________________
( ६२६ ) श्रभिधानराजेन्द्रः । लवण समुद्द लसुकुमालकोमलपरिग्गहिएहिं अट्ठसहस्साणं सोवलियागं कलसाणं रूप्पमयाणं ताव असहस्साणं भोमेयाणं कलसाणं सव्वोदएहिं सव्वमट्टियाहिं सव्वतुवरेहिं सव्वपुफेहिं ० जाव सव्वासहिसिद्धत्थएहिं सव्विड्डीए सव्वजत्तीए सव्वबलेणं सव्वसमुदपणं सव्वायरेणं सव्वविभूतिए सब्वविभूसाए सव्वसंभमेणं सव्वरोहेणं सब्बगाडएहिं सव्यपुष्पगंधमल्लालंकारविभूसाए सव्यदिव्वतुडियणिणाएवं महया इड्डीए महया जुत्तीए महया बलेणं महता समुदरणं महता तुरियजमगसम गपडुप्पवादितरवेणं संखपणवपडहभेरिझल्लरिखरमुहिमुरवमुयंगदुंदुहिहुडुकणिग्घोससं -- निनादितरवेणं महता महता इंदाभिसेगेणं अभिसिंचंति । ' तप ण' मित्यादि, ततो रामिति वाक्यालङ्कारे तं विजयं देवं चत्वारि देवसामानिकसहस्राणि चतस्रोऽग्रमहिष्यः सपरिवारास्तिस्रः पर्षदो यथाक्रमप्रदशद्वादशदेवसहस्रपरिमाणाः सप्तानीकानि सप्तानीकाधिपतयः षोडश श्रात्मरक्षदेवसहस्राणि श्रन्ये च बहवो विजयराजधानीवास्तव्या वनमन्तरा देवा देव्यश्व तैः - तद्गतदेवजनप्रसिद्धैः स्वाभाविकुर्विश्च वरकमलप्रतिस्थानैः सुरभिवरवारिप्रतिपूर्णेश्चन्दनकृतचर्चाकैः श्रविद्धकण्ठेगुणैः - श्रारोपितकराठेरक्कसूत्रतन्तुभिः पद्मोत्पलपिधानैः सुकुमारकरतलपरिगृहीतैरनेकसहस्रसंख्यैः कलशैरिति गम्यते, तानेव विभागतो दर्शयति- अष्टसहस्रेण सौवर्णिकानां कलशानाम्, अष्टसहस्त्रेण रूप्यमायानाम् अष्टसहस्रेण मणिमयानाम्
सहस्रेण सुवर्णरूप्यमयानाम् अष्टसहस्त्रेण सुवर्णममियानाम् सहस्रेण रूप्यमणिमयानाम्, अष्टसहस्रेण सुवर्णरूप्यमणिमयानाम् श्रष्टसहस्त्रेण भौमेयानां, सर्वसंयया श्रष्टभिः सहस्रैश्चतु षष्ट्यधिकैः, तथा 'सर्वोदकैः सर्वतीर्थ नद्याद्युदकैः सर्वर्तुवरैः सर्वपुष्पैः सर्वगन्धैः सर्वमात्यैः सर्वोषधिसिद्धार्थकैश्च सर्व-परिवारादिकया सर्वधु, त्या यथाशक्तिविस्फारितेन शरीरतेजसा सर्वबलेन सामस्त्येन स्वस्वहस्त्यादिसैन्येन सर्वसमुदयेन - स्वस्वाभियोग्यादिसमस्त परिवारेण सर्वादरेण समस्तयावच्छक्लितोलनेन सर्वविभूत्या स्वस्वाभ्यन्तरवैक्रियकरणादिवाहारत्नादिसम्पदा, तथा सर्वविभूषया - यावच्छक्लिस्फारोदारशृङ्गारकरणेन 'सब्वसंभ्रमेणं' ति सर्वोत्कृष्टेन संभ्रमेण, सर्वोत्कृष्टसंभ्रमो नाम - इह स्वनायक विषयवहुमानख्यापनार्थपरा स्वनायककार्यसम्पादनाय यावच्छाक्ति त्वरितत्वरिता प्रवृत्तिः, सर्वषुपवस्त्रगन्धमाल्यालङ्कारेण श्रत्र गन्धा-वासा माल्यानिपुष्पदामानः अलङ्काराः - श्राभरणानि ततः समाहारो द्वन्द्वः, ततः सर्वदिव्य त्रुटितानि तेषां शब्दाः सर्वदिव्यत्रुटितशब्दास्तैः सह सर्वशब्देन विशेषणसमासः, 'सव्वदिव्वतुडियसद्दनिनाएण' मिति सर्वाणि च तानि दिव्यत्रुटितानि च दिव्यतूर्याणि च एषामेकत्र मीलनेन यः संगतो नितरां नादोमहान् घोषः सर्वदिव्यत्रुटितशब्दसंनिनादस्तेन, इह तुल्येवपि सर्वशब्दो दृष्टो यथाऽनेन सर्व पीतं घृतमिति, तत श्राह - महया इडीए' इत्यादि, महत्या यावच्छक्तितुलितया 'ऋडया' परिवारादिकया 'महया जुईए' इत्याद्यपि भाव
लवण समुद्द
हर पचोरुहिता उपपातसभाओ पुरत्थिमेणं दुवारेण णिग्गछ गिग्गच्छत्ता जेणेव हरते तेणेव उवागच्छति उवागच्छत्ता हरयं पदाहिणं करेमाणे करेमाणे पुरत्थि मे गं तोरणं अपवसति श्रणुष्पविसित्ता पुरथिमिल्ले तिसोवाणवडिवणं पच्चोरुहति पच्चोरुहतित्ता हरयं ओ गाहति गाहित्ता जलावगाहणं करेति जलावगाहणं करेत्ता जलमञ्जणं करेति जलमञ्जणं करेत्ता जलकिहुं करेति जलकिड्डुं करेत्ता आयंते चौक्खे परमसुतिभूते हरतातो पच्चु त्तरति पच्चुत्तरेत्ता ।
' तर ण ' मित्यादि ततः -- एतद्वचनानन्तरं विजयो देवस्तेषां सामानिकपर्वदुपपन्नकानां - सामानिकानां पर्यदुपपकानां च देवानामन्तिके एनमर्थ श्रुत्वा श्राकरार्य निशम्य हृदये परिणमय्य ' हट्टतुट्ठचित्तमादिए ' इति हटतुष्टोऽतीव तुष्ट इति भावः श्रथवा हृष्टो नाम विस्मयमापन्नो यथा - शोभनमहो ! एतैरुपदिष्टमिति तुष्टःतोपं कृतवान् यथा भव्यमभूद् यदेतैरित्थमुपदिष्टमिति तोपवशादेव चित्तमानन्दितम् - स्फीतीभूतं " दुरादि समृद्धौ " इति वचनात् यस्य स चित्तानन्दितः भार्यादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः, मकारः प्राकृतत्वादलाक्षणिकस्ततः पदत्रयस्य पदद्वयपदद्वयमीलनेन कर्म्मधारयः, ' पीइम ' इति प्रीतिर्मनसि यस्यासौ प्रीतिमनाः जिनप्रतिमाऽर्चनविषयबहुमानपरायणमना इति भावः, ततः क्रमेण बहुमानोत्कर्षवशात् ' परमसोमणस्सिए ' इति शोभनं मनो यस्यासौ सुमनास्तस्य भावः सौमनस्यं परमं च तत् सौमनस्यं च परमसौमनस्यं तत्संजातमस्मिन्निति परमसौमनस्थितः एतदेव व्यक्तीकुर्वन्नाह - हरिसवस - विसप्पमाणहियए हर्षवशेन विसर्पद् विस्तारयायि हृदयं यस्य स हर्षवशविसर्पद्धृदयः देवशयनीयादभ्युत्तिष्ठति, अभ्युत्थाय च देवदूष्यं परिधत्ते परिधाय च उपपातसभातः पूर्वद्वारेण निर्गच्छति, निर्गत्य च यत्रैव प्रदेशे हदस्तत्रोपागच्छति, उपागत्य इदमनुप्रदक्षिणीकृत्य पूर्वेण तोरणेन दमनुप्रविशति, प्रविश्य च हदे प्रत्यवरोहति मध्ये प्रविशतीति भावः, प्रत्यवरुह्य च इदमवगाहते, श्रवगाह्य जल मज्जनं करोति, कृत्वा च क्षणमात्रं जलक्रीडां करोति, ततः 'श्रयते' इति नघानामपि श्रोतसां शुद्धोदकप्रक्षालनेनाऽऽचातो गृहीता च मनश्चक्षः - स्वल्पस्यापि शङ्कितमलस्यापनयनात् श्रत एव परमशुचिभूतो हदात् प्रत्युत्तरति । (जी० ) ( श्रतः परम् 'अभिसेय' शब्दे प्रथमभागे ७२६ पृष्ठे अभिषेकवर्णको गतः )
तते णं तं विजयदेवं चत्तारि य सामाणियसाहस्सीओ चतारि अग्गमहिसीओ सपरिवारा तिमि परिसाओ सत्त अणिया सत् णियाहिवई सोलस आयरक्खदेवसाहसीओ ने य बहवे विजयरायधाणिवत्थव्वगा वाणमं तरा देवाय देवीओ य तेहिं साभावितेहिं उत्तरवेव्वितेहि य वरकमलपतिट्ठाणेहिं सुरभिवरवारिपडिपुष्पेहिं चंदकयचच्चातेहिं विद्धकंठेगुणेहिं पउमुप्पल पिधारोहिं करत
१५८
Jain Education International
For Private
Personal Use Only
"
www.jainelibrary.org