________________
(३५) मंस अभिधानराजेन्द्रः।
मंसल वितियपदेण वा गन्छेज्जा
साधोमांसभक्षणाधिकारःअसिवे प्रोमोयरिए, रायडुढे भए व गेलम्मे । बहुअद्वियं पुग्गलं, अणिमिस वा बहुकंटयं । (७३) अद्धाण रोहए वा, अप्परिणामेसु जयणाए॥२०४॥
बहुस्थिकं पुरलं-मांसम् अमिमिषं वा मत्स्य वा बहुअसिवाऽऽदिसु ससकारणेसु जति गीयत्था ततो पणगप
कण्टकम्, अयं किल कालाऽऽद्यपेज्ञया ग्रहणे प्रतिषेधः। रिहाणीए वसधिट्टिता चैव गिगहति ।
अन्ये त्वभिदधति-वनस्पत्यधिकारात्तथाविधफलाभिधानम् जतो भन्नति
पते इति । दश. ५ अ० १ उ० । ( श्रमजमंसासी परिणामेसु य अच्छति, आउलछम्मेण जाइ इतरेसु ।। सिया) श्रमद्यमांसाऽशी भवेदिति योगः, श्रमद्यपोऽमांसाऽ
जे दोसा पुन्वुत्ता, सा इतरे कारणे जय ॥ ॥२०॥ शी च स्यात् , एते च मद्यमांसौ लोकाऽऽगमप्रतीते अगीयस्था वि जति परिणामगा तो अच्छति, अह अगीतो
एव, ततश्च यत्केचनाभिदधति-श्रारनालारिष्ठाऽऽद्यपि संअपरिणामी य तो सज्जायरसंखडीते आयरितो भणति
धानाद् ओदनाऽऽद्यपि प्राण्यङ्गत्वास्याज्यमिति । तदसत्,
अमीषां मद्यमांसत्वायोगात्, लोकशास्खयोरप्रसिद्धत्वात् , गत्थ कल्लं जणाउलं भविस्सर , तो निग्गच्छामो , अन्नवसहीए ठामो श्र, सज्जायरसंखडीए पुण संवासभहया भवि
सन्धानप्राण्यङ्गत्वतुल्यत्वादिना त्वसाध्वी, अतिप्रसनदोषास्संति काउं अन्नवसहीए वि वसेज्जा । नि०पू०११ उ० ।
त् , द्रवत्वस्त्रीत्वतुल्यतया मूत्रपानमातृगमनाऽऽदिप्रसनाबहुस्थिकं मांसं न प्राह्यम्
त् । इत्यलं प्रसङ्गेन, अक्षरगमनिकामात्रप्रक्रमात् । दशक
२०" पिसिधे खुलं मंसं । " पाइन्ना० ११३ गाथा । से भिक्ख वा भिक्खुणी वा से जं पुण जाणेजा-बहु
हु- "हिंसे वाले मुसावाई,माइले पिसुणे सढे। भुज्जमाने सुई अद्वियं मंसं वा मच्छं वा बहुकंटकं अस्सिं खलु पडि- मंसं, सेयमेयं ति मन्नइ ॥१॥" उत्त० २ ० ( धन्वन्तरिगाहितंसि अप्पे सिया भोयणजाए बहुउज्झियधम्मिए रातुरार्थ मांसमुपदिशति इति उंवरदस' शब्दे द्वितीयभागे तहप्पगारं बहुअट्ठियं वा मंसं वा मच्छं वा बहुकंटगं
६८४ पृष्ठे उक्तम् ) क्वचिच्छ्रमणा मांसभक्षकाः “कम्मि य
विसए जति समणा भगवन्तो जहा मंसं न खायं ति, लामे संते. जाव णो पडिगाहेजा । से भिक्खू वा भि
कम्हि वि पुण एस मंसभक्खाभक्खवियार एव पत्थि ।" क्खुणी वाजाव समाणे सियाणं परो बहुअडिएणं मंसेणं | निचू० १ उ० । गोक्षीरपाण्डुरमांसं शोणितमिति तृतीवा मच्छेणं वा उवणिमंतेजा-आउसंतो समणा ! अभिकं- योऽतिशयस्तीर्थकृतः । स०१ सम०। औ०। फलानां वि. खसि बहुअट्ठियं मंसं पडिगाहित्तए ?, एयप्पगारं णिग्घोसं |
भागे, प्रशा० १ पद । सोचा णिसम्म से पुवामेव आलोएजा-आउसो त्ति वा मसकच्छभ-मांसकच्छप-पु०मासबहुले कच्छपभेदे, प्रज्ञा भइणि त्ति वा णो खलु मे कप्पइ बहुअट्ठियं मंसं प-|
मंसखल-मांसखल-न० । मांसशोषणस्थाने, नि०० १० डिगाहेत्तए, अमिकंखसि से दाउं. जावइयं तावइयं पो
उ० । यत्र संखडीनिमित्तं मांसं छित्त्वा छित्त्वा शोच्यते, ग्गलं दलयाहि, मा य अट्ठियाई मे सेवं वदंतस्स परो अ
शुष्कं वा पुजीकृतं स्थाप्यते । आचा० २ श्रु० १० ११० भिहट्ट अंतो पडिग्गहगंसि बहुअट्टियं मंसं परिभाएत्ता ४ उ० । णिहह दलएज्जा , तहप्पगारं पडिग्गहं परहत्थंसि वा मंसखायग-मांसखादक-पुं० । मांसभक्षके पारध्यादौ, नि. परपायसि वा अफासुयं प्रणेसणिजं. लामे संते . जाव| चू०१ उ०। यो पडिगाहेजा । से माहच्च पडिगाहिए सिया तं णो हित्ति |
मंसग-मांस-न०। पलले, उत्त०२१०।। वएजाणो अणहि त्ति वएजा , से तमायाय एंगतमवक
मंसगढिय-मांसग्रथित-त्रि०। मांसानुरागतन्तुभिः सन्दर्मिते. मेजा २, अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे
| मंसचक्खु-मांसचक्षुष-पुं० । छबस्थे कामयरहिते , दशः जाव संताणए मंसगं मच्छगं भोच्चा अढियाई कंटए
४०। गहाय से तमायाय एगंतमपक्कमेला २ , अहे झामथंडि-| मंसपेसिया-मांसपेशिका-श्री०। मांसखण्डे , दशा १० लसि वा जाव पमजिय पमन्जिय परिद्ववेजा। अ०। नि० चू० । प्रा० म०। एवं मांससूत्रमपि नेयम् अस्य चोपादानं क्वचिल्लताऽऽद्युप- मंसबहि-मांसवृष्टि-स्त्री० । पललवर्षणे, यत्र वृधौ मांसखशमनार्थ सद्वैद्योपदेशतो बाह्यपरिभोगेन खेदादिना शानाss-1
एडानि पतन्ति । मांसवृष्टियस्मिन् शास्त्रे चिन्त्यते तस्मिश्च । घुपकारत्वात् फलवद् दृष्टं, भुजिश्चात्र बहिःपरिभोगार्थे, नाभ्यवहारार्थे , पदाातभोगवदिति । एवं गृहस्थाऽऽम
सूत्र०२ श्रु०२ अ० । प्रव० । न्त्रणाऽऽदिविधिपुगलसूत्रमपि सुगममिति तदेवमादिना - मंसभक्खण-मांसभक्षण-न० । पिशिताशने, हा०१८ अप०। दसूत्राऽभिप्रायेण ग्रहणे सत्यपि कण्टकाऽऽदिप्रतिष्ठापनचि- मंसख-मांसल-त्रि०।"मांसाऽऽदेवो".८।१।२६॥ घिरपि सुगम इति । प्राचा०२७०१०१०१ उ०। । त्यनुस्वारस्य वा लुग । मांसोपचिते, प्रा०१ पाद ।“ संस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org