________________
( ६३० ) श्रभिधान राजेन्द्रः ।
लक्षणसमुद्द
नीयम्, तथा महता स्फूर्तिमता वराणां - प्रधानानां त्रुटितानाम् - श्रतोद्यानां यमकसमकम् - एककालं पटुभिः पुरुषैः प्रवादितानां यो रवस्तेन एतदेव विशेषेणाचष्टे *संपणवपडभेरि झल्लरि खरमुहिहुडुक्क मुरवमुइंग दुंदुहिनिग्घोससंनिनादितरवेणं' शंखः प्रतीतः पणवो--भाण्डानां, पटहः प्रतीतः भेरी--ढक्का भल्लरी-चर्मावनद्धा विस्तीर्णा वलयरूपा खरमुही-काहला हुडका - महाप्रमाणो मर्दलो मुरजः - स एव लघुर्मृदङ्गो दुन्दुभिः - भेर्याकारा सङ्कटमुखी, तासां द्वन्द्वः, तासां निर्घोषो महान् ध्वानो नाfair arraria वादनोत्तरकालभावी सततध्वनिस्तल्ल - क्षणो यो रवस्तेन महता महता इन्द्राभिषेकेणाभिषिञ्चन्ति || तए णं तस्स विजयस्स देवस्स महता महता इंदाभिसेगंसि ट्टमास अप्पेगतिया देवा गच्चोदगं गातिमट्टियं पविरलफुसियं दिव्वं सुरभिं रयरेणुविणासणं गंधोदगवासं वासंति, अप्पेगतिया देवा हितरयं दुरयं भट्ठरयं पसंतरयं उवसंतरयं करेंति, अप्पेगतिया देवा विजयं रायहाणि सभितरबाहिरियं आसित्तसम्मज्जितोवलित्तं सित्तसुइसम्मट्ठरत्थंतरावणवीहियं करेंति, अप्पेगतिया देवा विजयं रायहा मंचातिमंच कलितं करेंति, अप्पेगतिया देवा विजयं रायराणि गाणाविहरागरंजियऊ सियजय विजयवेजयन्तीपडागातिपडागमंडित करेंति, अप्पेगतिया देवा विजयं रायहाणि लाउल्लोइयमहियं करेंति, अप्पेगतिया देवा विजयं रा० गोसीससरसरत्तचंदगद हरदिएण पंचंगुलितलं करेंति, अप्पेगतिया देवा विजयं रा० उवचियचंद णकलसं चंदणघडसुकयतोरणपडिदुवारदे सभागं करेंति, कप्पेगतिया देवा विजयं रा०यास त्तोवसत्तविपुल वडवग्घारित मल्लदामकलावं करेंति, अप्पेगइया देवा विजयं रायहाणि पंचवरणसरसमुरभिमुक्कपुप्फ पुंजौयारकलितं करेति, चप्पेगइया देवा विजयं रा०कालागुरुपवरकुंदुरुक्कतुरुक्क धूवडज्यंत मघमघेंत गंधुद्धयाभिरामं सुगंधवरगंधियं गंधवट्टिभूयं करेंति, अप्पेगइया देवा हिरण्णवासं वासंति, अप्पेगइया देवा सुव - रणवासं वासंति, अप्पेगइया देवा एवं रयणवासं ववासं पुष्वासं मल्लवासं गंधवासं चुण्णवासं वत्थवासं आहरणवासं,अप्पेगइया देवा हिरण्यविधिं भाईति, एवं सुवणविधिं रयणविधि वतिरविधिं पुप्फविधिं मल्लविधि विधि गंधविधिं वत्थविधिं भाइंति श्राभर विधिं ॥
'तप' मित्यादि, ततो रामिति पूर्ववत् तस्य विजयस्य देवस्य ' महया' इति अतिशयेन महति इन्द्राभिबेके वत्तमानेऽत्येकका देवा विजयां राजधानी : सप्तम्यर्थे द्वितीया प्राकृतत्वात्, ततोऽयमर्थः - विजयायां राजधाम्यां नात्युदके प्रभूतजलसंग्रहभावतो वैरस्योपपत्तेः, नातिमृत्तिकै प्रतिमृत्तिकाया श्रपि कमरूपतायामुत्साह
Jain Education International
For Private
.
लवणममुद्द वृद्धिजनकत्वाभावात् पविरलफुसिय' मिति प्रविरलानि घनभावे कर्दमसम्भवात् प्रकर्षेण यावता रेणवः स्थगिता भवन्ति तावन्मात्रेणोत्कर्षेण स्पृष्टानि स्पर्शनानि यत्र वर्षे तत् प्रविरलस्पृष्टम् ।' रयरेणुविणासणं ' ति लक्ष्णतरा रेणुपुद्गला रजस्त एव स्थूला रेणवः, रजांसि च रेपवश्व रजोरेणवस्तेषां विनाशनं रजोरेणुविनाशनं दिव्यम् - प्रधानं सुरभिगन्धोदकवर्ष, वर्षन्ति अप्येकका विजयां राजधानीं समस्तामपि निहतरजसम् निहतं रजो यस्यां सा निहतरजास्ताम्, तत्र निहतत्वं रजसः क्षणमात्रमुत्थानाभावेनापि संभवति तत श्राह - नष्टरजसम्-नष्टं सथाsश्थीभूतं रजो यत्र सा नष्टरजास्ताम् तथा भ्रएम् वातोद्भूततया राजधान्या दूरतः पलायितं रजो यस्याः सा भ्रष्टरजास्ताम् एतदेवैकार्थिकद्वयेन प्रकटयतिप्रशान्तरजसम् उपशान्तरजसं कुर्वन्ति श्रध्येकका देवा विजयां राजधानीम् श्रासियसंमज्जियोवलित्तं सित्तं सुइसम (य) रत्यंतरावणवीहियं करेंति' इति श्रासिकमुदकच्छरटेन, संमार्जितं कचवरशोधनेन, उपलिप्तमिव गोमयादिनोपलिप्तम्, तथा सिक्लानि जलेनात एव शुधनि-पवित्राणि संमृष्टानि - कचवरापनयनेन रथ्यान्तराणि श्रापगवीथय इव-हट्टमार्गा इव आपणवीथयो रथ्याविशेशश्च यस्यां सा तथा तां कुर्वन्ति श्रप्यकका देवा मञ्चातिमञ्चकलितां कुर्वन्ति, श्रप्येकका देवा नानाविधा विशिष्टा रागा येषु ते नानाविरागा नानाविरागैरुच्छ्रितै:- ऊध्वीकृतेर्ध्वजैः पताकातिपताकाभिश्च मण्डितां कुर्वन्ति, श्रप्येकका देवा ' लाउलोइयमहितां ' गोशीर्षसरसरलबन्दनदर्दरदत्तपञ्चाङ्गुलितलां कुर्वन्ति, श्रप्येकका देवा विजयां राजधानीमुपचितचन्दनकलशां कुर्वन्ति, श्रप्येकका देवा चन्दनघटसुकृततोरणप्रतिद्वारदेशभागां कुर्यन्ति श्रप्येकका देवा विजयां राजधानी मासिक्लोत्सिक्तविपुलवृत्त वग्धारितमाल्यदामकलापां कुर्वन्ति, श्रप्येकका देवा विजयां राजधानीं पञ्चवणसुरभिमुक्तपुष्पपुञ्जपचारकलितां कुर्वन्ति श्रन्येकका देवा विजयां राजधानी कालागुरुप्रवर कुन्दुरुष्कतुरुष्कधूपमघमघायमानां गन्धो नाभिरामां सुगन्धवरगन्धगन्धिकां गन्धवर्त्तिभूतां कुर्वन्ति, एतेषां च पदानां व्याख्यानं पूर्ववत् श्रप्येकका देवा हिरण्यवर्ष वर्षन्ति श्रप्येककाः सुवर्णवर्षमप्येकका श्राभरणवर्ष ( रत्नवर्षमप्येकका वज्र - मयककाः ) पुष्पवर्षमप्येकका माल्यवथमप्येककाश्चूर्णवर्ष
वर्षम् (श्राभरणवर्षे) वर्षन्ति, श्रप्येकका देवा हिरण्यविधि - हिरण्यरूपं मङ्गलप्रकारं भाजयन्ति-विश्राणयन्ति
शेषदेवेभ्यो ददतीति भावः, एवं सुवर्णरत्नाभरणपुष्पमाल्यगन्धचूर्णवस्त्रविधिभाजनमपि भावनीयम् । (इह द्वात्रिंशशाव्यविधयः, ते च ब्रेन क्रमेण भगवतो वर्द्धमानस्वामिनः पुरतः सूर्याभदेवेन भाविता राजप्रश्रीयोपाने दर्शितास्तेन क्रमेण इहापि भावनीयम्, ते च ' दृ ' शब्दे चतुर्थभागे १८०३ पृष्ठे व्याख्याताः )
अप्पेगतिया देवा चउव्विधं वातियं वादेति, तं जहाततं विततं घणं झुसिरं, अप्पेगतिया देवा चउव्विधं गेयं गायति, तं जहा - उक्खित्तयं पवतयं मंदायं रोइदावसारखं, अप्पेगतिया देवा चउन्विहं अभियं अभिणयंति, तंज
Personal Use Only
www.jainelibrary.org