________________
मंसल अभिधानराजेन्द्रः।
मक्वण खऽग्गहत्थी।" मांसलावग्रहस्तौ वाऽप्रभागवर्तिनी हस्तौ | खलु जंबूतेणं कालेणं तेणं समएणं रायगिहे नगरे गुणसियासांता मांसलाग्रहस्ताः। जी०१प्रति०। कल्प०। " मंसलसठियपसत्थविउलहणुयं।" मांसल उपचितमांसः संस्थि
| लए चेतिते,सेणिए राया, तत्थ शं मकाई नाम गाहावती पतो विशिष्टसंस्थानः प्रशस्तः शुभः शार्दूलस्येव विपुलो वि
रिवसइ अड्डे जाव अपरिभूते । तेणं कालेणं तेषं समएणं सस्तीणों हनुचिबुकं यस्य स तथा । जी०३ प्रति० ४ अधि० । मणे भगवं महावीरे आदिगरे गुणसिलए० जाव विहरति, श्री०।“ (१२६) रुंदा पीणा थूला, य मंसला पीवरा थोरा।" | परिसा निग्गया तते णं से मकाई गाहावती इमीसे कहातेलपाइ० ना०७३ गाथा।
द्धढे समाणे जहा पल्पत्तीए गंगदत्ते बहवे इमो वि जेट्टपुर्त मंससुहा-मांससुखा-स्त्री० । मांससुस्वकारिण्यां संबाधनायाम्, ध०१ अधिः ।
कुटुंवे ठवेत्ता पुरिससहस्सवाहीए सीयाए निक्खंते जाप
अणगारे जाते इरियासमिते०, तते णं से मकाई अणगारे मंससोन्ल-मांसशल्य-नाशूले पच्यन्त इति शूल्यानि, मांसस्य शूल्यानि मांसशूल्यानि । मांसखण्डेषु, उपा०३ अ०।
समणस्स भगवो महावीरस्स तहारूवाणं थेराणं अंतिए
सामाइयमाइयाई एक्कारस अंगाइं अहिजति,सेसं जहा खंदगमंसाइया-मांसादिका-स्त्री०। मांसमादौ प्रधानं यस्यां सा मांसाऽऽदिका, तां मांसनिवृत्ति कर्तुकामैः पूर्णायां वा नि-|
स्स, गुणरयणं तवोकम्मं सोलसवासाई परियाओ पाउणेत्ता वृत्ती, मांसप्रचुरायां संखडौ कृतायाम्, प्राचा० २७०
तहेव विपुले सिद्धे ॥६॥अन्त० १ श्रु० ६ वर्ग । १५०१ ० ४ उ० । नि० चू० । जम्मि पगरणे मंसं मकुंद-मकुन्द-पुं० । मुरजे वाचविशेषे,प्रा०म० १ ०। रा। प्रासादीए दिज्जति पच्छा प्रोदणादि तं मंसादी भएणति, मं
मक्कडकरण-मर्कटकरण-नामर्कटमुद्दिश्य यत्किञ्चित् क्रियसाण वा मच्छं वा आदावेव पकरणे करेंति तं च मंसादिए पाणीपसु वा मंसेसु आदावेव जणवयस्स मंसपगरण
ते तारशे स्थाने , आचा०२ श्रु०२ चू० ३ ०।। करेंति पच्छा सयं परिभुजति, तं वा मंसादी भणति । नि० मक्कडग-मर्कटक-पुं० । सूक्ष्मजीवविशेषे, आचा०१श्रु०१चू० चू० १० उ०।
१०१ उ०। कोलिके, वृ०४ उ० । वानरे च । वृ० ४ उ० । मंसाणुणारि (ए)-मांसानुसारिन्-पुं० । मांसान्तधातु-मकडतंतुचारण-मर्कटतन्तुचारण-पुं०।कुजवृक्षान्तरालभाव्यापककिश्चिच्छोणितानुसारिणि वणे, स्था०६ ठा०। विनमःप्रदेशेषु, कुब्जवृक्षाऽऽदिसंबन्धमर्कटतन्त्वाऽऽलम्भमंसाय-मांसाद-पुं० । मांसान्येवाग्निना प्रताप्य भक्षक नपादोद्धरणा निक्षेपावदाता मर्कटतन्तून् छिन्दतो यान्तो मनारके, सूत्र०१ श्रु०५१०१ उ०।
कटतन्तुचारणाः । चारणभेदेषु, ग० २ अधि०।। मंसासि (ण)-मांसाशिन-पुं। मांसखादके, सूत्र० १ २०५| मका
मकडबंध-मर्कटबन्ध-पुं। नाराचसंहनिनः शरीरावयवबन्धअ०१ उ०।
प्रकारे, स्था०६ ठा। मंसु-श्मश्रु-न० । “वक्राऽऽदावन्तः"।८।१।२६॥ इति मकडसंताण-मकेटसन्तान- मर्कटः कोलिकस्तस्य ससूत्रेणानुस्वाराऽऽगमः। प्रा०१ पाद । कूर्चरोमणि, स्था० ३
न्तानो जालकम् । लूतातन्तुजाले, ध० २ अधि० । प्राचा० । ठा०४ उ० । ०। प्रश्न । जी०। औ० । झा० । उत्त० ।।
कोलिकाजाले, आव० ४ अ०। प्रा०चू० । आचा० । “(२३७) मंसू खुइंच मासुरी कुच।” पाइना० ११२ मकन-मागण-पु० । चालकापशाचिक ततायतुयाराद्यगाथा।
द्वितीयौ" ॥८।४।३२५ ॥ इति गस्थाने का, णस्य नः । वाणे, मंगल-मांसवत-पुंगी उपचितमांसवति,"प्राल्विाल्लोलाल-चन्त-| प्रा०४पाद। मन्तेत्तेर-मणा-मतोः" ॥८।२।१५६॥ इति मतुव उल्लाऽऽदेशः।
...मक्कार-मस्करिन्-पुं० । मस्करोझानं गतिर्वाऽस्त्यस्य इनि , प्रा०२ पाद ।
मा कर्तुं कर्म निषेधुं शीलमस्य इनिः। “मस्कर-मस्करिणी वेणु
परिव्राजकयोः" ॥६११५४॥ इति इनिः । परिवाजके, विधा मकरंडग-मकराण्डक-पुं० । रा० । जलचरविशेषाण्डके, ज० |
नेन खकर्मपरित्याजके, चन्द्रे च । वाच । १ वक्षः।
माकार-पुं०। तृतीयचतुर्थकुलकरकाले महत्यपराधे दातव्ये मकरकेउ-मकरकेतु-पुं० । “कगचज०-" ॥८।१ । १७७ ॥ इ.
दण्डे, स्था० ७ ठा० । कल्प० । तिश्रा० म० ज०। त्यादिसूत्रेण पैशाच्यां कलोपनिषेधः । मकरध्वजे, प्रा. १ पाद।
| मक्कुण-मत्कुण-पुं० । खेदजे, 'माकण' 'खटमल' इतिख्याते सीमराकारे भरणसिख जन्तुमेदे, भाचा०१ श्रु०१०६ उ । उत्त। जं.२ वक्षः। मकरजलजन्तुभार्यायाम् , प्रा० चू० १० मकोडय-मत्कोटक-पुं० । कृष्णवणे, 'मकोडा ' ' चींटा' मकाई-मकायिन-पुं० । राजगृहवासिनि स्वनामख्याते गृहप- इतिख्याते जन्तुविशेषे, नि० चू० १ उ० । स्था०। प्रा० म०। तौ, अन्त।
मक्खण-म्रक्षण-न० । नवनीते,स्था०४ ठा०१ उ० पाया। पढमस्स णं मंते ! अज्झयणस्स के अढे पन्नत्ते । एवं वृ०। नि । तैलाऽऽदिना गात्रस्य स्निग्धताऽऽपादने, नि०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org