________________
( ६२६ ) अभिधानराजेन्द्रः ।
लवणसमुद्द यतिक्खधारा पासईया || तीसे गं सभाए सुहम्माए उप बहवे अ मंगलगा भया छत्तातिछत्ता ० जाव पडि रूवा ॥ ( सृ० १३८ )
'तीसे ण ' मित्यादि, तस्या मणिपीठिकाया उपरि श्रत्र जुलको महेन्द्रध्वजः प्रशप्तः, तस्य प्रमाणं च वर्णकश्च म हेन्द्रध्वजवद्वक्तव्यः । ' तस्स ए ' मित्यादि, तस्य तुल्लकस्य महेन्द्रध्वजस्य पश्चिमायां दिशि अत्र विजयस्य देवस्य सम्बन्धी महान् एकधोप्पालो नाम प्रहरणकोशः - प्रहरणस्थानं प्रशप्तम्, किंविशिष्टमित्याह - सव्ववहरामण अ og० जाव पडिरूवे ' इति प्राग्वत् । ' तत्थ णमित्यादि, तत्र चोप्पालकाभिधाने प्रहरणकोशे बहूनि परिघरनप्रमुखाणि प्रहरणरत्नानि संक्षिप्तानि तिष्ठन्ति कथम्भूतानीत्यत श्राह - उज्ज्वलानि -- निर्मलानि सुनिशितानि - अतितेजितानि श्रत एव तीच्णधाराणि प्रासादीयानीत्यादि प्राग्वत् ॥ ' तीसे गं सभाए ' इत्यादि, तस्याः सुधर्मायाः सभाया उपरि बहून्यष्टावष्टौ मङ्गलकानि, इत्यादि सर्व प्राग्वन्तावद्वक्तव्यं यावद्वहवः सहस्रपत्रहस्तकाः सर्वरत्नमया अच्छा यावत्प्रतिरूपाः ।
(१३) सुधर्मसभायाः सिद्धायतनादीति प्रतिपादयतिसभाए गं सुधम्माए उत्तरपुरत्थिमेणं एत्थ णं एगे महं सिद्धायतणे पण अद्धतेरसजोयणाई आयामेणं छ जोयणाई सकोसाई विक्खंभेणं नव जोयणाई उड्डुं उच्चत्तेणं ॰जाव गोमाणसिया वनव्यया, जा चैव सभाए सुहम्माए वत्तव्वया सा चैव निरवसेसा भाणि यव्वा तव दारा मुहमंडवा पेच्छाघरमंडवा झया धूभा चेtrरुक्खा महिंदझया गंदा पुक्खरिणीओ, तो य सुधम्माए जहा पमाणं मणगुलियाणं गोमाणसीया धूवघड तहेव भूमिभागे उल्लोए य० जाव मणिफासे ॥ तस्स णं सिद्धायतणस्स बहुमज्झदेसभाए एत्थ णं एगा महं मणिपेढिया पण्णत्ता दो जोयगाई आयामविक्खंभेणं जोयणं वाहल्लेणं सव्वमणि - मयी अच्छा सण्हा लण्हा घट्टा मट्ठा खीरया शिष्पकंपा पडिरूवा । (श्रुतःपरं चैत्यवक्तव्यता 'चेइय' शब्दे तृतीयभागे १२४२ पृष्ठे गता । ) तस्म णं सिद्धायतणस्स गं fara मंगलगा झया छत्तातिछत्ता उत्तिमगारा सोलसवहिं रयणेहिं उवसोभिया तं जहा रयणेहिं० जाव रिट्ठेहिं । ( सू० १३६ )
' सभाए ' मित्यादि, सभायाः सुधर्माया उत्तरपूर्वस्यां दिशि अत्र महकं सिद्धायतनं प्रशप्तम् श्रर्द्धत्रयोदश योज नान्यायामेन, पट् सक्रोशानि योजनानि विष्कम्भतो, नव योजना न्यूर्ध्वमुच्चैस्त्वेनेत्यादि सर्व सुधर्मावद्वक्तव्यं यावद् गोमानसीवक्लव्यता, तथा चाह-' जा चेव सभाए सुधम्माए तव्वा सा चैव निरवसेसा भारिण्यव्या० जाव गोमाण'सियाओ' इति किमुक्तं भवति ? यथा सुधर्मायाः सभा
Jain Education International
For Private
6
लवण समुद्द याः पूर्वदक्षिणोत्तरवर्त्तीनि त्रीणि द्वाराणि तेषां च द्वाराणां पुरतो मुखमण्डपाः, तेषां च मुखमण्डपानां पुरतः प्रेक्षागृहमण्डपाः, तेषां च प्रेक्षागृह मण्डपानां पुरतश्चैत्यस्तूपाः सप्रतिमाः, तेषां च चैत्यस्तूपानां पुरतचैत्यवृक्षाः तेषां च चैत्यवृक्षाणां पुरतो महेन्द्रध्वजाः तेषां च महेन्द्रध्वजानां पुरतो नन्दापुष्करिण्य उक्ताः, तदनन्तरं च सभायां सुधर्मायां षड् गुलिकासहस्राणि षड् गोमानसीसहस्राण्यप्युक्तानि तथाऽत्रापि सर्वमनेनैव क्रमेण निरवशेषं वक्तव्यम्, उल्लोकवर्णनं बहुसमरमणीय भूमिभागवर्णनमपि तथैव ॥ तरस 'मित्यादि, तस्य (सिद्धायतनस्य ) बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे श्रत्र महत्येका मणिपीठिका प्रज्ञता द्वे योजने श्रयामविष्कम्भाभ्यां योजनमेकं बाहल्येन सर्वमणिमयी अच्छा इत्यादि प्राग्वत् । तस्याश्च मणिपीठिकाया उपरि श्रत्र महानेको देवच्छन्दकः प्रज्ञप्तः, सातिरेके द्वे योजने ऊर्ध्वमुश्च्चैस्त्वेन द्वे योजने श्रायामविष्कम्भाभ्यां सर्वात्मना रत्नमया अच्छा इत्यादि प्राग्वत् ॥ ( ' तत्र देवegree अशतम् ' जिनप्रतिमानां तिष्ठतीति 'वेश्य शब्दे तृतीयभागे १२४२ पृष्ठे गतम् ) ' तस्स ल ' मित्यादि, तस्य सिद्धायतनस्य उपरि श्रष्टावष्टौ मङ्गलकानि, ध्वजच्छ त्रातिच्छत्रादीनि तु प्राग्वत् ॥
(१४) श्रथ तत्रोपपातसभां प्रतिपादयन्नाहतस्स णं सिद्धाययणस्स सं उत्तरपुरत्थिमेणं एत्थ गं एगा महं उववायसभा पत्ता जहा सुधम्मा तहेव० जाव गोमाणसीओ उववायसभाए कि दारा मुहमंडरा सव्वं भूमिभागे तहेव० जाव मणिफासो ( सुहम्मासभावत्तव्या भाणियव्वा०जाव भूमीए फासो ) ।
' तस्स ण 'मित्यादि, तस्य सिद्धायतनस्य उत्तरपूर्वस्या. मत्र महत्येका उपपातसभा प्रशता, तस्याश्च सुधर्मासभाया इव प्रमाणं त्रीणि द्वाराणि तेषां च द्वाराणां पुरतो मुखमण्डका इत्यादि सर्व तावद्वक्लव्यं यावद् गोमानसीवर्णनम्, तदनन्तरमुल्लोकवर्णनं ततो भूमिभागवर्णनं तावद याघन्मणीनां स्पर्शः, तथा चाह-' सुहम्मासभावत्तव्वया भाणियsaroजाव भूमीए फासो' इति ।
तस्स गं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगा महं मणिपेढिया पात्ता जोय आयाम विक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमती अच्छा, तीसे गं मणिपेढियाए उपि एत्थ गं एगे महं देवसयणिज्जे पण्णत्ते, तस्स णं देवसयणिज्जस्स वष्पओ, उवत्रायसभाएं उप्पि अट्ठट्ठ मंगलगा झया छत्तातिछत्ता • जाव उत्तिमागारा, तीसे गं उववायसभाए उत्तरपुरत्थिमेणं एत्थ णं एगे महं हरए पण्णत्ते से गं हर अद्भुतेरस जोयणाई यामे छ कोसातिं जोयणाई विक्खंभेणं दस जोयणाई उब्वेणं अच्छे सहे वाओ जहेव णं दारागं पुक्खरिणीणं० जाव तोरणवमत्र ।
'तस्स ण ' मित्यादि, तस्य च बहुसमरमणीयस्य भूमि - भागस्य बहुमध्यदेशभागेऽत्र महत्येका मणिपीठिका प्रशप्ता,
Personal Use Only
www.jainelibrary.org