________________
(६२) लवणसमुद्द अभिधानराजेन्द्रः।
लवणसमुह जनमेकमायामविष्कम्भाभ्याम योजनं बाहल्येन सा- नां स्पर्शः । 'तस्स ण' मित्यादि, तस्य बहुसमरमणीयस्य स्मना मणिमयी अच्छा इत्यादि विशेषणजातं प्राग्वत् , तस्या- भूमिभागस्य बहुमध्यदेशभागे अत्र महत्येका मणिपीठिका ममणिपीठिकाया उपरि अत्र महदेकं देवशयनीयं प्रक्षप्त,
प्रशप्ता योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं . बाहल्येन गस्य स्वरूपवर्णनं यथा सुधर्मायां सभायां देवशयनीयस्य सर्वात्मना मणिमयी 'अच्छा सराहा' इत्यादि विशेषणकदगस्य तथा द्रष्टव्यम् ,तस्या अपि उपपातमभाया उपरि अष्टा म्बकं प्राग्वत् । 'तीसे ण' मित्यादि, तस्या मणिपीटिकाया गौ मङ्गलकानीत्यादि प्राग्वत् ॥ ' तीसे ण' मित्यादि,
उपरि अत्र महदेकं सिंहासनं प्रशप्तम् , सिंहासनवर्णकःमस्या उपपातसभाया उत्तरपूर्वस्यां दिशि अत्र महानेको
प्राग्वत् , नवरमत्र परिवारभूतानि भद्रासनानि न वक्तव्यादः प्रज्ञप्तः, अर्द्धत्रयोदश योजनान्यायामेन, षड् योजनानि
नि। 'तत्य ण' मित्यादि. तस्मिन् सिंहासने विजयस्य देमक्रोशानि विष्कम्भेन , दश योजनान्युद्वेधेन 'अच्छे सरहे
वस्य योग्यं सुबहु अभिषेकभाण्डम्-अभिषेकोपस्करः सं. ययाकूले ' इत्यादि नन्दापुष्करिणीवत्सर्व निरवशेषं निक्षिप्तः तिष्ठति, तस्याश्चाभिषेकसभाया उत्तरपूर्वस्यां दिपाच्यम् , तथा चाह-आयामुब्वेहेणं विक्खंभेणं व- शि अत्र महत्येकाऽलङ्कारसभा प्रज्ञप्ता, सा च प्रमाणस्वरूनो जो चेव नंदापुक्खरिणीण' मिति ॥'तीसे ण' मि- पद्वारत्रयमुखमण्डपप्रेक्षागृहमण्डपादिवर्णनप्रकारेणाभिषेक'म्यादि.स हद एकया पद्मवरवेदिकया एकेन च वनखण्डेन
सभावत्तावद्वक्तव्या यावदपरिवारं सिंहासनम् । 'तत्थ ण' सर्वतः समन्तात्संपरिक्षिप्तः, पनवरवेदिकाया वर्णनं वन
मित्यादि, तत्र-सिंहासने विजयदेवस्य योग्यं सुबहु श्राखण्डवर्णनं च तावद् यावत् 'ताथ रण बहवै वाणमंतरा देवा | लङ्कारिकम्-अलङ्कारयोग्यं भाण्डं संनिक्षिप्तं तिष्ठति । 'तीय देवीश्रो य पासयंति जाव विहरंतीति' तस्य इदस्य त्रि.
से ण' मित्यादि, तस्या अलङ्कारसभाया उत्तरपूर्वस्यां दिशि दिशि-त्रिसृषु दिनु त्रिसोपानप्रतिरूपकाणि प्रशप्तानि, तेषां
अत्र महत्यका व्यवसायसभा प्रशप्ता, सा चाभिषेकसभावच त्रिसोपानप्रतिरूपकाणां तोरणानां च (वर्णनं पूर्ववत् ।)
प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिवर्णकप्रकारेण तावद्वक्त
व्या यावदपरिवारं सिंहासनम् । तस्स णं दह (हरत)स्स उत्तरपुरत्थिमेणं एत्थ णं एगा महं
ए (त) त्थ णं विजयस्स देवस्स एगे महं पोअभिसेयसभा परमत्ता, जहा सभा सुधम्मा तं चेव निरव
स्थयरयणे संनिक्खित्ते चिट्ठति, तत्थ णं पोत्थयरयणसेसं जाव गोमाणसीनो भूमिभाए उल्लोए तहेव ।
स्स अयमेयारूवे वण्णावासे पएणते, तं जहा-रिट्ठामतीओ तस्स ण बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेस
कंबियाओ (रयतामतातिं पत्तकाई रिट्ठामयाति अक्खभाए एत्थ णं एगा महं मणिपेढिया परमत्ता जोयणं आ
राई ) तवणिजमए दोरे णाणामणिमए गंठी ( अंकमयायामविक्खंभेणं, अद्धजोयणं बाहल्लेणं, सव्वमणिमया अ
इं पत्ताई ) वेरुलियमए लिप्पासणे. तवणिज्जमती संकला च्छा । तीसे णं मणिपेढियाए उप्पि एत्थ णं महं एगे सीहासणे परमत्ते, सीहासणवामनो अपरिवारो ।।
रिट्ठमए छादने रिट्ठामया मसी वइरामयी लेहणी रिट्ठामयाई तत्थ णं विजयस्स देवस्स सुबहु अभिसेक्के भंडे संणि -
अक्खराई धम्मिए सत्थे वरसायसभाए णं उप्पि अट्ठट्ठ क्खित्ते चिद्वति,अभिसयसभाए उप्पि अट्ट मंगलए जाव
मंगलगा झया छत्तातिछत्ता उत्तिमागारेति ॥ तीसे
णं ववसा ( उववा ) यसभाए उत्तरपुरथिमेणं एगे उत्तिमागारा सोलसविधेहिं रयणेहिं, तीसे णं अभिसेय-1
महं बलिपेढे पालत्ते दो जोयणाई आयामविक्खंभेणं सभाए उत्तरपुरत्थिमेणं एत्थ णं एगा महं अलंकारिय
जोयणं बाहल्लेणं सव्वरयतामए अच्छे०जाव पडिरूवे ॥ सभावत्तव्यया भाणियव्वा जाव गोमाणसीयो मणि
एत्थ ण तस्स णं बलिपेढस्स उत्तरपुरथिमेणं एगा महं णंपेढियाओ जहा अभिसेयसभाए उपि सीहासणं स (अ)
दापुक्खरिणी पामत्ता जंचेव माणं हरयस्स तं चव सव्वं ।। परिवारं । तत्थ णं विजयस्स देवस्स सुबहुअलंका
(मू०१४०) रिए भंडे संनिक्खित्ते चिट्ठति, उत्तिमागारा अलंकारिय- 'एत्थ ग' मित्यादि. ' अत्र सिंहासने महदेकं पुस्तकरसभावत्तव्यया भाणियचा. जाव गोमाणसीओ मणिपे-| नं संनिक्षिप्तं तिष्ठति, नस्य च पुस्तकरत्नस्यायमेतद्पः ढियाश्रो जहा अभिसेयसभाए उप्पिं मंगलगा झग 'वर्णावासः ' वर्णकनिवेशः प्रशप्तः- रिष्ठमय्यौ ' रिष्टर
जाव [ छत्ताइछत्ता ] | तीसे णं अलंकारियसहाए नात्मिके कम्बिके पुटके इति भावः, रजतमयो (तपनीयमउत्तरपुरस्थिमेणं एत्थ ण एगा महं ववसायसभा पामत्ता,
यो ) दवरको यत्र पत्राणि प्रोतानि सन्ति, नानार्माणम
या ग्रन्थिर्दवरकस्यादी येन पत्राणि न निर्गच्छन्ति, 'अङ्कमअभिसेयसभावत्तव्यया जाव सीहासणं अपरिवारं ।
यानि' अङ्करत्नमयानि पत्राणि नानामणि (वैडूर्य) मयं 'तस्स ण' मित्यादि, तस्य हदस्य उतरपूर्वस्यां दिशि लिप्पासन-मपीभाजनमित्यर्थः, तपनीयमयी शृङ्खला मीअत्र महत्येकाऽभिधे कसभा प्रजाता, साऽपि प्रमाणस्वरूप- भाजनसत्का रिष्ठरत्नमयमुपरितनं तस्य छादनं 'रिष्ठमया' द्वारमुखभण्डपक्षागृहमण्डपचैत्यस्तूपवर्णनादिप्रकारण सु- रिष्ठरत्नमयी मी वज्रमयी लेखनी रिष्ठमयान्यक्षराणि धमौसभावत्तावद्वक्तव्या यावद् गोमानसीवनव्यता, तदन- धार्मिकं लख्यम् तस्याश्च उपपातसभाया उत्तरपूर्वस्यां दिशि न्तरं तथैवालाकवर्णनं भूमिभागवर्णनं च तावद् यावन्मणी-] महदकं बलिपीठं प्राप्तम् , द्वे योजन आयामविष्कम्भाभ्यां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org