________________
लहि
(५६८) लज्जापास
अभिधानराजेन्द्रः। लजाणास-लज्जानाश-पुं० । गुर्वादिसमक्षमपि तहणोत्की- लट्ट(ढ)दन्त-लष्टदन्त-पुं०। मेघमुखस्यान्तीपस्य नैर्ऋत्यको र्तने, दश० ६ ०। योषितो हि सङ्गे पुरुषस्य लजानाशो | णे नव योजनशतानि व्यतिक्रम्य लवणसमुद्रे अन्तीपविशेभवति गोविन्दद्विजपुत्रवत् । तं०।।
षे.प्रज्ञा० १ पद । स्था० । पं० व० । नं० । राजगृहे श्रेणिकलज्जातवस्सीजिइंदिय-लज्जातपस्विजितेन्द्रिय-पुं० । लजा- स्य गझो धारिण्यां जाते कुमारे, अणु । “ विजये दोरिण" प्रधानास्तपस्विनः शिष्या जितेन्द्रियाश्च ये ते लजातपस्थि- (विजये विमाने उपपद्येत्यादि सर्वम् ' महासीहसण ' जितेन्द्रियाः । व्युत्पत्तिलब्धार्थकेषु साधुषु, श्री०।
शब्दे पञ्चमभागे २२२ पृष्ठे गतम्) लजातप:श्रीजितेन्द्रिय-पुंकालजया तपःश्रिया च जितानी-लद्रुबाह-लष्टबाहू-पुं० । चम्बूद्वीपे भरतक्षेत्रे दशमतीर्थकरन्द्रियाणि यैस्ते लज्जातप:श्रीजितेन्द्रियाः । व्युत्पत्तिलब्धा- | पूवभवजाव, सक र्थकेषु साधुषु, श्री०।
लद्वय-देशी-कुसुम्भे, दे० ना०७ वर्ग १७ गाथा।। लज्जादाण--लज्जादान-न । लज्जया-हिया दानं यत्तल्लज्जा-लसंद्विय-लष्टसंस्थित-त्रि० । मनोज्ञसंस्थाने, जी० ३ प्रति. दानमुच्यते । “ अभ्यर्थितः परेण तु, यद्दानं जनसमूहम- ४ अधिक। ध्यगतः। परचित्तरक्षणार्थ, लज्जायास्तद भवेदानम" ॥१॥लट्ठसाग-लष्टशाक-न० । कोसुम्भशालनके, वृ० १ उ० २ इत्युक्तलक्षणे दानभेदे; स्था० १० ठा० ३ उ० ।
प्रक०। लजालाघवसंपरम-लज्जालाघवसम्पन्न-त्रि० । तत्र लजा | लट्टा-लष्टा स्त्री० । कुसुम्भे, स्था० ७ ठा० ३ उ०। प्रसिद्धा संयमो वा लाघवं व्यतोऽल्पोपधित्वं, भावतो गौ-लढि-यष्टि-स्त्री० ! " यष्ट्यां लः " ॥८॥ १। २४७ ॥ इति रवत्यागस्ताभ्यां संपन्नः । लजालाघवयुते, भ० २ श०५ उ० । । यस्य लः । प्रा० । “एस्यानुष्टेष्टासंदष्टे" ॥८।२॥ ३४ ॥ इति लजालु-लजालु-त्रि० । अकार्यप्रयत्न प्रति लज्जते सश- एस्य ठः । काष्ठयष्टिकायाम् , औ० । सूत्र। को भवतीति लजालुः । दर्श०२ तत्त्व । अकार्यवर्जके, ध०
यष्टिप्रमाणम्
दुपसुसाणसावय-विजलविसमेसु उदगमाईसु । २ अधि०।
लट्ठी सरीररक्खा, तव संजमसाहित्रा भणिश्रा ॥१॥ लज्जावत-त्रि०। " आल्विल्लोल्लाल-धन्त-मन्तेत्तेर-मणा
मोक्खट्ठा नाणाई, तणू तयट्टा तयट्टिा लट्ठी। मतोः " ॥ ८।२। १५६ ॥ इति मतोः पाल्यादेशः । लजा
दिट्ठा जहावयारे, कारणतकारणेसु तहा ॥२॥" लुः । बीडके, स खल्वाकृत्या सेवनवार्तया ग्रीडति स्व
ध०३ अधि०। यमङ्गीकृतमनुष्ठितं च परित्यक्तुं न शक्नोति इति श्रालोच
गाहाकेन लजावता न भवितव्यम् । प्रव० २३६ द्वार।
मंडक-विडंडए य, लट्टि-विलट्ठी य तिविधतिविधा तु । लजालुइणी-लज्जावती--स्त्री० । “गोणादयः "॥८।२।।
वेणुमयवेत्तदारुग, बहू अप्प अहाकडा चेव ॥ २०२॥ १७४ ॥ इति निपातः । लज्जावती । लजालुइणी । लज्जा-1 एगण तिविहसहेण वेणुवयादी, वितियेण तिविहसद्देण विशिष्टायाम् , प्रा०२ पाद ।
बहुपरिकम्मादी। लज्जावण-लजापन-त्रि० । लज्जामापयन्ति प्रापयन्तीति ।।
गाहालज्जाजनकेषु, प्रश्न० १ आश्र० द्वार ।
तिमि तु हत्थे दंडो, दोलि उ हत्थे विदंडओ होति । लजाबिय-लज्जापित--त्रि० । प्राप्तलजे.प्रश्न० ३ श्राश्र० द्वार। लट्ठी आतपमाणा, विलट्ठि चउरंगुलेणूणं ॥ २०३ ॥ लज्जासंपण-लज्जासम्पन्न-त्रि० । लज्जया अपवादभीरुत- कंठा ॥ या संयमेन वा सम्पन्ने, औ०।
अद्धंगुलेण ऊणं, ण छिज्जंता होंति सपरिकम्माओ । लज्जिय (अ)-लज्जित-त्रि० । लज्जायुक्त, शा०१ श्रु० ८ | अद्धंगुलण ऊणं, छिअंता अप्पपरिकम्मं ॥ २०४॥
अ०। “हित्थं विलियं लज्जियं" पाइ० ना० १६७ गाथा। । पूर्ववत् । लजिर-लजिन-त्रि० । “शीलाद्यर्थस्थरः" ॥८।२।१४५॥
गाहाइति प्रत्ययस्य इरादेशः । लज्जिरो । लज्जाशीले , प्रा० ।
जे पुव्यवट्टिता वा, जमिता संठविव तत्थिता वाऽवि । लज्ज-रज्जु-स्त्री०। रश्मी , रज्जुरिव रज्जुः । सरलत्वात् । होति तु पमाणजुत्ता, ते णायव्या अहाकडका।।२०५॥ प्रश्न ५ संव० द्वार । अवक्रव्यवहारे, भ० २ श०१ उ.। पूर्ववत् । ल(द)-लष्ट-त्रि० । मनोज्ञे,झा० १ श्रु०१ अ०। शोभने,प्रश्न
गाहा-किं पुण लट्टीए, पोयणं इम४ आश्र० द्वार । मनोहरे, रा० । जं० । औ० भ० । जी । दुपदचउप्पदणिवा-रणद्वायरक्खणाहेउं । ज्ञा० । तं० । समीचीने, व्य० ३ उ० । सुन्दरे, पाइ० अद्धाण-भरणभय-वु-दुस्स वञ्चटुंभणा कप्पे ॥२०६॥ ना। श्रन्यासक्ने, मनोहरे, प्रियंवदे च । दे० ना० ७ वर्ग
दुपया-मणुस्सादि, चउप्पदा-गाविमादि बहुप्पाता डंडग २६ गाथा।
गिम्हिमादि श्रद्धाणे पलंबमादि खुज्झति, मतो वा बुज्झति, ल(द)तर-लष्टतर-त्रि०। शोभमतरे, पं००४ द्वार । अति
बोहिगादिभए वा पहरणं भवति । खुढस्स वा अबटुंभणहेऊ कल्याणे, तं०।
लट्ठी कपाति घेतुं । नि० ० : उ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org