________________
लवणसमुह अभिधानराजेन्द्रः।
लवणसमुह 'विजयस्स ण' मित्यादि, विजयस्य द्वारस्योभयोः पा- रूवा महता महता रहचक्कसमाणा समणाउसो ! ॥ वयोर्विधातो नैषेधिक्यां द्वे द्वे तोरणे प्रक्षप्ते, तानि च तेसि णं तोरणाणं पुरतो दो दो पातीओ पएणत्ताओ, तोरणानि नानामणिमयानीत्यादि तोरणवर्णनं निरवशेष प्राग्वत् । तेसिण' मित्यादि, तेषां तोरणानां पुरतो वे
ताओ णं पातीओ अच्छोदयपडिहत्थाओ णाणाविधपंचद्वे शालभञ्जिके प्राप्ते, शालभञ्जिकावर्णनं प्राग्वत् ॥ ' तेसि
वएणस्स फलहरितगस्स बहुपडिपुण्णाओ विव चिट्ठति ण ' मित्यादि, तेषां तोरणानां द्वौ द्वौ नागदन्तको प्रज्ञप्ती, सव्वरयणामतीओ० जाव पडिरूवाओ महया महया गोतेषां च नागदन्तकानां वर्णनं यथाऽधस्तादनन्तरमुक्तं तथा| कलिंजगचक्कसमाणाओ परमत्तानो समणाउसो!॥ वक्तव्यम् , नवरमत्रोपरि नागदन्तका न वक्तव्या अभावात्
'तेसि ण' मित्यादि, तेषां तोरणानां पुरतोद्वौ द्वावादर्शको ॥'तेसि ण 'मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ हय
प्रज्ञप्ती, तेषां चादर्शकानामयमेतद्रुपः वर्णावासः-वर्णकनिवेसंघाटको द्वौ दो गजसवाटको द्वौ द्वौ नरसङ्घाटको द्वौ
शः प्रज्ञप्तः, तद्यथा-तपनीयमयाः प्रकण्ठका:-पीठकविशेषाः द्वौ किन्नरसंघाटको द्वौ द्वौ किंपुरुषसंघाटको द्वौ द्वौ महो- 'बेरुलियमया थंभया' श्रादर्शकगण्डप्रतिबन्धप्रदेशाः,आदरगसंघाटको द्वौ द्वौ गन्धर्वसङ्घाटको द्वौ द्वौ वृषभसङ्घाट- शकगण्डानां मुधिग्रहणयोग्याः प्रदेशा इति भावः, वज्ररत्नको, एते च कथम्भूताः ? इत्याह- सबरयणामया अच्छा
मया वराङ्गा गण्डा इत्यर्थः, नानामणिमया बलक्षाः वलक्षो सराहा' इत्यादि प्राग्वत् , एवम्-पक्तिवीथीमिथुनकान्यपि
नाम शृङ्खलादिरूपमवलम्बनम् , अङ्कमयानि-अङ्करत्नमयाप्रत्येकं वाच्यानि ॥ 'तेसिं तोरणाण' मित्यादि, तेषां तोरणा- मि मण्डलानि यत्र प्रतिबिम्बसंभूतिः 'अणोहसियणिम्मलानां पुरतो द्वे द्वे पद्मलते यावत्करणाद द्वे द्वे नागलते द्वे द्वे
ए छायाए' इति अवघर्षतामवर्षितम् , भावे प्रत्ययः, अशोकलते वे द्वे चम्पकलते द्वे द्वे चूतलते द्वे द्वे वासन्तीलते
भूत्यादीनां निमज्जनमित्यर्थः, अबर्षितस्याभावोऽनवर्षिद्वे द्वे कुन्दलते द्वे वे अतिमुक्तकलते इति परिग्रहः । द्वेश्या
तं तेन निर्मला अनवधर्षितनिर्मला तया छायया समनुबद्धाः, मलते, एताश्च कथम्भूताः? इत्याह-'निश्चं कुसुमियाओ' इ.
'चंदमंडलपडिनिकासा' इति चन्द्रमण्डलसदृशाः 'महया त्यादि यावत्करणात् निश्च मउलियाओनिञ्च लवड्याओ निश्चं
महया' अतिशयेन महान्तः अर्द्धकायसमानाः-द्रष्टुः शरीथवइयाओ निश्चं गोच्छियाश्रोनिच्च जमलियाओ निच्च विणमि
रार्द्धप्रमाणाः प्राप्ताः हे श्रमण ! हे आयुष्मन् ! ॥'तेसि सा' याश्रो (निश्चं पणमियाश्रो)निच्च सुविभत्तपडिमंजरिवर्डस- मित्यादि, तेषां तोरणानां पुरतोद्वे वज्रनाभे स्थाले प्रश्वास, गधरीओ निश्चं कुसुमियमउलियलवइयथबइयाओ निश्च तानि च स्थालानि ( तिष्ठन्ति ) 'अच्छतिच्छडियसालितंगोच्छियविणमियपणमियसुविभत्तपडिमंजरिवडंसगधरीश्रो' दुलनहसंदट्ठपरिपुमा इव चिटुंति' अच्छा--निर्मवाः शुद्धइति परिगृह्यते, अस्य व्याख्यानं प्राग्वत् । पुनः कधम्भूताः? स्फटिकवत्त्रिच्छटिता अत एव नखसंदष्टाः-नखा सदष्टा, इत्याह-'सब्वरयणामया० जाव पडिरूवा' इति , अत्रा- मुसलादिभिश्चुम्बिता येषां ते तथा, भार्यादिदर्शनात्परनिपि यावत्करणात्-'अच्छा सराहा' इत्यादिविशषणक- पातो निष्ठान्तस्य, अच्छस्त्रिच्छटितैः शालितन्दुलैर्नखसंदष्टैः दम्बकपरिग्रहः, स च प्राग्वद्भावनीयः ॥ तेसि ण '। परिपूर्णानीव अच्छत्रिच्छटितशालितन्दुलनस्वसंदष्टपरिमित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ चन्दनकलशौ प्रन- पूर्णानीव पृथिवीपरिमाणरूपाणि तानि तथा स्थितानि सौ, वर्णकश्च चन्दनकलशानां वरकमलपइट्ठाणा' इत्या- केवलमेवमाकाराणीत्युपमा, तथा चाह-सब्वजंबूनदमया' दिरूपः सर्वः प्राक्कलनो वक्तव्यः ॥ तेसि ण' मित्यादि , तेषां सर्वात्मना जम्बूनदमयानि 'अच्छा सराहा' इत्यादि प्राग्वत् तोरणानां पुरतो द्वौ द्वौ भृङ्गारको प्रज्ञप्तौ, तेषामपि चन्दन- 'महया महया' इति अतिशयेन महान्ति रथचक्रसमानाकलशानामिव वर्णको वक्तव्यः , नवरं पर्यन्ते ' मत्तथया
नि प्रज्ञप्तानि हे श्रमण ! हे आयुष्मन् ! तेसि ण' मित्यादि, महामुहागिइसमाणा पराणत्ता समणाउसो !' इति वक्त
तेषां तोरणा पुरतो द्वे द्वे ' पाईप्रो' इति पायौ व्यम् ' मत्तगयमहामुहागिइसमाणा' इति, मत्तो यो गज- प्रक्षप्ते, ताश्च पाध्यः ' अच्छोदकडिहत्थाओ' इति स्तस्य महदू-अतिविशालं यन्मुखं तस्याकृतिः-आकार- स्वच्छपानीयपरिपूर्णाः ' नाणाविहस्स फलहरियस्स बस्तत्समानाः-तत्सदृशाः प्राप्ताः हे श्रमण ! हे श्रायुष्मन् !।। हुपडिपुणाश्रो विवे ' त्ति अत्र षष्ठी तृतीयाथै बहुवचने तेसि णं तोरणाणं पुरतो दो दो आतंसगा प
चैकवचनं प्राकृतत्वात् , नानाविधैः फलहरितैः-हरितफलैएणत्ता, तेसि णं आतंसगाणं अयमेयारूवे वरमावासे
बहु-प्रभूतं प्रतिपूर्णा इव तिष्ठन्ति, न खलु तानि फलानि
जलं वा किन्तु तथारूपाः शाश्वतभावमुपगताः पृथिवीपरिपएणत्ते, तं जहा-तवणिज्जमया पयंठगा, वेरुलियमया
णामास्तत उपमानमिति, ' सव्वरयणामईश्रो' इत्यादि छरुहा, (थंभया ) वइरामया वरंगा, णाणामणिमया प्राग्वत् , 'महया महया' इति अतिशयेन महत्यो गोकलिज वलक्खा,अंकमया मंडला,अणोघसियनिम्मला साए छाया- (र) चक्रसमानाः प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् ! ॥ ए सव्वतो चेव समणुबद्धा चंदमंडलपडिणिकासा महता तेसि णं तोरणाणं पुरतो दो दो सुपतिट्ठगा परमत्ता, महता अद्धकायसमाणा पएणत्ता समणाउसो।।। तेसि | तेणं सुपतिद्रगाणाणाविध (पंचवम) पसाहणगभंडविरणं तोरणाणं पुरतो दो दो बहरणाभे थाले भएणते, चिया सव्वासाधिपदिपुरमा सव्वरयणामया अच्छा जाव ते णं थाला अच्छतिच्छडियसालितंदुलनहसंदबहपडि- पडिरूवा, सेसि णं तोरणाणं पुरतो दो दो मणोगुपुपणा चेव चिटुंति सधजंदगदमया अच्छाजाव पडि- लियाओ पहचानो। तासु णं मयोगुलियासु बहवे सु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org