्ता पुरथिमिल्लेणं
गेण्हति लोमहत्थर्ग गेएिहत्ता जिणपडिमाओ लोमहत्यतिसोपाणपडिरूवगएणं पञ्चोरुहति पच्चोरुहइत्ता हत्थं पादं
एणं पमञ्जति पमजित्ता सुरभिणा गंधोदएणं एहा(वे)णे
ति एहा[वे ]णेत्ता दिध्याए सुरभिगंधकासाइए गाताईलूपक्खालेति पक्खालेता एगं महं सेतं रयतामयं विमलसलिलपुस्मं मत्तगयमहामुहाकितिसमाणं भिंगारं पगेण्हति प
हेति लूहेत्ता सरसेणं गोसीसचंदणेणं गाताई अणु
लिंपइ अणुलिपेत्ता जिणपडिमाणं अहयाई सेताई दिगेणिहत्ता जाई तत्थ उप्पलाइं पउमाईजाव सतसहस्सपत्ता इंताई गिएइति गिरिहत्ताणंदातो पुक्खरिणीतो पच्चुत्तरेइ
व्वाई देवदूसजुयलाई णियंसेइ नियंसेत्ता अग्गेहिं वरे
हि य गंधेहि य मल्लेहि य अञ्चेति अच्चेसा पुप्फारुहवं पच्चुत्तरेता जेणेव सिद्धायतणे तेणेव पहारेत्थ गमणाए ।
गंधारुहणं मल्लारुहणं वहमारुहणं चस्मारुहणं आभरणा'नए ण' मित्यादि, ततः स विजयो देवः पुस्तकरत्नं गृह्णाति गृहीत्वा पुस्तकरत्नमुत्सङ्गादाविति गम्यते मुश्चति मुक्त्वा |
रुहणं करेति करेत्ता आसत्तोसत्तविउलवट्ठवग्धारितमविधारयति विघाट्यानुवाच यति अनु-परिपाट्या प्रकर्षण- | लदाम करेति करेत्ता अच्छेहिं सएहेहिं (सेएहिं )र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org