________________
( ३४ अभिधानराजेन्द्रः ।
मंस
वृत्तिस्तु महाफला ।" तुरेवकारार्थः, “तुः स्याद्भेदेऽवधारणे" इति वचनात्। ततब्येतेभ्यो मांसभक्षणाऽऽदिभ्यो निवृत्तिरेव महाफला वर्गापवर्गफलमा म पुनः प्रवृत्तिरपीत्यर्थः । अत एव स्थानान्तरे पठितम् -
" वर्षे वर्षे वमेधेन यो बजेत शतं समाः । मांसानि च न खादेद्य-स्तयोस्तुल्यं भवेत् फलम् ॥ १ ॥ एकरात्रोषितस्यापि, या गतिर्ब्रह्मचारिणः । न सा क्रतुसहस्रेण, प्राप्तुं शक्या युधिष्ठिर ! ॥ २ ॥ मद्यपाने तु कृतं सूत्रानुवादैः, तस्य सर्वविगर्हितत्वात् । तानेवंप्रकारानर्थान् कथमिव बुधाऽऽभासास्तीर्थिका वेदितुमर्हन्ति इति कृतमतिप्रसङ्गेन । स्या० ।
मांसार्थ गच्छेत्
सेभिक्खु वा भिक्खुणी वा० जाव समाये से जं पुरा जायेआ-मंसं वा मच्छे वा भजिअमाणं पेहाए तेल पूर्व या आ एसाए उवक्खडिजमाणं पेहाए यो खद्धं खर्द्ध उवसंकमितु भोभासेखा, गात्थ गिलावणीसाए ।। ५१ ।।
"
स पुनः साधुर्वदि पुनरेवं जानीयात् तद्यथा-मासं या मा वा, भज्यमानमिति पच्यमानं तैलप्रधानं वा पूपं तच किमर्थ क्रियते इति दर्शयति-यस्मिन्नायाते कर्म्मण्यादिश्यते परिजनः स श्रादेशः, प्राघूर्णकस्तदर्थं संस्क्रियमाणमाहारं प्रेक्ष्य लोलुपतया (नो) नैव (खद्धं खद्धं ति) शीघ्रं शीघ्रं द्विर्वचनमादरक्यापनार्थम् उपसम्पाषभाषेत् याचेत अन्यत्र ग्लाना दिकार्यादिति । श्राचा० २ ० १ ० १ ० १ ३० । मांसार्थ मांसस्थानं गच्छति
3
"
जे भिक्खू वा भिक्खुणी वा मंसादियं वा मच्छादियं वा मंसखलं वा मच्छखलं वा श्रहेणं वा पहेणं वा समेलं वा हिंगोलं वा अरण्यरं वा तहप्पगारं विरूवरूवं वा हीरमाणं पेहाए सीए असाए ताए पिवासाए तं रयि अण्वत्थ उवाइयावे, उवायसावंतं वा साह ॥ १८६॥ जम्मि पगरणे मंसं श्रासादीए दिज्जति पच्छा ओदणादि तं सादी भरगति । मंसा वा मच् या आदावेव पकर करैति तं च सादिय आणी वा मेसेसु आदावेव जय वयस्स मंसपगरणं करेंति, पच्छा सयं परिभुंजति तं बा सादी भांति । एवं मच्छादियं पि वत्तव्यं । मंसखलं जत्थ मसावि सोमति, एवं मपि जनहितो आणि जति तं आहेणं, जमनं गिहं णिज्जति तं पणगं । श्रहवाबहुधरातो परहिं शिखति तं पण सव्वाणमादिया
1
हिजति जिति सि हिंगोले, इज्जति या हिंगोल - मतभतं वा करुसादियं हिंगोले, वीवाह भसं संमेलो गोडी या मतं संमेलं भरगति । श्रहवाकमा53म्मे सुहासिता जे ते संमेलो, तेसि जंभ तं सं मेलं गिहातो उज्जानादिसु हीरंतं नीयमानमित्यर्थःः, पेहा प्रे
लक्ष्यामीत्यसी अहवानादि मतदा द्राक्षापानकाऽऽदि पातुमिच्छा पिपासा । श्रहवा-ताए प देसार प्रतिप्रयायेत्यर्थः जो ति सा तम्मिदिये पर भ
Jain Education International
मंस
विस्सति तस्स श्रारतो जा रयणी, तं जो अत्थ प्रतिश्रयं, उपातिणावेति नयतीत्यर्थः अन्नं या जयंतं सादिज्जति तस्व चउगुरुं, आखरिलो व दोसा श्रयसंजमविराहणा उक्तसूत्रार्थः । इवा निज्जुती, साय पायसो मतार्थैव ॥
गाहा
साइपगरणा खलु, जेत्तियमेत्ता उ अहिया सुत्ने । जायरेतराय व, जे तत्था सागते भिक्खू ।। १६६ ॥
तं पगरणं सेज्जातरस्स सेज्जातरेतरस्स जे भिक्खू तत्थ श्रासा तत्थासा ते अरणं वसहिं श्रागते श्राणाऽऽदयो दोसा भवन्ति ।
गाहा
तं स्यणि अणत्तो, उपातिया एतरे तु तत्थेव । सो आणा अणवत्थं, मिच्छत्तबिराहणं पावे ॥१६७॥ साथ व मच्छारा व गच्छता पारियम्मि वयगादी। से आगेति संखार्ड पुरा, खलगा वा जहि य सोसिंति१६८ सेज्जायरभतो सज्जापरपिंडो कप्पियो कार्ड अस हिं गच्छति इयरे तु तत्थ गंतुं वसंति, परिवया मंसारा व गंधो गच्छमाणा संखडि करेंति, कत्तियमासादि अमंसभचणवते गहिते सम्म पुझे मंसादिपगरणं कार्ड धिजातिया दापच्छा सर्व पारैति सहवासादिमक्वणविरतिव्वतं घेत्तुं तस्स रक्खणट्ठा आदिए संखार्ड करेति, आणिए वा मंसे संखार्ड करेंति, खलगं । जत्थ । मंसंसोमिति ।
गाधा
आहे दारगह-गाण व धुइत्तगाल व पहे । बरसादि बहूणं, पणगं शिति अपत्य ॥ १६६ ॥ संमेलो य घरातो, जं वा अत्थारगाण करेंति । हिंगोलं जे भिजति, सिवदुं व सिवाइकरहुं वा (१) २०० हीरं खितं, कीरतं वा वि दिस्स तु तदासा । मत्थ वसति गंतुं, उवस्स होसिओ एसो । २०१ ॥ सेजायरस्स पिंडो, माहिति ते अगदि वसति इतरेसु परिजयट्ठा, अणागयं वसति गंतूण ॥ २०२ ॥ गतार्था, तत्थ गच्छमाणस्स अंतरा छक्कायविराहणा, कंट गविसमादिया या आयरािहला।
इमे य दोसा तत्थ
दुधिय दोषि विविडा, मम्मत्ता य तत्थ इत्थीओ। दत्ता कोउय - सरसे इराण गमवादी ||२०३ || दुप्पा दुनिया की अघाउडा दुरिविट्ठा विग्भला शिष्भरा मत्ता मदक्खई सिं सवेयणा सविकारचे हकारी उम्मता भुतभोगियो ताम्रो ददसति करणं - यराण कोउयं ततो पडिगमणाऽऽदि करेज्ज जम्हा एते दोसा तम्हा तत्थ गंतव्वं ।
For Private & Personal Use Only
www.jainelibrary.org