________________
लगणसमुद्द
चंदचित्ता गाणामणिमयदामालंकिया तो य बाहि च सहा तवणिज्जरुइलवालुयापत्थङगा सुहफासा मस्सिरीयरूवा पासातीया० ४ ॥
( ६१२ ) अभिधान राजेन्द्रः ।
'विजयस्स ' मित्यादि, विजयस्य द्वारस्योभयोः पार्श्वयो द्विधातो पेषियां द्वौ द्वौ प्रकण्ठको प्रतीकको ना म पीडविशेषः, आह च मूलटीकाकार-प्रकरडी पीडविशेपौ,” चूर्णिकारस्त्वेवमाह - " श्रादशवृत्तौ पर्यन्तावनतप्रदेशी पीठ प्रकण्ठाविति", ते च प्रकण्ठकाः प्रत्येकं चत्वारि योजनानि 'आयामविष्कम्भेन'- आयामविष्कम्भाभ्यां हे योजने बाहल्येन 'सव्ववइरामया' इति सर्वात्मना ते प्रकण्ठका वज्रमयाः 'अच्छा सराहा य' इत्यादि विशेषण कदम्बकं प्राग्वत् ॥ ' तेसि गं पकंठयाण ' मित्यादि तेषां च प्रकण्ठ
कानामुपरि प्रत्येकं प्रासादावतंसकः प्रशतः प्रासादावर्त सको नाम प्रासादविशेषः, उलं च मूलटीकायाम्" प्रा सादावतंसकः प्रासादविशेषः" इति व्युत्पत्तिश्चैवम् प्रासादानामवतंसक इव- शेखरक इव प्रासादावतंसकः, ते च प्रासादावतंसकाः प्रत्येकं चत्वारि योजनान्यूर्ध्वमुचैवेन द्वे योजने आयामविष्कम्भाभ्याम् अभुग्गयमूसिय पहसिया विवेति श्रभ्युद्गता - श्रभिमुख्येन सर्वतो विनिर्गता उत्सृता -प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभातया सिता इव बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा क धमिव तेऽत्युच्या निरालम्वास्तिष्ठन्तीति भावः, अथवा-प्रबलश्वेतप्रभापटलतथा प्रहसिताबिक इसिताबिय तथा - 'विविहमणिरयणभत्तिचित्ता' विविधा- श्रनेकप्रकारा ये मणयः-चन्द्रकान्ताद्या यानि च रत्नानि - कर्केतनादीनि ते षां भक्तिभिः - विच्छित्तिभिश्चित्रा नानारूपा आश्चर्यवन्तो वा नानाविधमणिरत्नभक्तिचित्राः वार्यावजयवेजयंती - मानिसकलिया' यानोवृता वायुकम्पिताः विजय:अभ्युदयस्तसंचिका वैजयन्तीनामानो या पताका, अ थवा- विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः पताकास्ता एव विजयव जिंता वैजयन्त्यः पातित्राणि उपर्युपरिस्थितान्यानपत्राणि तैः कलिताः, वातोद्धूतविजयवैजयन्ती पनाकाछत्राति च्छत्रकलिताः तुङ्गाः - उच्चा उच्चैस्त्वेन चतुयजनप्रमाण - स्यात् अत एव गगगतमहिमहरा नि इति गगनतलम् सम्यरम् अनुमति अभिलन्ति शि खराणि येषां ते गगनतलासिस तथा लानि - जालकानि यानि भवनभिनिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि येषु ते जालान्तररत्नाः, सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात्, तथा पञ्जगद् उन्मीलिता इव वहिष्कृता, यथा हि किल किमपि वस्तु - शादिमयादनविशेषाद् वहिष्कृनमत्यन्तमपिनष्ार्ष भवति एवं तेऽपि प्रासादावतंसका इति भावः, नथा मलिकनकानि - मरिकनकमयः स्तृषिका:- शिखराणि येषां रयिका तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादी प्रतिकृनि स्थितानि तिलकरत्नानि मिष्यादिषु पुगविशेषा अर्द्धचन्द्रा द्वारा दिपु तेचित्रा नानारूपधभूताः विकसितश्नपत्र
"
Jain Education International
,
लवणसमुद्द राडरीफतिलकार्डचन्द्र चित्राः अन्तर्वडिश (नाना अनेक प्रकारा ये चन्द्रकान्ताद्या मणयस्तन्मयानि — तत्प्रधानानि यानि दामानि पुष्पमालास्तैरलङ्कृताः) साम गाः, तथा तपनीयम् - सुवर्णविशेषस्तन्मय्याः बालुकायाः प्रस्तटम् - प्रस्तरो येषु ते तपनीयवालुकाप्रस्तटाः 'सुहफासा सस्सिरीयरूवा पासाईया ' इत्यादि प्राग्वत् ।
,
,
तेसि णं पासायवडेंसगाणं उल्लोया पउमलता ० जाव सामलया भत्तिचित्ता सव्वतवणिजमता अच्छा ० जाव पढिरुषा ।। तेसि सं पासाववर्टिसगाणं पत्तेयं पत्तेयं अंतो बहुसमरमणिजे भूमिभागे परासने से जहागामएश्रालिंगपुक्खरेति वा०जाव मणीहिं उवसोभिए, मणीण गंधो दो फासो य नेपथ्यो । तेसि सं बहुसमरमणिज्जासं भूमिभागाणं बहुमज्यसभाए पत्तेयं पत्तेयं मणिपेडियाओ पराणत्ताओ, ताओ गं मणिपेढियाओ जोयणं आयामविक्संभेणं अजोय बाहल्लेणं सव्वरयणामईओ जार पढिरुवाओ तासि गं मणिपेडियाखं उचरिं पत्ते पत्तेयं सीहासणे पण्णत्ते, तेसि णं सीहासणाणं अमेयारूवे वणवासे पाने, तं जहा तवणिज्जमया चकवाला रयतामया सीहा, सोवरिया पादा, खाणामणिमयाई पायवीटगाई, जंयमताई गत्ताई, पतिरामया संधी, नाणामणिमए वेच्चे ते गं सीहासणा ईटामियउसभ जाव पडमलयभत्तिचित्ता ससारसारोवइयविविहमणिरयण पायपीढा - स्थरगमिउमसूरगनवनयकुतलिय्यसीहकेसरपच्चुन्धता - भिरामा उयचियखोमदुगुल्लयपडिच्छयणा सुविरचितरयनागा रतंयमंया सुरम्मा आईगरूयवनतित्लमपफासा मया पासाईया ० ४ ॥
'सि' इत्यादि तेषां च प्रासादावतंसकानाम् उल्लोकाः उपरितनभागाः पद्मनाभक्तिचित्रा अशोकलताभचित्राश्चम्पकलताभक्किचित्राश्चूत लनाभलचित्रा बनलता भक्तिचित्रा वासन्तिकलताभक्किचित्राः सर्वात्मना तपनीयमयाः ' अच्छा सरहा०जाब पडिरूचा' इति विशेषणकदम्बकं प्राग्वत् ॥ तसि ण ' मित्यादि, तेषां प्रासादावतंसकानामन्नर्यसमरमणीय भूमिभागः प्रथमः से जहानाम
.
लिंगgrats वा' इत्यादि समस्तं भूमिवर्णनं मणीनां वपञ्चक सुरभिगन्धशुभस्पर्शवर्णनं प्रास्वत् सि मित्यादि तेषां प्रासादावतंसकानामन्तर्व हुसमरमणीयानां भूमिभागानां मध्यदेशभागे प्रत्येकं प्रत्येकं ( मीडि प्रज्ञप्ताः ताश्च मणिपीठिका योजनमायामविष्कम्भन श्रट यां जनानि बाहल्येन सर्वनाः नायां मांपीठिकानामुपरि ) सिंहासनं प्रज्ञप्तम्, तैपांच सिंहासनानामयमेतद्रो' वर्णावासो' वर्णकनिवेशः प्रज्ञतः, तद्यथा-रजसमय: मिहाः तैरुपशोभितानि सिंहासनानि सीमा:समयाः पादाः तपनीयमयानि चक्रवालानि पादानाप प्रदेशः भवन्ति शुक्लानानामणिमयानि पादानामधः प्रदे
For Private & Personal Use Only
4
www.jainelibrary.org