________________
( ६२५ ) श्रभिधान राजेन्द्रः ।
रावणसमुद्द
या
बसमरमणीयस्य भूमिभागस्य मध्यदेशमा अब म हनी का मणिपीठिका प्रप्ता द्वे योजने आयायिष्कयोजनेपास्येन सर्वात्मना मणिमयीला इत्यादि प्राग्वत् । 'तीसे ख' मित्यादि, तस्या मणिपीठिकाया. उपरि महानेको माणवकनामा चैत्यस्तम्भः प्रज्ञप्तः, मानिसानि योजनामुल्वेन को शम् - धनुः सहस्रमानमुद्वेधेन श्रर्द्धक्रोशं विष्कम्भेन पत्रिक:- पदकोटीकः पद्विग्रहिका पहरामयवठ्ठलसंठिए । इत्यादि महेन्द्रयजयद् वर्णनमशेषमस्यापि ताप
<
कः
Jain Education International
यावद् " बहवे सहस्सपत्तहत्थगा सव्वरयणामया अच्छा बजाव पडिरूवा ' इति । 'तस्स ' मित्यादि, तस्य माणचकस्य चैत्यस्तम्भस्योपरि षद् क्रोशान् श्रवगाह्य उपरितभागात् पद शान वर्जयित्वेति भावः अपि कोशान वर्जयित्वा मध्ये ऽर्द्धपञ्चमेषु योजनेषु ' बहवे सुवमरुप्पमया फलगा इत्यादि फलकवर्णनं नागदन्तवर्णनं सिक्कगवर्णनं च प्राग्वत् ।
3
तेसु संरवयामयसिकए बहवे बहरामया गोलवदुस-युतं भुगका पत्ता तेसुगं वइरामएस गोलवट्टस मुग्गएसु बहवे जिसका श्रो संनिक्खित्ताओ चिट्ठति, जाओ गं विजयदेवस्सअप वाणमंतराणं देवास य देवीय अणिजाओ वंदखिजाओ पूयरिगज्जाओ सकारणिज्जाओ सम्माग जाओ। कल्लाणं मंगलं देवयं चतियं पज्जुवासजिम मागावगस्त यं वेतियखंभस्त उपरिं अड्ड मंगलगा झ्या इचातिद्वत्ता तस्स णं माणवगस्स | चेतियखंभस्स पुरत्थमेणं एत्थ एगा महं मसिपेडिया पत्ता, साणं मणिपेडिया दो जोयणाई आयामविसं भगं जोयाले सम्यमणिमई० जान पडिरूपा तीसे
मणिपेढया उपि एत्थ गं एगे महं सीहासणे पमते, सीहास बप । तस्स सं माणचगस्स चेतियसंभस्स पश्चत्थिमेवं एत्थ से एगा महं मणिपेडिया पध्यता, जोय श्रयामविवखंभेणं श्रद्धजोयणं बाहल्लेणं सव्वमणिमती अच्छा।।[ देवशयनीयचक्रन्पता सूत्रम्- 'देवसयणि' श दे चतुर्थभागे २६२५ पृष्ठे गतम् ] तस्स गं देवसयणिस्स उत्तरपुरत्थिमेणं एत्थ यं महई एगा मणिपीदिया पत्ता, जोयखमेगं आयामदिक्संभेणं अद्धजोयसं बालेयं सव्यमणिमई० जाव अच्छा
'तेसु ण' मित्यादि तेषु रजतमयेषु सिक्ककेषु बहवो वज्रमा गोलवृत्ताः समुद्रकाः तेषु च वज्रमयेषु समुबहन जिननि सनिक्षिप्तानि तिष्ठन्ति यानि विजयस्य देवस्यान्येषां च बहूनां वानमन्तराणां देवानां देवीनां चार्चनीयानि चन्दनतः वन्दनीयानि - स्तुत्यादिना, पूजनीवानि पुष्पादिना माननीयानि बहुमानकर स कारणीयानित्यादिना कयामकुल देवतं चैत्यमितिच्या पासनीयानि ॥ तस्मा मित्यादि त स्य माणवकस्य चैत्यस्तम्भस्य पूर्वस्यां दिशि ऋत्र म{ts
लषणसमुद हत्येका मणिपीठिका प्रशप्ता योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं वाइल्पेन सर्वात्मना मणिमयी अच्छा' इत्यादि प्राग्वत् ॥ ' तीसे ण ' मित्यादि, तस्या मणिपीठिकाया उपरि श्रत्र महदेकं सिंहासनं प्रज्ञप्तं तद्वर्णनं शेषाणि च भद्रासनानि तत्परिवारभूतानि प्राग्वत् ॥ तस्स ण 'मित्यादि, तस्य माणवकनाम्नश्चैत्यस्तम्भस्य पश्चिमायां दिशि अत्र महत्येका मणिपीठिका प्रज्ञता, एकं योजनमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन 'सव्वमणिमयी' इत्यादि प्राग्वत् ॥' तीसे ण' मित्यादि तस्या मणिपीठिकाया उपरि श्रत्र महदेकं (देव) शयनीयं प्रतम् तस्य च देवशयनीयस्थायमेतद्रूपः वर्णाप्रज्ञप्तम् " यासः वर्णक निवेशः प्रज्ञाः तद्यथा-नानामणिमयाः प्रतिपादा:- मूलपादानां प्रतिविशिष्टोपष्टम्भकरणाय पादाः प्रतिपादाः सीदर्थिकाः सुवर्णमयाः पादा:- मूलपादा, जाम्बूनदमयानि गात्राणि चादीनि वज्रमया वज्रलरिताः सन्धयः नानामणिमये चिश्चे' इति विश्वं नाम
:
यानमित्यर्थः नानामणिमयं स्युतम् विशिष्टवा
,
"
नं रजदमयी तुझी लोहिताशमयानि बिम्बोषणा इति उपधानकानि ग्राह च मूलटीकाकार:- विश्वोषणाउपधानकानि उच्यन्त इति तपनीयमथ्यो गण्डोपधा॥ ' ' नकाः से गं देवखणिजे इत्यादि तद् देवशयनीयं सालिङ्गनवर्त्तिकम् - सह श्रालिङ्गनवर्या-शरीरप्रमाणेनोपधानेन यद् तत्तथा ' उभश्रो विब्बोयणे ' इति उभयतः उभी- शिरोऽस्तपादान्तायाधित्य विध्योयणे - उपधाने यप्र तद् उभयतो विषयोयणम् ' दुदतो उच्चते इति उभयत उमरगंभीरे इति मध्ये चतं नित्यत् गम्भीरं च महत्त्वात् नतगम्भीरं मङ्गापुलिनबालुकाया श्रवदालो -- विदलनं पादादिन्यासेऽद्योगमनमिति भावः तेन सालिसए ' इति सदृशकं गङ्गापुलिनवालुकावदालसदृशकम्, तथा 'श्रयविय' इति विशिष्टं परिकर्मितं क्षीमं- कार्पासिक दुकूलं वस्त्रं तदेव पट्ट श्रोपधियक्षीमदुकूल पट्टः स प्रतिच्छादनं - श्राच्छादनं यस्य तत्तथा, 'आईएगरूयथूरनवणीयतूलफासे' इति प्राग्वत्, रत्तं - सुसंए' इति रक्तांशुकेन संवृतं रक्तांशुक संवृतम्, अत एव सुरम्यम् पासाइए ' इत्यादि पदचतुष्टयं प्राग्वत् ॥ तस्स मित्यादि, तस्य देवशयनीयस्य उत्तरपूस्यां दिशि अत्र महत्येका मणिपीठिका प्रशप्ता, योजनमेकमायामविष्कम्भ चाहत्येन सव्यमणिमयी अच्छा' इत्यादि प्राग्वत् ॥ तीसे गं मणिपीढियाए उपि एगं महं खुड़ए महिंदम पते अद्धमाई जोगाई उ उच्चखं अद्धको उम्मेवं मद्धको बेरुलियामय वट्टलट्ठसंठिते तहेब ० जाय मंगला भाषा त्याचा ॥ तस्स गं खुड महिंदज्झयस्स पश्चस्थिमेणं एत्थ ग विजयस्स देवस्स चुप्पालए नाम पहरणकोसे पत्ते ।। तत्थ गं विजयस्स देवस्म फलिहरयणपामोक्खा वहवे परसरमा मनिसभाओ चिठ्ठति उलमुनिसि
6
3
.
6
For Private & Personal Use Only
.
"
•
"
www.jainelibrary.org