________________
मंस
पा
मंस
अभिधानराजेन्द्रः। प्राघूर्णकविधिस्तु याज्ञवल्क्योक्नोऽयम् “ महोतं वा महाज सभक्षणोपरतिः, चेयद्येवं मन्यसेऽयमभिप्रायः-गृहस्थतायां वा, श्रोत्रियाय प्रकल्पयेत् ।" इति । तथा नियुक्तस्तु गुरुभि- प्रोक्षिताऽऽदिविशेषणं मांसं भक्षणीयमेव , तस्साच्च पारियापारित एव, नियुक्नशब्दस्य वा यथाविधीति विशेषणं, । प्राज्यप्रतिपत्तिद्वारेण निवर्तत इत्येवं प्राप्तिपूर्विका निवृत्तितुशब्द पवकारार्थः, तथा प्राणानामेकेन्द्रियाऽऽदीनामेव न तु। मांसभक्षणस्य स्यात् , सा च महाफलेति , अतो 'निवृद्रव्याऽऽदीनां, वाशब्दः पक्षान्तरद्योतकः, अत्यये विनाशे, त्तिर्नाऽस्य सज्यते' इत्याचार्यवचनं परेण दृषितम् । अत्र उपस्थिते इति शेषः । मांस भक्षयेदित्यनुवर्तते । आत्मा हि-1 दूषणमाह-यः कोऽपि तदप्रतिपत्तितः पारिवाज्याप्रतिपरक्षणीयः। यदाह-"सर्चत एवाऽऽत्मानं गोपयेत्।" इति ॥५॥ त्तिमाश्रित्य फलाभावः अभ्युदयाऽऽदिप्रयोजनाप्राप्तिः, स परोक्लमेवार्थमनुवादद्वारेणाऽऽशङ्क्षय दृषगन्नाह-द्विती- एव किमपरदोषगवेषणेन,अस्य मांसभक्षणस्य दोषो दूषणम् । यव्याख्यापेक्षया पुनरुत्तरश्लोकस्यैवं पातना-भवदापादित ततः किमित्याह-निर्दोषता निर्दूषणता, एवशब्दस्यान्यत्र सं. एव शास्त्रीयमांसभक्षणे दोषाभावोऽस्माभिरभिधीयते, न बन्धानैव नास्त्येवातः कथमुच्यते-"न मांसभक्षणे दोषः" इति। सामान्येनेति परमतमाय दूषयन्नाह
तथा-"निवृतिस्तु महाफला"इत्यत्र विशेषेण किञ्चिदुच्यतेअत्रैवासावदोषश्चे-निवृत्तिर्नाऽस्य सज्यते ।
ननु निवृत्तिनिरवद्या, वस्तुनो विधीयमाना महाफला,सावद्या
वा ? । यदि निरवद्या तदा यत्याश्रमाऽऽदेरपि निवृसिरशीकअन्यदा भक्षणादत्रा-भक्षणे दोषकीर्तनात् ॥ ६॥
तव्याः तस्य निरवद्यत्वान्न चैतदिष्टम् । अथ द्वितीयः पक्षस्तअत्रैव-अनन्तराभिहित एव प्रोक्षिताऽऽदिविशेषणमांसभक्ष
दा मांसभक्षणस्य सावद्यत्वेन सदोषताप्राप्तरिति ॥८॥हा. णे अन्यत्र तु दोष एव, असौ यो 'न मांसभक्षणे दोषः' इत्यनेन १८ अष्ट। वचसाऽभ्युपगतोऽदोषो दोषाभावश्चेद्यद्येवं मन्यसे, तदि
तथा स्मार्ता प्रांपेति शेषः । किं दूषणमित्याह-निवृत्तिर्विरतिः (न) नै- ___“न मांसभक्षणे दोषो, न मद्ये न च मैथुने । वास्य मांसभक्षणस्य, सज्यते प्राप्नोति । कुत इत्याह-अन्य प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु महाफला ॥१॥" दाऽन्यस्मिन् प्रोक्षिताऽऽदिमांसविशेषेणाभावकाले, अभक्ष- इति श्लोकं पठन्ति । अस्य च यथाश्रुतार्थव्याख्यानेऽसंबनणादनभ्यवहरणात् ,उक्नविधिव्यतिरेकेण हि मांसं न भक्ष्यते, प्रलाप एव, यस्मिन् हि अनुष्टीयमाने दोषो नास्त्येव तस्मानिअतो मांसभक्षणस्याप्राप्तेः निवृत्तिर्नास्य प्रसज्यते इत्युच्यते, वृत्तिः कथमिव महाफला भविष्यति?, इज्याऽध्ययनदानाऽऽ प्राप्तिपूर्वको हि निषेधः सफलो भवतीति । अथ प्रोक्षिताऽऽ. देरपि निवृत्तिप्रसङ्गात् । तस्मादन्यदैदम्पर्यमस्य श्लोकस्य । दिविशेषणसद्भावे निवृत्तिर्भविष्यतीति । 'निवृत्तिस्तु महाफ- तथाहि-"न मांसभक्षणे कृते अदोषः" अपि तु दोष एव, एला' इति वचः सफलीभविष्यतीत्यत्राऽऽह-अत्र प्रोक्षिता33- वं मद्यमैथुनयोरपि । कथं नाऽदोषः?, इत्याह-यतः प्रवृत्तिरेदिविशेषणसद्भावेऽभक्षणेऽनशने मांसस्य दोषकीर्तनाद् दृष- | षा भूताना-प्रवर्तन्ते उत्पद्यन्तेऽस्यामिति प्रवृत्तिरुत्पत्तिस्थाणाभिधानानिवृत्तेर्नास्य प्रसज्यते इति प्रकृतमिति ॥६॥ नं, भूतानां जीवानां, तत्तज्जीवसंसक्तिहेतुरित्यर्थः । प्रसिद्धं च दोषकीर्तनमेव दर्शयन्नाह
मांसमद्यमैथुनानां जीवसंसक्तिमूलकारणत्वमागमेयथाविधि नियुक्तस्तु, यो मांसं नात्ति वै द्विजः।
" आमासु य पक्कासु य, विपच्चमाणासु मंसपेसीसु।
आयंतिमुववाओ, भणियो उ निगोयजीवाणं ॥१॥ स प्रेत्य पशुतां याति, संभवानेकविंशतिम् ॥ ७॥
मज्जे महुम्मि अंसम्मि, नवणीयम्मि चउत्थए । योग्यो विधिः शास्त्रीयन्यायो यथाविधि तेन नियुक्तो युफ्लो
उप्पजंति अर्णता, तब्वण्णा तत्थ जंतुणो ॥२॥ व्यापारितोवा गुरुभिर्यथाविधि नियुक्तः,तुशब्दःपुनःशब्दार्थः, मेहुणसन्नाऽऽरूढो, नवलक्ख हणेइ सुहुमजीवाणं । तस्य चैवं प्रयोगः-विधिना मांसमस्खादन निर्दोष एव यथा
केवलिणा पन्नत्ता, सद्दहियब्वा सया कालं ॥३॥" विधि नियुक्तः पुनर्योऽनिर्दिष्टनामा मांसं पिशितं (न) नैव
तथाहिअत्ति भुक्के, वै इति निपातो वाक्यालङ्कारार्थः,द्विजो विप्रः, " इत्थीजोणीए सं-भवंति बेइंदिया उजे जीवा। स इति द्विजः,प्रेत्य परलोके,पशुतां तिर्यग्भावं,याति प्राप्नोति, इक्को व दो व तिन्नि व, लक्खपुहुत्तं च उक्कोसं ॥४॥ कियतो भवान् यावदित्याह-संभवनानि संभवा जन्मानि, पुरिसेण सह गयाए, तेसिं जीवाण होइ उद्दवर्ण । तान् सम्भवान् , एकेनाधिका विंशतिस्तामिति ॥ ७॥ वेणुगदिटुंतेणं, तत्तायसलागनाएणं ॥५॥" प्रोक्षिताऽऽदिविशेषणाभावे मांसस्य भक्षणे प्रवृत्त्यभावेन संसक्लायां योनौ द्वीन्द्रिया एते, शुक्रशोणितसंभवास्तु गनिवृत्तेरफलत्वात् प्रोक्षिताऽऽदिविशेषणस्य च तस्या
भजपञ्चेन्द्रिया इमेउभक्षणे दोषकीर्तनात् ; “निवृत्तिर्नाऽस्य
"पंचिंदिया मणुस्सा, एगनरभुत्तनारिगम्भम्मि । सज्यते" इति यदुक्तं तत्र परकीयं
उक्कोसं नवलक्खा, जायंति एगवेलाए ॥ ६॥ परिहारमाशङ्क्य परिहरनाह
नवलक्खाणं मझे, जायइ इक्कस्स दुण्ह व समत्ती । पारिव्रज्यं निवृत्तिश्चे-धस्तदप्रतिपत्तितः ।
सेसा पुरण एमेव य, विलयं वच्चंति तत्थेव ॥ ७॥"
तदेवं जीवोपमईहेतुत्वान्न मांसभक्षणाऽऽदिकमदुष्पमिति प्रफलाभावः स एवाऽस्य, दोषो निर्दोषतैव न ॥८॥
योगः। अथवा-भूतानां पिशाचप्रायाणामेषा प्रवृत्तिः त एपारवाजा भावः पारिवाज्य मस्करित्वं, गृहस्थभाव-| वात्र मांसभक्षणाऽदौ प्रवर्तन्ते,न पुनर्विवेकिन इति भावः । त. स्याग इत्यर्थः । तदेव निवृत्तिनिवन्धनत्वात् निवृत्तिर्मा- देवं मांसभक्षणाऽदेर्दुएतां स्पष्टीकृत्य यदुपदेष्टव्यं तदाह-"नि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org