________________
श्रभिधानराजेन्द्र:।
लवणममुद्द लल्लक-देशी । भीमे, दे० ना० ७ वर्ग २८ गाथा । " भइरव
चक्कवालसंठिते ?, गोयमा ! समचक्वालसंठिते ना विलल्लक-भीसगया" पाइ० ना०६५ गाथा।
समचक्कवालसंठिए। लल्लिरी-लन्दिरी स्त्री० । मत्स्यवन्धनविशेष, विपा०१२०
'लवणे ण भंते' इत्यादि-लवणो भदन्त ! समुद्रः किं ८० लव-लव- सनकम्तोकरूपे कालविशेषे, झा, श्र० ५
समचक्रवालसंस्थितः,यद्वा-विषमचक्रवालसंस्थितः ?. च
क्रवालसंस्थानस्योभयथाऽपि दर्शनात् , भगवानाह-गौतम ! अ०। प्रव० । स्था। अनु० । तं० । भ० । कर्म । यो ।
समचक्रवालसंस्थितः, सर्वत्र द्विलक्षयोजनप्रमाणतया चक्र"सत्त पाणूगि म भाव , सत्त थोवाणि से लवे । लयागं म--
वालस्य भावात् , नो विषमचक्रवालसस्थितः।। तहत्तरिए, स मुत्ते वियाहिए"त्ति । भ०१श०१ उ० काष्टा
(२) संप्रति चक्रवालविष्कम्भादिपरिमाणमेव पृच्छतिद्वयपरिमिते काले, तं०। लेशे, "थेवं लेसो लवो कला मत्ता" पाइ० ना०१६४ गाथा । कर्मणि, न० । सूत्र०२ श्रु०६ अज
लवणे णं भंते ! समुद्दे केवतियं चक्कचालविखंभेणं ?, लवइय-लवकित-त्रि० । लव एव लवकः स्वार्थे कः । स स- केवतियं परिक्खेवेणं परमत्ते ?, गोयमा! लवणे णं समुद्दे
आत आस्विति लवकिताः । सनातनवदलके, जं० १ व-| दो जोयणसतसहस्साई चकवालविक्खंभेणं पन्नरसजोयणक्ष० । रा० । अरषति, भ०१ श० १ उ० ।
सयसहस्साई एगासीइसहस्साई सयमेगूणचत्तालीसे किंचि लवंग-लवङ्ग--न । स्वनामख्याते वृक्ष, तत्पुष्पे च। प्रशा०
विसेसाहिए लवणोदधिणो चकवालपरिक्खेवेणं । से णं १ पद । रा०। जं०। प्राचा० । फलविशेषे, शा०१ श्रु०१०।
एकाए पउमवरवेदियाए एगेण य वणसंडेणं सव्वतो समंलवंगदल-लवङ्गदल-न० । लवङ्गपत्रे, प्रा० म०१ श्र० । रा०।
ता संपरिक्खित्ते चिट्ठइ दोएह वि वामओ। मा णं पउमलवंगविट्ठ-लवङ्गवेधित-त्रि० । दानं दत्त्वा आत्मना दानफल
वरवेइया अद्धजोयणं उड्डे उच्चत्तेणं पंचधणुसयं विक्वंप्रशंसने , अन्यतीर्थिकै प्रशंसां कारयति च । नि० चू० २ उ०। ('दाण' शब्द ४ भागे २४८६ पृष्ट लक्षणमेतस्य।)
भेणं लवणसमुद्दसमियपरिक्खेवेणं, सेसं तहव । ण लवग-लवग-पुं० । लवपरिमिते काले , स०७७ सम०।।
घणसंडे देसूणाई दो जोयणाई ० जाब विहरड़ । लवण-लवण-न० । सामुद्रादौ क्षारविशेष , जी०१ प्रतिः। 'लवणे णं भंते ! समुद्दे' इत्यादि प्रश्नसूत्रं सुगमम । भल०प्र० श्रातु० पश्चा०।दश। सचितलवणगडीते को गवानाह--गीतम! के योजनशतसहस्त्र चवालविकिम्मेन विधिः । यदि केनाप्यनुपयोगादिना साधुना सचित्तं लवणं
जम्बूद्वीपविष्कम्भादेः तद्विष्कम्भस्य द्विगुणत्वात , पञ्चदगृहीतं पश्चाद् बातम् तत्र को विधिरिति ? अत्र साधुस्तल्लव
शयोजनशतसहस्राणि एकाशीतिः सहस्राणि शतमेकोनचणं धनिकस्य निवेदयति । श्रायुप्मन् ! त्वया ज्ञात्वा अज्ञात्वा वा
त्वारिंशं च किञ्चिद्विशेषोन परिक्षेपण, परिक्षपप्रमाण च. दत्तं तदनुजानता मयाऽऽदत्तं परमथ यूयं यथेच्छं भुङ्ग्ध्व
तत् परिधिगणितभावनया स्वयं भावनीयम् , क्षेत्रसमासम् इत्युक्ने तत्स्वयं भुङ्क्ते । साधम्मिकभ्या वा ददाति का
टीकातो वा परिभावनीयम् । ' सण ' मित्यादि. सः-- रणे सति, करणाभावे तु परिष्ठापयतीत्युक्तमाचागङ्गद्वितीय
लवणनामा समुद्र एकया पद्मवरवेदिकया, अयोजना... श्रतस्कन्धपिण्डेषणाध्ययनदशमोद्देशक । ही०२ प्रका० । स्त. शिछूत जगन्युपरिभाविान गम्यत , एकेंन वनमगन म्भिताहारविध्वंसादिकर्तरि सिन्धुलवणाद्याश्रित ग्स , पुं०।
सर्वतः-समन्तात् संक्षिप्तः, मा म पद्मवादका श्रअनु० । लवणेन पूरितः समुद्रो लवणसमुद्रः। एकदशन
योजनमूर्ध्वमुचैरत्वेन पञ्च धनुःशतानि विष्कम्भतः पगम्यमानत्वात् लवणसमुद्रे, अनु० ।
रिक्षपता लवणसमुद्रारक्षेपप्रमाणा, वनणगडो देशोने द्वे लवणसमुद्द-लवणसमुद्र-पुं० । लवणरसास्वादनीरपूरितः सः | योजने, अभ्यन्तरोऽपि पनवरयेदिकाया वनखण्ड एवंप्रमुद्रो लवणसमुद्रः। “लवणो य होइ दाहिणणं तु" (४६
माग एव । जी० ३ प्रति. २ उ०। (पद्मवग्वेदिकावर्गकम्ब गाथा) आचा०१ श्रु०१ १०१ उ० । ते च असंख्ययाः ।
रूपम् 'पउमबग्वइया' शब्दे पञ्चमभागे १५ पृष्ठ गतम ।) जी० ३ प्रति०। जम्बुद्वीपस्याभितः समुद्रे , अनु० ।
(३) वनम्बराडवर्णक इत्थम-- (१) संप्रति लवणसमुद्रं विवक्षुरिदमाह
मग वणसंडे किएहे किण्होभामे नील नीलाभाग हाँगा जम्बूदीवं णाम दीवं लवणे णामं समुद्दे वट्टे वलयागारसं- हरियाभास सीए मीनाभास सिद्ध गिद्धाभास निय ठाणसंठिते सव्वतो समंता संपरिक्खित्ता णं चिति । । तिब्वाभास किण्ह किराहच्लाए नील नीलच्छाए हशिा 'जंबूदीवं दीव' मित्यादि जम्बूद्वीपं नाम द्वीपं लवणो नाम | हरियच्छाए सीए सीयच्छाए णिद्धे सिद्धच्छाण निव्व नि समुद्रो वृलो-वर्तुलः, स च चन्द्रमण्डलवन्मध्ये परिपूर्णी , ब्वच्छाए घणकडिअरिन्छाए रम्मे महामहगिकनभए । ऽपि शक्यत तत पाह-वलयाकारसंस्थानसंस्थितः- 'किगह ति कालवर्णः ! किगहाभाम' ति कृष्णावसामःवलयाकारम्-मध्यशुचिरम् यत् संस्थानं तेन संस्थिता
कृगाप्रभः कृरण एवावधामत इति कृष्णगावभामः । एवमघलयाकारसंस्थानसंस्थितः सर्वतः-सर्वासु दिनु समन्ततः 'नील नीलाभाम' प्रदेशान्तर- 'हागा हरियाभाम' प्रदशासामस्त्येन परिक्षिप्य-वेयित्वा तिष्ठति ।
न्तर पव, तत्र नाला-मयूरगलवत , हरितम्तु-शुकपुन्छलवणे यं भंते ! समुद्दे कि समचकवालमठित विसम- | वन , हरितालाम इनि वृद्धाः । 'मीगत शीतः म्पर्शापेक्षया.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org