________________
( ६३१ ) लवणसमुद्द अभिधान राजेन्द्रः । लवण समुद्द हा - दितियं पाडंतियं सामन्तोवणिवातियं लोगमज्झा- व्याः, श्रविकका देवाः पीनयन्ति - पीनमात्मानं कुर्वन्ति वसाखियं, अगतिया देवा पीर्णेति अप्पेगतिया देवा स्थूला भवन्तीति भावः, श्रप्येकका देवाः ताण्डवयन्तिताण्डवरूपं नृत्यं कुर्वन्ति, अप्येकका देवाः लास्ययन्तिबुक्कारेति, अप्पेगतिया देवा तंडवेंति, अप्पेगतिया देवालालास्यरूपं नृत्यं कुवन्ति श्रप्येकका दवाः हुकारेंति-कामैंति, अप्पेगतिया देवा पीर्णेति बुक्कारेंति तंडवेंति लासेंति, र कुर्वन्ति, अप्येकका देवी पतानि पीनत्वादीनि चत्वापि अप्पेगतिया देवा अफेर्डेति अप्पेगतिया देवा वग्गं कुर्वन्ति श्रप्येकका देवा उच्छलन्ति, अप्येकका देवाः प्रोति, अप्पेगतिया देवा तिवंति अप्पेगतिया देवा छिंदंति च्छन्ति श्रन्येकका बेधास्त्रिपदिकां छिन्दन्दि, श्रप्येककाअप्पेगतिया देवा फोडेंति वग्गंति तिवंति द्विदंति,अप्पेगतिया देवा हतहेसियं करेंति, अप्पेगतिया देवा हत्थिगुलगुलाइयं करेंति, पेगतिया देवा रहघणघणातियं करेंति, अप्पे हयहेसियं करेंति हत्थिगुलगुलाइयं करेंति रहघणघणायं करेंति अप्पेगतिया देवा उच्छोलेंति, अध्येगतिया देवा पच्छोलेंति, (अप्पेगतिया देवा उक्कि करेंति) अप्पेगतिया देवा उक्किट्ठीओ करेंति, अप्पेगतिया देवा उच्छोलेंति पच्छोलेंति उकिडीओ करेंति, अप्पंगतिया देवा सहिणादं करेति, अप्पेगतिया देवा पाददद्दरयं करेंति, अप्पेगतिया देवा भूमिचवेडं दलयंति, अध्पेगतिया देवा सीहनादं पाददद्दरयं भूमिचवेडं दलयंति अप्पेगतिया देवा हक्कारेंति,
येतानि कुर्वन्ति श्रप्यकका देवा हयद्वेषितानि कुवन्ति, etreat देवा हस्तिगडगडायितं कुर्वन्ति श्रप्येकका देवा रथघणघणायितं कुवन्ति श्रप्येकका देवास्त्रीयध्येतानि कुर्वन्ति, श्रप्येकका देवा श्रस्फोटयन्ति भूम्यादिकमिति गम्यते, अप्येकका देवा वल्गन्नि, अप्येकका देवाः सिंहनादं नदान्त, श्रप्येकका देवाः पादददरेकं कुर्वन्ति, arrest देवा भूमिचपेटां ददति-भूमि चपेटयाss स्फालयन्तीति भावः, श्रप्येकका देवा महता महता शब्देन रचन्न - शब्दं कुवन्ति, श्रप्येकका देवाश्चत्वार्यपि सिंहनादादीनि कुर्वन्ति, अप्येकका देवा हकारेंति-हक्कारं कुबैन्ति श्रप्येकका देवाः बुक्कारैति - मुखेन बुक्कारशब्द कुर्वfr. श्रप्येकका देवाः थक्कारैति - थक्क इत्येवं महता शब्देन कुर्वन्ति श्रप्येकका स्त्रीण्यप्येतानि कुर्वन्ति, श्रप्येकका देवा अवपतन्ति, श्रप्येकका देवा उ पतन्ति, श्रप्येकका देवाः परिपतन्ति -- तिर्यगनिपतन्तीत्यर्थः, अप्येकका देवास्त्रीयप्येतानि कुवन्ति, श्रप्येककाः ज्वलन्ति -ज्वालामालाकुला भवन्ति श्रप्येकका देवाः तपन्ति तप्ता भवन्ति, श्रप्येककाः प्रतपन्ति श्रप्येकका देवास्त्रीयपि कुर्वन्ति, अप्येकका देवा अर्जयन्ति श्रप्येककाः 'विज्जुयारं' ति विश्रुतं कुर्वन्ति,
गतिया देवा चुकारेंति अप्पेगतिया देवा थक्कारेंवि, अप्पेगतिया देवा पुकारेंति, श्रप्पेगतिया देवा नामाई सावेंति, श्रप्पेगतिया देवा हक्कारेंति तुकारेंति थक्कारेंति पुकारेति णामाई सार्वेति,अप्पेगतिया देवा उप्पतंति अप्पे गतिया देवा शिवयंति अप्पेगतिया देवा परिवयंति, श्र पेगतिया देवा उपयंति णिवयंति परिवयंति, अप्पेगतिया देवा जलंति, अप्पेगतिया देवा तवंति अप्पेगतिया देवा पतति अप्पेगतिया देवा जलंति तवंति पतवंति, अप्पेग इया देवा गज्जति अप्पेगइया देवा विज्जुयायंति, अप्पेगइया देवा वासंति, अप्पेइगया देवा गज्जंति विज्जुयायति वासंति, प्रगतिया देवा देवसनिवार्य करेंति, अप्पेगतिया देवा देवकलियं करेंति, अप्पेगझ्या देवा देवकहकहं करेंति अप्पेगा देवा दुदुहं करेंति, अप्पेगतिया देवा देवसनिवायं देवकलियं देवकहकहं देवदुहदुहं करेंति, अप्पेगतिया देवा देयं करेंति,अप्पेगतिया देवा विज्जुयारं करेंति, अपेगतिया देवा चलुक्खेवं करेंति, अगतिया देवा देवुओयं विज्जुतारं चेलुक्खेवं करेंति, अप्पेगतिया देवा उप्पलहस्थगता ० जाच सहस्सपत्ता ० घंटाहत्थगता कलसहस्थगता • जाव धूवकडुच्छहत्थगता हट्ठतुट्ठा० जाब हरि सवसविसप्पमाणहियया विजयाए रायहाणीए सव्वतो समंता अ. धावेंति परिधावेंति ।
प्येकका देवा वर्षे वर्षन्ति श्रप्येककास्त्रीण्यप्येतानि कुर्वन्ति, श्रप्येकका देवा देवोत्कलिकां कुवन्ति - देवानां वातस्वोत्कलिका देवात्कलिका तां कुर्वन्ति, अप्येकका देवा देवकह कहं कुर्वन्ति - प्रभूतानां देवानां प्रमोदभरवशतः स्वेच्छावचनैर्वालः कोलाहलो देवकहकहस्तं कुर्वन्ति, अप्येकका देवा देवदुहुहुहुकं कुर्वन्ति-दुडुदुडुकमित्यनुकरणवचनमेतत् श्रप्येककास्त्रीण्यप्येतानि कुवन्ति, श्रप्येकका देवाचलत्क्षेपं कुर्वन्ति, अप्येकका देवा वन्दन कलश हस्तगताः चन्दनकलशा हस्ते गता येषां ते चन्दनकलशहस्तगताः, अप्येकका देवाः भृङ्गारकलशहस्तगताः, एवमादर्शस्थालपाश्रीसुप्रतिष्ठकवातकरकाचत्ररत्नकरण्डक पुष्पचङ्गेरीयावल्लोमहस्तच मेरी पुष्पपटलकयावल्लो महस्तपटलकसिंहासनचामरतैलसमुद्गकयावदञ्जनसमुद्रकधूपकड च्छुकहस्तगताः प्रत्येकमभिलाप्याः 'हटुमुट्टे' त्यादि यावत्करणत् 'हट्ठतुट्टचित्तमादिया पीतिमरणा परमसोमणस्सिया हरिस्वसविसमा राहियया' इति परिग्रहः, सर्वतः - समन्ताद् श्राधावन्ति प्रधावन्ति ॥
तए णं तं विजयं देवं चत्तारि सामाणियसाहस्सीओ चत्तारि अगमहिसीओ सपरिवाराश्र०जाव सोलस आयरक्खदेवसाहस्सी अ य बहवे विजयरायहाणीवत्यव्वा वाणमंतर देवा य देवीओ य तेहिं वरकमलपतिद्वारोहिं • जाव असते सोपणियाणं कलसाणं तं चैव० जाव अट्ठएवं भौजाणं कलस गं सव्वोदगेहिं सव्वमट्टि -
श्रप्येककाञ्चतुर्विधमभिनयमभिनयन्ति तद्यथा-दान्तिक प्रतिश्रुतिक सामान्यतो विनिपातिकं लोकमध्यायसानिकमिति, पतेऽभिनयविधयो नाट्यकुशलेभ्यो वैदित- ।
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org