________________
लवण समुद्द
शाः प्रयुक्ताः नानामणिमयानि पादशीर्षकाणि-पादानामुपरितना श्रवयवविशेषा जाम्बूनदमयानि गात्राणि ईदच्छाः ' वज्रमयाः ' - वज्ररत्नापूरिता सन्धयः- गात्राणां सन्धिमेला नानामणिमयं वेच्चं 'व्यूतं वानमित्यर्थः श्राह व चूर्णिकृत्-" वेच्चे वाणफतेरा " मित्यादि तानि च सिंहास - नानि ईहामृगॠषभतुरगनरसकरव्यालकिन्नररुरुसरभचमरकुञ्जरचनलतापद्मलता भक्तिचित्राणि ससारसारोवचियविविमग्यिणपादपीढा' इति सारसारैः - प्रधानप्रधानविविधैर्मणिरत्नैरुपचितैः पादपीठैः सह यानि तानि तथा, प्राकृतत्वाश्च उपचितशब्दस्यान्तरुपन्यासः, 'अत्थरमउयमसूरगनवयत्त कुसन्तलित्त के सरपच्चत्थुयाभिरामा' इति श्रास्तरकम् — श्राच्छादनं मृदु येषां मसूरकाणां तानि श्रस्तरकमृदूनि, विशेषणस्य परनिपातः प्राकृतत्वात् नवा त्वग् येषां ते नवत्वचः कुशान्ता-दर्भपर्यन्ताः, नवत्वन्त्रश्च ते कुशान्ताश्च नवत्वषकुशान्ताः प्रत्यग्रत्वग्दर्भपर्यन्तरूपाणि त्वति कोमलानि लित्तानि - नमनशीलानि च केसराणि क्कचित् ' सिंहकेसरे ' ति पाठस्तत्व सिंहकेसराणीव केसराणि मध्ये मसूरकाणां तानि नवत्वक्कुशान्तचिल्ल (लित ) केसराणि ' सिंहकेसरेति' पाठपक्षे एकस्य केसरशब्दस्यशाकपार्थिवादिदर्शनालोपः, श्रस्तरकमृदुभिर्मसूरकैर्नवत्वकुशान्सलित्त केसरैः प्रत्यवस्तृतानि श्राच्छादितानि सन्ति यानि श्रभिरामाणि तानि तथा विशेषणपूर्वापरनिपातो यादृच्छिकः प्राकृतत्वात् 'आईणगरु (रू) यबूरनवणी
,
तूलफासा' इति आजिनकम् चर्ममयं वस्त्रं तच्च स्वभावादतिकोमलं भवति रूतम् - कर्पासपरम बूरो- वनस्पतिविशेषः नवनीतं म्रक्षणं तूलम् - अर्कतूलं तेषामिव स्पर्शो येषां तानि तथा तथा सुविरचितं रजस्त्राणं प्रत्येकमुपरि येषां तानि सुविरचितरजस्त्राणानि उवचिय खोम दुगुल्लपट्टपडिछाणे ' इति उपचितम् - परिकमितं यत्क्षीमं- दुकूलं कार्पासिकं वस्त्रं तत्प्रतिच्छादनं रजस्त्राणस्योपरि द्वितीयमाच्छादनं प्रत्येकं येषां तानि तथा तत उपरि ' रत्तंसुयसंबुया '' इति रक्लांशुकेन – अतिरमणीयेन रक्तेन वस्त्रेण संवृतानि श्राच्छादितानि रक्नांशुकसंवृतानि श्रत एव सुरम्याणि 'पासाइया' इत्यादि पदचतुष्टयं प्राग्वत् ।
( ६१३ ) अभिधान राजेन्द्रः ।
"
१५४ Jain Education International
तेसि णं सीहासणाणं उप्पि पत्तेयं पत्तेयं विजयदुसं पम्पत्ते, ते गं विजयसा सेता संखकुंददगरयश्रमतमहिय फेण पुंजसन्निकासा सव्वरयणामया अच्छा ०जाव पंडिरूवा ॥ तेसि णं विजयसाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं वइरामया अकुंसा पण्णत्ता, सुगं वइराम अंकुसेसु पत्तेयं पत्तेयं कुंभिका मुत्तादामा पम्पत्ता, ते गं कुंभिका मुत्तादामा अनेहिं चउहिं चउहिं तदद्धुच्चप्पमाणमेत्तेहिं श्रद्धकुंभिक्केहिं मुत्तादामेहिं सव्वतो संमता संपरिक्खित्ता, ते गं दामा तवणिञ्जलं - ब्रूसका सुवम्पयरगमंडिता जाव चिट्ठति, तेसि गं पासावडिंगाणं उप्पि बहवे अ मंगलगा पात्ता सोत्थिय तथेव ० जाव छत्ता || ( सू० १३० )
लवण समुद्द 'तेस ग ' मित्यादि तेषां का सिंहासनानामुपरि प्रत्येकं प्रत्येक विजयदृष्यं वस्त्रविशेषः प्रज्ञप्तः, श्राह च मूलटीकाकारः-- " विजय दृष्यं वस्त्रविशेष " इति । तेण मित्यादि, तानि च विजय दृष्याणि शङ्खकुन्ददकरजोऽमृतमथितफेनपुञ्जसन्निकाशानि - शङ्खः प्रतीतः कुन्देति- कुन्दकुसुमं दकरजः उदककरणाः श्रमृतस्य-क्षीरोदधिजलस्य मथितस्य यः फेनपुञ्ज - डिण्डीरोत्क रस्तत्सन्निकाशानि - तत्समप्रभाणि - पुनः कथम्भूतानि ? इत्यत श्राह - स. व्वरयामया सर्वात्मना रत्नमयानि अच्छा सराहा० जाव पडिरूवा इति विशेषणकदम्बकं प्राग्वत् ॥ 'तेसि स ' मित्यादि तेषां सिंहासनोपरिस्थितानां विजयदृष्याणां प्रत्येकं प्रत्येकं बहुमध्यदेशभागे वज्रमयाः-वजरत्नात्मकाः श्रङकुशः श्रङ्कुशाकारा मुक्कादामावलम्बनाश्रयभूताः प्रशप्ताः, तेषु च वज्रमयेष्वङ्कुशेषु प्रत्येकं प्रत्येकं कुम्भाप्रम् - मगधदेशप्रसिद्धं कुम्भप्रमाणं मुक्कामयं मुक्तादाम प्रशप्तम्, तानि च कुम्भाप्राणि मुनादामानि प्रत्येकं प्रत्येकमन्यैश्चतुर्भिः कुम्भायैर्मुक्तादामभिस्तदधश्चप्रमाण मात्रैः सर्वतः सर्वासु दिक्षु समन्ततः- सामस्त्येन संपरिक्षिप्तानि, “ ते गं दामा तवणिजलंबूलगा नाणामणिरय विविहहारहारउवसोभियसमुदाया ईसिमनमनमसंपत्ता पुब्बावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायं एरज्जमाणा एइजमारणा वेइजमाणा बेइजमासा पकंपमाणा पकंपमाणा षमाणा पक्षमाणा ओरालेणं मरणं मणहरे कसम निव्बुकरे ते परसे सव्वतो समंता पूरेमाणा सिरी उवसोभेमाणा चिट्ठति " ॥
विजयस्स णं दारस्स उभओ पासिं दुइओ खिसीहियाए दो दो तोरणा पम्मत्ता, ते गं तोरणा गाणामणिमया तहेब० जाव अट्ठ मंगलका य छत्तातिछत्ता, तेसि गं तोरणासं पुरतो दो दो सालभंजिताओ पत्ताओ, जहेव ग हेट्ठा तहेव । तेसि गं तोराणं पुरतो दो दो खागदंतगा पत्ता, ते गं खागदंतगा मुत्ताजालतरूसिया तहेव, तेसु णं णागदंत एसु बहवे कि सुत्तट्टवग्घारितमल्लदामकलावा० जाव चिति । तेसि णं तोरणाणं पुरतो दो दो हयसंघाडगा पम्मत्ता, सव्वरयणामया अच्छा० जाव पडिरूवा, एवं पीओवीहीओ मिहुणगा, दो दो पउमलयाओ० जाव पडिरूवाओ, तेसि गं तोरणाणं पुरतो (अक्खा सोत्थिया सव्वरयणामया अच्छा० जाव पडिरूवा ) तेसिं गं तोरणाणं पुरतो दो दो चंद
कलसा पष्मत्ता, ते गं चंदणकलसा वरकमलपइट्ठाणा तहेव सव्वरयणामया० जाव पडिरूवा समणाउसो ! | तेसि णं तोरणाणं पुरत्र दो दो भिंगारगा पमत्ता वरकमलपइड्डाणा • जाव सव्वरयणामया अच्छा० जाव पडिरूवा महता महता मत्तगयमुहागितिसमणा पणना समाउसो ॥ ॥
Personal Use Only
For Private
www.jainelibrary.org