________________
(६०२) लद्धि अभिधानराजेन्द्रः।
ललत कछा, त्वालापकः, ततोऽसौ यदा ग्लानीभूतः सन्नुत्थानादि
भूतः सन्नुत्थानादि | लप्पसिया-लपनश्री-स्त्री०। जलेन सिद्धा लप्पसिया, सस्वयं कर्तुं न शक्नोति तदा भणति-उत्थानादि कर्तुमिच्छामि, ततोऽनुपरिहारकस्तूष्णीक एव तदभिप्रेतं समस्तमपि क
मुत्तारिते सुकुमारिकादौ पश्चादुद्धरितघृतेन खरण्टितायां
तापिकायां जलेन सिद्धा लपनश्रीर्भवति । लहिगणुरिति प्ररोति, श्राह च-' उट्टेज निसीएज्जा, भिक्खं हिंडेज भंडगं पेहे। कुविपियबंधवस्स व, करेइ इयरोऽपि तुसिणीश्रो
सिद्धे खादिमविशेषे, ध०२ अधिः । ल०प्र० । ॥ ३६८ ॥' तपश्च तस्य ग्रीष्मशिशिरवर्षासु जघन्यादिभेदेन
लब्भ लभ्य--त्रि० । उचिते, प्रश्न० ५ संव० द्वार। चतुर्थादिद्वादशान्तम् । पूर्वोक्कमेवेति 'सुहुमसंपरायचरित्तल
लय-लय-पुं०। शृङ्गदाद्यन्यतरमयेनाङ्गलिकोशकेनाहताद्धि'लि संपति-पर्यटति संसारमेभिरिति सम्पराया:-कषा- याः तन्त्र्याः स्वरप्रकारे, स्था० ७ ठा०३ उ० । जी०। रा०।लयाः सूचमाः-लोभांशावशेषरूपाः सम्पराया यत्र तत् सूदमसं- यास्तन्त्रीस्वनविशेषाः, “ तत्थ किल कोणपण तंती छिप्पपरायम्, शेषं तथैव, एतदपि द्विधा-विशुद्धचमानकम् , सं- ति तो नहेहिं अणुमज्जेजति , तत्थ अनारिसो सरो क्लिश्यमानकं च । तत्र विशुद्धधमानक क्षपकोपशमकश्रेणिव- उद्देति सो लयो ति" दश०२ अ० दुःखध्वंसे, द्वा० ११ द्वाण यमारोहतो भवति १, संक्लिश्यमानकं तु उपशमश्रेणीतः प्र.
| आश्लिष्टे, मिलने च । कल्प०१ अधि०३ क्षण । नवदम्पत्योः च्यवमानस्येति । अहक्खायचरित्तलद्धी' ति यथा-येन | परस्परं नामग्रहणोत्सवे, देना०७ वर्ग १६ गाथा। प्रकारेण श्राख्यातम्-अभिहितमकषायतयेत्यर्थः तथैव यत्त- लयंग-लताङ्ग-न०। पूर्वाणां चतुरशीतिलक्षगुणिते पूर्वशद्यथाख्यातम्, तदपि द्विविधम्-उपशमक-क्षपकश्रेणिभेदात् , | तसहस्रे, ज्यो०२ पाहुः । शेषं तथैवेति । एवं " चरित्ताचरित्ते" त्यादौ, 'एगागार' | लयण-लयन-न० । गिरिवर्तिपाषाणगृहे, शा०१ श्रु०२०॥ त्ति मूलगुणोत्तरगुणादीनां तद्भेदानामविवक्षणात् , द्विती- | उत्कीर्णपर्वतगृहे, अनु० । “ छायं लउभं लयणं" पाइ० यकषायक्षयोपशमलभ्यपरिणाममात्रस्यैव च विवक्षणाच्च- | ना०८७ गाथा । तनुके, मृदुनि, वल्ल्यां च । " लइयं तणुरित्राचरित्रे लब्धेरेकाकारत्वमवसेयम् । एवं दानलब्ध्यादी- मिउवल्लीसु" दे० ना०७ वर्ग २७ गाथा। नामप्येकाकारत्वम् , भेदानामविवक्षणात् , 'बालवीरियल-लयणी-लयनी-स्त्री०। लतायाम् ," कयणी लयणी" पाइ० द्धी' त्यादि,बालस्य-असंयतस्स यद्वीर्यम्-असंयमयोगेषु प्र.
ना० १३६ गाथा। वृत्तिनिबन्धनभूतं तस्य या लब्धिश्चारित्रमोहोदयाद्वीर्या
लयसम--लयसम-न० । लयमनुसरतो गातुर्गेये, स्था०७ ठा० न्तगयक्षयोपशमाच्च सा तथा, एवमितरे अपि यथायोगं
३ उ०। वाच्ये, नवरं पण्डितः-संयतो, वालपण्डितस्तु संयता:संयत इति । भ०८ श०२ उ० ।
लया-लता-स्त्री० । पद्मनागाशोकचम्पकचूतवासन्त्यति
मुक्तककुन्दलताद्यादिके वनस्पतिभेदे, प्राचा० १ श्रृ०१ लद्धिअक्खर-लब्ध्यक्षर-न० । लब्धिरूपमक्षरं लब्ध्यक्षरम् ।
अ०५ उ० । यस्य तिर्यक् तथाविधाः शाखाः प्रशाखा वा भावभुते, नं० । श्रा० चू० । बृ०। (तच 'अक्षर' शब्दे प्र- |
न प्रसृता सा लतेत्यभिधीयते । जी०३ प्रति०४ अधि। थमभागे १४० पृष्ठे दर्शितम् ।)
से किं तं लयाओ?, लयाओ अणगविहाओ, पएणलद्धिअपञ्जत्तग-लब्ध्यपर्याप्तक-पुं० । अपर्याप्तकभेदे, कर्म०१ | कर्म । ('अपज्जत्तग' शब्दे प्रथमभागे ५६३ पृष्ठे व्याख्यातः।)
ताओ , तं जहा-" पउमलया नागलया असोगचंलद्धिपुलाय-लब्धिपुलाक-पुं० । देवेन्द्रर्द्धिसमसमृद्धिके ल
पयलया य चूतलता । वणलयवासंतिलया, अइमुत्तयब्धिविशेषयुक्त, । " संघाइयाण कज्जे, चुराणेज्जा चक्कवट्टि- |
कुंदसामलया ॥२५॥" जे यावर तहप्पगारा । सेत्तं लमवि जीए । तीए लद्धीऍ जुयो, लद्धिपुलाओ मुणेयब्वो| यात्रओ, प्रज्ञा०१ पद । पाइल्ना० । ॥१॥ प्रव० ६३ द्वार।
ग्रन्थविशेष , चार्वाकादिपक्षनिराशश्वातिभूयानिति लतालद्धिवीरिय-लब्धिवीर्य-न० । वीर्यभेदे, “जो पुण संसारी | दित एव तदवगमो विधयः। नयो । जीवो अपजत्तगो ठाणातिसत्तिसजुत्तो तस्स तं लद्धिवी-लयाघर-लताग्रह-न० । अशाकादिलतागृहषु, ज्ञा० १ ध्रु० रियं भवति" । नि० चू०१ उ० ।
३०। लद्धिसंपल-लब्धिसम्पन्न- त्रि० । आहारवस्त्राद्युत्पादनशक्ति-लयाजद-लतायद्ध-न० । युद्धकलाभेद , यथा लता वृक्षयुक्ते प्रामपध्यादिलब्धियुक्ते, ग०२ अधि० । “जहा मारोहन्ती श्रामलमाशिरस्तं ववपि, तथा यत्र योधः प्रघयवत्थब्भासपूसमिता गिलाणण त्ति यं सिग्छ करेति"|| तियाधशरीरं गाढं निपीड्य भूमौ पतति तल्लतायुद्धम् । नि० चू०१० उ०।
जं. २ वक्षः । स०। औ० । शा। लद्धिसागरसूरि-सब्धिसागरमूरि-पुं० । तपागच्छीये उदय- लयापरिस-देशी-यत्र पद्मकरा वधूलिख्यते तस्मिन्नथें, "पसागरसूरिशिष्ये, तेन विक्रमसंवत् १५५७ श्रीपालकथाना- उमकरा जत्थ बहू, लिहिज्जए सा लयापुरिसा" द० ना०७ मकः संस्कृतग्रन्थो निर्मितः । जै० इ० ।
वर्ग २० गाथा। लद्ध-लब्ध्वा -अव्य० । अवाप्येत्य), सूत्र० १ थु०१५ अ०। लयामग्ग-लतामार्ग-पुं० । यत्र लतावलम्बन गम्यत ताहपश्चा० । दश।
शे मार्ग, सूत्र १ श्रु०११ अ०। लदेलिग लब्ध त्रि० । प्राप्ते, पाव०२०।
| ललंत-ललत-त्रि० । दोलायमाने, औ० । ईप्सितक्रियाविशे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org