________________
ललंत
अभिधानराजेन्द्रः। पान् कुर्वति, भ० १३ श०६ उ० । क्रीडति , वृ० १ उ० ३ ललियघडा-ललितघटा-स्त्री०। स्वनामख्यातायां स्वच्छन्दप्रक० । मनईप्सितं यथा भवति तथा वर्तमाने, रा०।
चारिगोष्ठ्याम् , संथा। ललणा-ललना-स्त्री० । रमण्याम् , तं।
कोसंबीनयरीए, ललियघड़ा नाम विस्सुता आसि । नाणाविहेसु जुद्धभंडणसंगामाडवीसु मुहाऽणमगिएहण
पाओवगमनसुत्ता, बत्तीसं ते य सुयनियसा ॥ ७ ॥ सीउण्हदुक्ख किलेसमाइएसु पुरिसे लालयंति त्ति ललणा
कौशाम्ब्यां नगर्यो ललितघटा नाम स्वच्छन्दचारिगोष्ठीश्रो ॥७॥
पुरुषपद्धतिः द्वात्रिंशन्मित्रसमवायरूपा, विश्रुता-शालिभद्रानानाविधेषु युद्धभण्डनसंग्रामाटवीषु मुधाऽणमगृह्णन् शी- दिवद् भोगिपुरुषतया विख्याता, कुतश्विद्वैराग्यात्स्वयमेव तोष्णदुःखक्लेशादिषु पुरुषान् लालयन्ति विविधं कदर्थय- गृहीतव्रता गुरुसमीपे चाधीतशेषातिशायिश्रुता गीतार्था न्तीति ललनाः, तत्र युद्धम्-मुष्टयादि परस्परताडनम् , भ- नदीपुलिनपतितपृथुकाष्ठशय्यासु पादपोपगमनेन सुप्ता द्वाराडन-वाकलहः संग्रामो-महजनसमक्षकलहः । अटवी- त्रिंशदपि श्रुतनिकषा आकर्णितरहस्यश्रुता वा ७६। संथा। अरण्यं तत्र भ्रामणादिकारापणेन, यद्वा-मुधा निष्फलम् | ललियमित्त-ललितमित्र-पुं० । सप्तमवासुदेवस्य पूर्वभवे 'अणमिति' शब्दकरणगाल्यादिप्रदानं तेन 'गिएहणे' ति| जीवे, स०।। कामातुरादिप्रकारेण पुरुषग्रहणं तेन शीतेन कोपाटोपा- ललियवित्थरा-ललितविस्तरा-स्त्री० । हरिभद्रसूरिकृतायां त् माघमासादी वस्त्रोद्दालनगृहबहिःकर्षणादिना उष्णन स्वनामख्यातायां चैत्यवन्दनसूत्रवृत्ती, ल। स्वकार्यकारापणन प्रातपादौ भ्रामयन्ति दुःखन आपत्त्या "प्रणम्य भुवनालोकं, महावीर जिनोत्तमम् ।
आभरणादिपीडादर्शनेन क्लेशेन रामा द्विव्यादियोगे पर-1 चैत्यवन्दनसूत्रस्य, व्याख्येयमभिधीयते ॥१॥ स्परकलहोत्पादनेन आदिशब्दादन्यैरपि अनाचारसेवाद्यन- अनन्तागमपर्यायं, सर्वमेव जिनागमे । थोत्पादनः पुरुषान् पीडयन्तीति ललनाः । तं ।
सूत्रं यतोऽस्य कात्स्न्येन, व्याख्यां कः कर्तुमीश्वरः ॥२॥ ललाडदेस-ललाटदेश-पुं०। भाग्यलक्षणे शरीरभागे, पञ्चा०
यावत्तथापि विज्ञात-मर्थजातं मया गुरोः । ४ विव० । औ०।
सकाशादल्पमतिना, तावदेव ब्रवीम्यहम् ॥ ३ ॥ ललिअ-ललित-न० । लीलायाम्, “ हेला ललिअं लीला" ये सत्त्वाः कर्मवशतो, मत्तोऽपि जडबुद्धयः । पाइ ना०७० गाथा।
तेषां हिताय गदतः, सफलो मे परिश्रमः ॥ ४॥" लक। ललिय-ललित-न० । हस्तपादाङ्गविन्यासविशेषे , उक्नञ्च
"श्राचार्यहरिभद्रेण, दृब्धा सन्न्यायसंगता । " हस्तपादाङ्गविन्यासो, भ्रनेत्रोष्ठप्रयोजितः । सुकुमारो
चैत्यवन्दनसूत्रस्य, वृत्तिललितविस्तरा ॥१॥ विधानेन, ललितं तत्प्रकीर्तितम्" ॥१॥ ०१ उ० ३ प्रक० ।
य एनां भावयत्युच्चै-मध्यस्थनान्तरात्मना । प्रश्न० । सविलासे, उत्त० अ० । शा० । विलासबद
सद्वन्दना सुबीजं वा, नियमादधिगच्छति ॥२॥ तो, औ० । सम्पन्नतायाम् , ज्ञा०१ श्रु०१०। पासकादि
पराभिप्रायमज्ञात्वा, तत्कृतस्य न वस्तुनः । क्रीडायाम् , प्रव० १७१ द्वार। माधुयें , औ० । माईवे ,
गुणदोषौ सता वाच्यौ, प्रश्न एव तु युज्यते ॥ ३ ॥ श्राव०४०। शोभावति, त्रि०। ज्ञा०१ श्रु० १ ० ।
प्रष्टव्योऽन्यः परीक्षार्थ-मात्मनो वा परस्य च । उपा० । " ललियकयाभरण” ललितानि शोभनानि
शानस्य वाऽभिवृद्धयर्थ, त्यागार्थ संशयस्य च ॥४॥ कृतानि न्यस्तानि श्राभरणानि सारभूषणानि यस्य स
कृत्वा यदर्जितं पुण्यं, मयैनां शुभभावतः। तथा तम् । विलासवति, उत्त०२१० । मनोहरे, औ० ।
तेनास्तु सर्वसत्त्वानां, मात्सर्यविरहः परः॥५॥" स० । अनु० । रा०। मनोशलीलया सहिते , च० प्र० १
इति ललितविस्तरानामचैत्यवन्दनवृत्तिः । कृतिर्द्धर्मतो पाहु०। ईप्सिते, क्रीडायुक्ने, स्थिते च । ज्ञा०१ श्रु०६०।
याकिनीमहत्तरासूनोराचार्यहरिभद्रस्येति । ल०। लालित्योपेते, औ० । सुन्दरे, “ललियं वग्गुं मंजु" पाइ
| ललिया-ललिता-स्त्री० । जयपुरनगरे विक्रमसेनराजभाऱ्याना०८८ गाथा । इष्टे, नि० । अस्यामवसर्पिण्यां जातस्य | याम् , दर्श० ३ तत्त्व। पञ्चग्नलदेवस्य पूर्वभव जीवे, पुं० । स०।
ललियासण-ललिताशन-न० । मनोसभोजने, “भोयणमाललियंग-ललिताङ्ग-पुं० । ईशाने कल्पे उपपन्ने ऋषभदेवपू- सणमिह ललियपरिवेसिया दुगुणभागो" यस्य भोजनमासर्वभवजीव, तं० । कल्प० । श्रा० क० । प्राचा०। (तद्वक्तव्य- नं च यु-मनोऽभिरुचितं क्रियते परिवेषिका च स्त्री तस्याता श्रेयांशेन स्वपूर्वभवसम्बन्धकथनावसरे 'उसभ' शब्दे भीष्टा क्रियते इष्टभोजनस्य द्विगुणो भागो दीयते । सलीद्वितीयभागे११३४पृष्ठे प्रतिपादिता । ) ललितशरीरे, 'ललि- लमशनमासनं वा अस्यति व्युत्पत्त्या ललिताशनको ललियंगकयाभरण'-ललिताङ्गके-ललितशरीरे कृतानि-विन्यस्ता- तासनको वा । बृ०२ उ०। नि ललिताभरणानि येन स तथा । औ०। श्रा०म०। लल्ल-लल्ल-पुं० । अव्यक्रध्वनौ , “ लल्लविफलवाया "। ललियंत-लाल्यमान-त्रि० । विलास्यमाने, प्रश्न० ४ श्राश्र० लल्ला-अव्यक्ता विफला-फलासाधनी वाग्येषाम् । प्रश्न० २ द्वार।
आश्र० द्वार । अर्बुदगिरिस्थस्य तीर्थस्य, १२४३ शके उद्धाललियगदी-ललितगोष्टी-स्त्री० । रोहितकपुरे स्वनामख्या- रकर्तरि महणसिंह पुत्रे, ती०८ कल्प । सस्पृहे, न्यूने च। तायां गोठ्याम् , आव ०।
| त्रिका दे० ना० ७ वर्ग २६ गाथा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org