________________
( ६२८ ) श्रभिधानराजेन्द्रः ।
लवण समुद्द
योजनमेकं बाहल्येन 'अच्छे सराहे' इत्यादि विशेषणजातं प्राग्वत् ॥ ' तस्स ण' मित्यादि, तस्य बलिपीठस्य उत्तरपूर्वस्यां दिशि अत्र महत्येका नन्दापुष्करिणी प्रशप्ता, सा च इदप्रमाणा, हृदस्येव च तस्या अपि त्रिसोपानवर्णनं तोरणवर्णनं च प्राग्वत् ॥ तदेवं यत्र याग्भूता च राजधानी विजयस्य देवस्य तदेतद् उपवर्णितम् ।
( १५ ) सम्प्रति विजयो देवस्तत्रोपपन्नस्तदा यदकरोद् यथा च तस्याभिषेको ऽभवत्तदुपदर्शयति
ते काले तेणं समएणं विजय देवे विजयाए रायहाfe उववातसभाए देवसयणिअंसि देवदूतरिते अंगुलस्स असंखेजति भागमेत्तीए बोंदीए विजयदेवत्ताए उववसे ॥ तसे विजये देवे अहुणोववरणमेत्तए चैव समाणे पंचविहाए पत्तीए पजत्तीभावं गच्छति, तं जहा - आहारपञ्जत्तीए सरीरपञ्जत्तीए इंदियपञ्जत्तीए आणापाणुपञ्जतीए भासामणपजत्तीए । तए णं तस्स विजयस देवरस पंचविहार पञ्जत्तीए पजतीभावं गयस्स इमेरूवे अथिए चिंतिए पत्थिते मणोगए संकप्पे समुपखित्था - किं मे पुव्वं सेयं, किं मे पच्छा सेयं, किं मे पुवि करणिजं, किं मे पच्छा करणिजं, किं मे पुकिं वा पच्छा वा हिताए सुहाए खेमाए णिस्सेसयाते अणुगामियत्ताए भविस्सतीति कट्टु एवं संपेहेति ॥ तते गं तस्स विजयस्स देवस्स सामाणियपरिसोववरणगा देवा विजयस्स देवस्स इमं एतारूवं अज्झत्थितं चितियं पत्भियं मयोगयं संकष्पं समुप्परणं जा
त्ता जेामेव से विजए देवे तेणामेव उवागच्छंति तेखामेव उवागच्छित्ता विजयं देवं करतलपरिग्गहियं सिर सावतं मत्थए अंजलि कट्टु जएणं विजएणं वद्धावेंति जएणं विजएणं वद्धावेत्ता एवं वयासी एवं खलु देवा - पिया विजयाए रायहाणीए सिद्धायतांसि स तं जिणपडिमाणं जिणुस्सेहपमाणमेत्ताणं संनिक्खित्तं चि ट्ठति, सभाए य सुधम्माए माणवए चेतियखंभे बहरामएसुगोलवट्टसमुग्गतेसु बहूओ जिसकहाओ सन्निविखताओ चिति, जो गं देवागुप्पियाणं अनेसिं च बहूगं विजयरायहाणिवत्थव्वाणं देवाणं देवीण य अणिजाओ वंदणिजाओ पूयणिजाओ सकारणिजाओ सम्माणणिज्जाश्रो कल्लाणं मंगलं देवयं चेतियं पज्जुवाणिजाओ एवं गं देवाप्पियाणं पुच्चि पि सेयं एतं गं देवाप्पियाणं पच्छा वि सेयं, एवं गं देवाणुष्पिया पुत्रि करणिअं पच्छा करणिअं एतं गं देवाप्पि - या पुत्रि वा पच्छा वा० जाव श्रणुगामियत्ताते भविसतीति कट्टु महता महता जय (जय ) सदं परंजंति ।
Jain Education International
For Private
लवणसमुद्द
"
तर ग
काले ते समएणं' इत्यादि, तस्मिन् काले तस्मिन समये विजयो देव उपपातसभायां देवशयनीये देवदुण्यान्तरिते प्रथमतोऽङ्गुला संख्येयभागमात्रया ऽवगाहनयासमुत्पन्नः ॥ तप ण' मित्यादि, सुगमम्, नवरमिह भाषामनःपर्याप्त्योः समाप्तिकालान्तरस्य प्रायः शेषपर्याप्तिकाला - न्तरापेक्षया स्तोकत्वादेकत्वेन विवक्षणमिति ' पंचविद्याए पत्तीए पज्जत्तिभावं गच्छइ ' इत्युक्रम् ॥ मित्यादि, ततस्तस्य विजयस्य देवस्य पञ्चविधया पर्याप्त्या पर्याप्तिभावं गतस्य सतोऽयम् - एतद्रूपः संकल्पः समुद्रपद्यत, कथम्भूतः १, इत्याह- मनोगतः - मनसि गतोव्यवस्थितो नाद्यापि वचसा प्रकाशितस्वरूप इति भावः, पुनः कथम्भूतः ?, इत्याह- श्राध्यात्मिकः - श्रात्मन्यधि अध्यात्मं तत्र भव आध्यात्मिक श्रात्मविषय इति भावः, सङ्कल्पश्च द्विधा भवति — कश्चिदध्यात्मिकोsपरश्र चिन्तात्मकः, तत्रायं चिन्तात्मक इति प्रतिपादनार्थमाह-त्रिन्तितः - चिन्ता संजाताऽस्मिन्निति चिन्तितश्चिन्तात्मक इति भावः सोऽपि कश्चिदमिलापात्मको भवति कश्चिदन्यथा तत्रायमभिलाषात्मकस्तथा चाह-प्रार्थनं प्रार्थो णिजन्तादच् प्रार्थः संजातोऽस्मिन्निति प्रार्थिको ऽभिलाषात्मक इति भावः, किं स्वरूपः ?, इत्याह-' किं मे इत्यादि, किं मे - मम पूर्व करणीयं किं मे पश्चात् करणीयम्, तथा किं मे पूर्व कर्त्तुं श्रेयः किं मे पश्चात्कर्तु श्रेयः, तथा किं मे पूर्वमपि च पश्चादपि च हिताय भावप्रधानोऽयं निर्देशो हितत्वाय परिणाम सुन्दरतायै अयमपि सुखाय - शर्मणे क्षेमायेति, भावप्रधानो निर्देश: संगतत्वाय, निःश्रेयसाय - निश्चितकल्यारणाय श्रानुगामिकतायै परम्परया शुभानुबन्धसुखाय भविष्यतीति ॥ ' तर ण मित्यादि, ' ततः ' एतश्चिन्तासमनन्तरमेव दिव्यानुभावतो विजयस्य देवस्य 'सामाणियपरिसोववन्नगा देवा' इति सामानिकाः पर्षदुपपनकाश्च - अभ्यन्तरादिपर्षदुपगताः इमम्- अनन्तरोलम् एतद्रूपम् - अनन्त रोदित स्वरूप माध्यात्मिकं चिन्तितं यत्रैव विजयो देवस्तत्रैवोपागच्छन्ति – उपागम्य च कर प्रार्थितं मनोगतं सङ्कल्पं समभिज्ञाय ' जेणेवे 'त्ति
"
परिग्ाहिय मित्यादि द्वयोर्हस्तयोरन्योऽन्यान्तरिताङ्गुलिकयोः संपुटरूपतया यदेकत्र मीलनं सा श्रञ्जलि - स्तां करतलाभ्यां परिगृहीता-निष्पादिता करतलपरिगृहीता ताम्, आवर्तनमावर्त्तः, शिरस्यावर्त्तो यस्याः सा शिरस्यावर्त्ता, कण्ठेकाल उरसिलोमेत्यादिवदलुक्समासः, तामत एव मस्तके कृत्वा जयेन विजयेन वर्द्धापयन्तिजय त्वं देव ! विजय त्वं देव ! इत्येवं वर्द्धापयन्तीत्यर्थः, तत्र जयः - परैरनभिभूयमानता प्रतापवृद्धिश्च विजयस्तु - परेषामसहमानानामभिभवोत्पादः, जयेन विजयेन च eseferer एवमादिषुः--' एवं खलु देवाशुप्पियाण मित्यादि पाठसिद्धम् ॥
"
तर गं से विजय देवे तेसिं सामाणियपरिसोववएणगाणं देवाखं अंतिए एयमहं सोच्चा खिसम्म हट्ट • जाव हियते देवसय णिजाओ अम्भुइ प्रभुत्ता दिव्वंदेवदुमजुगलं परि परिदेइत्ता देवसयरिगज्जाओ पत्रोरु
Personal Use Only
,
www.jainelibrary.org