________________
मकवण
अभिधानराजेन्द्रः। धू०३ उ०। पर्युषितेन तैलाऽऽदिनान म्रक्षणीयम् । वृ०५ णिकायाम् , आचा। राजगृहे नगरे मगधसेना गणिका, उ। “मंखेज वा मिलिंगेज्ज वा।" प्राचा०२ श्रु० २०६ तत्र कदाचिद्धनः सार्थवाहो महता द्रव्यनिचयेन समन्वितः अ० । मंखत्ति अभंगेति एक्कम्मि मक्खे मक्खेत्ति, पुणो पु- प्रविष्टः, तद्पयौवनगुणगणद्रव्यसंपदाक्षिप्तया मगधसेनयाsहो अभंगणं । अहवा-थोवेण अभंगणं बहुणा मक्खणं ति सावभिसरितः,तेन चाऽऽयव्ययाऽऽक्षिप्तमानसेनासी नावलोअभ्यंजनम्रक्षणयोर्भेदः । नि० चू० ३ उ०।
किताऽपि, अस्याश्वाऽऽत्मीयरूपयौवनसौभाग्यावलेपान्महमक्खलि(ण)-मस्करिन्-पुं०। " सपोः संयोगे सोऽग्री ती दु.खासिकाऽभूत् , ततश्च तां परिम्लानवदनामवलोक्य "॥४॥२८६ ।। इति मागध्यां स्कस्य वा सः। परि
जरासन्धेनाभ्यधायि-किं भवत्या दुःखासिकाकारणम् ?, केन व्राजके, प्रा०४पाद।
वा सामुषितेति । सा स्ववादीत्-अमरणेति । कथमसावमर
इत्युक्ते तया सद्भावः कथितो निरूपितो यावत्तथैवाधाप्यास्त मक्खिन-प्रक्षित-त्रि० । सहमर्दिते, “मक्खियं तुप्पं । " |
इत्यतो भोगार्थिनोऽर्थे प्रसक्ता अजरामरवत् क्रियासु प्रवर्त्तन्त (७५२ ) पाह. ना. २३३ गाथा ।
इति । श्राचा०१ श्रु०२ १०५ उ०। मक्खिय-म्रक्षित-त्रि० । स्नेहिते, ध०२ अधिः। (म्रक्ष- | मरादाशिव-मराधाधिप-पं० । मगधानां देशानाम णविषयं सूत्रम् 'अभंगण' शब्दे प्रथमभागे ६८६ पृष्ठे | णिश्रो मगहाहिवो।" उत्त० २० अ० । गतम्) पृथिव्यादिनाऽवगुण्ठिते, प्रव० ६७ द्वार । पिं०।
मंगुसा-मगुसा-स्त्री० । भुजपरिसर्पविशेषे, 'खाडदिल्ल'ति आवा० । एषणाया द्वितीयो म्रक्षितो दोषः। स द्विविधः
संभाव्यते । “मंगुसपुच्छ व से मंसू।" उपा०२०। सचित्तेन खरण्टित आहारोऽचित्तेन खरण्टितश्चाऽऽहारो भवति, तदा घ्रक्षितदोष उक्तः । उत्त० २४ १०। स्था० ध०
मगुक-मद्गुक-पुं० । जलपक्षिभेदे, सूत्र० १ श्रु० ११ १०। पं० चू० । आचा। श्रा० चापिं०। मक्खियं तुप्प" (७५२)
| मग्ग-मग्-धा। सर्पणे, "शकाऽऽदीनां द्वित्वम्"८४२३०॥ पाइना०२३३ गाथा।म्रक्षिते अविकृतिप्रायश्चित्तम । जीता इत्यन्त्यस्य द्वित्वम् । मग्गइ । मङ्गति । प्रा०४ पाद । पश्चात् । (म्रक्षितद्वारम् ' एसणा' शब्दे तृतीयभागे ५५ पृष्ठे गतम्) दे० ना०६ वर्ग १११ गाथा । माक्षिक-न। मक्षिकासंचितमधुनि, स्था० ६ ठा। जीतक। मार्ग-पुं० । मृजू शुद्धौ, मृजन्ति शुद्धीभव त्यनेनातीचारकमगदमजिहाँ-पारसीकः शब्दः । दौलताबादसुलतानजन-| ल्मषप्रक्षालनादिति मार्गः। "व्यञ्जनाद् घञ्"३॥१३॥ इति
घप्रत्ययः । श्रागमे । व्य०१ उ०। प्रवचने, विशे०। न्याम् , ती०५८ कल्प।
मार्गशब्दार्थमाहमगर-मकर--पुं० । जलचरविशेषे, प्रश्न. ४ श्राश्र० द्वार ।
मञ्जिजइ सोहिजइ, जेणं तो पवयणं ततो मग्गो। रा। सू. प्र०। श्री० । प्रशा०। महामत्स्ये , उत्त० ३६
अहवा सिवस्स मग्गो, मग्गणमन्नेसणं पंथो ॥१३८१।। श्र० । श्रा०म०। स० । तं । विपासाचं.प्र० । शा० । श्रावण
ततस्तस्मात्प्रवचन मार्ग उच्यते। येन, किम् ?, इत्याह-मृजू सूत्र० । प्रज्ञा०।
शुद्धौ,मृज्यते शोध्यतेऽनेन कर्म मलिन आत्मा, तस्माद्धेतोः। से किंतं मगरा। मगरा दकिहा पामता । तं जहा-सोंड-|
अथवा-मागणं मार्गोऽन्वेषणं पन्थाः शिवस्येति ॥ १३८१ ॥ मगरा, मच्छमगरा य । सेत्तं मगरा | प्रज्ञा० १ पद । जी० । (विशे०) इति व्युत्पत्तेः । ध०र०। श्रा०म० भ०। मकग इव मकरा जलविहारित्वात् धीवरेषु , प्रश्न |
मार्गस्वरूपमाहआश्रद्वार।
मार्गः प्रवर्तकं मानं, शब्दो भगवतोदितः। मगरंद-मकरन्द-पुं०। पुष्परसे, द्वा०८ द्वा० ।
संविनाशठगीतार्थाऽऽ--चरणं चेति स द्विधा ॥१॥ मगरज्झय-मकरध्वज-पुं० । कामदेवे, जै०२ वक्षः।
मार्ग इति-प्रवर्तकं स्वजनकेच्छाजनकशानजननद्वारा प्रवृ. मगरमच्छ-मकरमत्स्य-पुं०। मत्स्यभेदे, जी०१ प्रति०। प्रशा०। त्तिजनक, मानं प्रमाणं, स च भगवता सर्वक्षेनोदितो विधि
रूपः शब्दः, संविग्नाः संवेगवन्तः,अशठा अभ्रान्ताः, गीतार्थाः मगरमुह-मकरमुख-न। पादाऽऽभरणविशेषे, औ०।
स्वभ्यस्तसूत्रार्थाः, तेषामाचरणं चेति द्विधा विधेरिष शिमगरासण-मकराऽऽसन-न० । आसनभेदे , येषामधो लिखि
टाऽऽचारस्यापि प्रवर्तकत्वात् । तदिदमाह धर्मरलप्रकरणना पकग भवन्ति । रा०।
कृत्-" मग्गो भागमणीई, अहवा संविग्गबहुजणाइएणं ।” मगह मगध-पुं० । राजगृहनगरप्रतिबद्धे श्रार्यजनपदे, प्रशा| इति ॥ १॥ १ पासूत्र । स्था।
द्वितीयाऽनादरे हन्त, प्रथमस्याप्यऽनादरः। मगहपुर मगधपुर-न । राजगृहे, श्रा० चू०१०।
जीतस्यापि प्रधानत्वं, साम्प्रतं श्रूयते यतः ॥२॥ मगहीसरी मगधश्री-स्त्री० । राजगृहगजस्य जरासन्धस्य द्वितीयेति-द्वितीयस्य शिष्टाऽऽचरणस्य अनादरे प्रवर्तकम्वनामख्यातायां गणिकायाम , श्राव० ४ ० । श्रा. चू।
त्वेनानभ्युपगमे, हन्त प्रथमस्यापि भगवद्वचनस्यापि - मगहसुंदरी-मगधसुन्दरी-स्त्री० । राजगृहराजस्य जरासन्ध
नादर एव । यतो जीतस्यापि साम्प्रतं प्रधानत्वं व्यवहारप्रस्य बनामख्यातायां गणिकायाम, आव०४० प्रा०पू०।
तिपादकशास्त्रप्रसिद्ध श्रूयते । तथा च जीतप्राधान्याऽनादरे
तत्प्रतिपादकशास्त्रानादराद्वयनमेव नास्तिकत्वमिति मामगहसेगणा-मगधसेना स्त्रो० । गजगृहे स्वनामध्यातायां ग, |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org