________________
लद्धि
लहण
अभिधानराजेन्द्रः। लडण-लडन-न० । स्त्रीपुंसयोरन्योन्यं प्रेमकलहे, वृ०१ उ० न्द्रियादिविषये, जी०१ प्रति० । लब्धिनलाभभोगो३ प्रक० । ध० । पं० भा० । नि० चू० । श्राचा० ।
पभोगवीयभेदात् पञ्चधा । सूत्र०१ श्रु०१२ अ० । योलडह-लडभ-त्रि० । सलावण्ये, औ० । जं० । मनोने, प्रश्न ग्यतायाम् , अनु० । पा० । ध०र० । " आहारे उवओगे, ४ाथ द्वार । ललिते, ज.२ वक्षः। " लडह मडह जा
लद्धीए वा हविजऽवत्थाणं" ( ७१६ ) आधारोपयोगल
ब्धिविषयमवधेरवस्थानम् । अवधिज्ञानस्यावस्थाने, विशे० । गुए।" उपा०२०। रम्य, विदग्धे, इत्यन्ये । दे० ना०७ वग १७ गाथा।
(अभ्यन्तरलन्धिलक्षणम् ‘ोहि ' शब्दे ३ भागे १४५ पृष्ठे लडहक्खमिअ-देशी-विघटिते, दे० ना०७ वर्ग २० गाथा।
गतम् । ) गुणप्रत्ययो हि सामर्थ्य विशेषो लब्धिरिति प्रसि
द्धिः। श्रा०म०१० लढ-स्मृ-धा० । प्राध्याने, “स्मरेझर-झर-भर-भल-लढ
अथ लब्धिऋद्धीवर्णयितुमाहविम्हर-सुमर-पयर-पम्हुहाः "॥८।४।७४ ॥ इति स्मरे लढादेशः । लढइ । स्मरति । प्रा०४ पाद ।
आमोसहि' विप्पोसहि',खेलोसहि जलश्रोसही चेव । लढिय-स्मृत-त्रि० । चिन्तिते, "भरिअं लढिरं सुमरिअं" सब्बोसहि संभिन्ने', ओहि रिउ विउलमइलद्धी १५०६। पाइ० ना०१६४ गाथा।।
चारणे आसीविस के चलिये गणहारिणो ये पुन्वधरा"। लएह-श्ल क्ष्ण -त्रि० । "क-ग-ट-दु-त-द-प-श-प-स-*
अरहंत चक्कवट्टी", बलदेवा" वासुदेवा य ।१५०७। क- पामूर्ध्व लुक" ||८ । २१७७ ।। इति श्लक्ष्णशब्दस्य शकारस्य लोपः। लगई। प्रा०। घुरिटतमढवत् मसृणे, राधा
लब्धिशब्दस्य प्रत्येकमभिसम्बन्धात् श्रामीषधिलब्धिः, जी। प्रज्ञा । श्रा०म०। औ० भ० । स०।०।
विप्रडौषधिलब्धिः, खेलौषधिलब्धिः, जल्लोषधिलब्धिः, सलतिया-लत्तिका-स्त्री० । काशिकायाम् , अाचा० २ श्रु०२ वौषधिलब्धिः, संभिन्नति-सूचकत्वात्सूत्रस्य संभिन्नश्रोचू०४ अ०। पाणिप्रहारे, स्था०२ ठा०३ उ० । श्रातोद्य- तोलब्धिः, अवधिलब्धिः,ऋजुमतिलब्धिः,विपुलमतिलब्धिः, भदे, श्रा० चू० १०।
चारणलब्धिः, श्राशीविषलब्धिः, केवलिलब्धिः, गणधरललत्तियासद्द-लत्तिकाशब्द-पुं० । पाणिप्रहारशब्दे, स्था० २ ब्धिः, पूर्वधरलब्धिः, अहल्लब्धिः, चक्रवर्तिलब्धिः, बलदेव
लब्धिः, वासुदेवलब्धिः । ठा०३उ०। लद्ध-लब्ध-त्रि० । प्राप्ते, उत्त० २ अ० । प्राचा० । ज्ञा० ।।
(१)-श्राम षधिलब्धिव्याख्या' आमोसहि' शब्दे
द्वितीयभागे २९२ पृष्ठे गता।) (२)-(विप्रौषधिलब्धि' वि. सूत्र० । दश० । द्रव्या० । संथा० । प्रश्न । भवान्तरोपा
प्पासहि' शब्दे व्याख्यास्यामि ।) (३)-(खेलौषधिलब्धिः र्जिते, शा०२७०२ वर्ग १ अ० । स्था० । पातु। विपा०।
'खलोहि' शब्दे तृतीयभागे ७७२ पृष्ठे विस्तरतो ध्याख्यानि०। अवाप्त, औ०।।
ता।) (४)-( जलौषधिलब्धिः 'जल्लोसहि' शब्दे चतुर्थभागे लद्धद-लब्धार्थ-त्रि० । लब्धोऽर्थो गुर्वादिभिः सकाशादिति
१४२६ पृष्ठे प्रतिपादिता।) (५)-सर्वौषधिलब्धि 'सब्बोगम्यते येन स लब्धार्थः । दर्श०३ तत्त्व । श्रवणतो गृही- सहि' शब्दे व्याख्यास्यामि ।) (६)-(संभिन्नोतोलब्धि 'सं. तार्थे, उपा० ७ १० सूत्र० । अर्थश्रवणात् (भ०२ श०५ | भिन्नसोय'शब्दे व्याख्यास्यामि ।)(७)-(अवधिलब्धिः 'मोहि' उ० । रा०) स्वतः (भ०११श०११उ०) ज्ञाततत्त्वे,सूत्र० २ श्रु० | शब्द तृतीयभागे१३७पृष्ठे विस्तरतःप्रतिपादिता)(E)-(जु७०।“बहुपुक्खला लट्ठा" लब्धः-प्राप्तः पुण्डरिकिणी-| मतिलब्धिः 'उज्जुमह' शब्दे द्वितीयभागे ७३६ पृष्ठे गता।) शब्दान्वर्थतया अर्थों यया सा लब्धार्था । स्वबुद्धयाऽवगता- (६)-( विपुलमतित्वलधि - विउलमइ' शब्दे दर्शयिष्यायाम् , कल्प०१ अधि०४क्षण ।
मि ।) (अत्र बहुविशेषः ‘मणपज्जवणाण' शब्दे पञ्चमभागे लब्धास्थ-त्रि०। प्रास्थानमास्था-प्रतिष्टा सा लब्धा येन स ८७ पृष्ठे द्रष्टव्यः ।) (१०)-(चारणलब्धयो बहुविधा इति लब्धार्थः । आस्थायुक्त, सूत्र०२७०१०।
'चारण' शब्दे तृतीयभागे ११७३ पृष्ठे उक्तम् ।) (११) लद्धाणुमाण-लब्धानुमान-त्रि० । लब्धमनुमान-पराभिप्रा.
(श्रासीविषलब्धिः 'श्रासीविस' शब्दे द्वितीयभागे ४८७ पृष्ठे यपरिक्षानं येन स लब्धानुमानः । पराभिप्रायझे,सूत्र. १ श्र०
विस्तरतो व्याख्याता ।) (१२)-( केवलित्वलब्धिः प्रसिद्धा, १३ अ०।
सा च 'केवलणाण' शब्दे तृतीयभागे ६४२ पृष्ठे विस्तरतो लद्धावलद्धवित्ति-लब्धापलब्धवृत्ति-त्रि० । सन्मानादिना ल
दर्शिता।) (१३)-(गणधरत्वलब्धिः 'गणहर' शब्दे तृतीयधैः न्यक्कारपूर्वकतया चोपलब्धैः भक्लादिभिर्निर्वाहे, स्था०
भागे ८१५ पृष्ठे उक्ना ।) (१४)-(पूर्वधरत्वलब्धिः 'पुब्वहर'
शब्दे पञ्चमभागे १०६४पृष्ठ गता।) (१५)-(अहल्लब्धिः 'अरह' ठा०
शब्दे ''अरहंत' शब्दे च प्रथमभागे ७५५ पृष्ठे उका।) (१६) लद्धि-लब्धि-स्त्री० । श्रात्मनो ज्ञानादिगुणानां तत्तत्कर्म
(चक्रवर्तिलब्धिलक्षणं 'बल' शब्दे पञ्चमभागे १२८७ पृष्ठे क्षयादितो लाभे, भ० ८ श० २ उ० । गुणप्रत्यये सामर्थ्यवि-| गतम् । ) (१७)-(बलदेवत्वलब्धिः 'बलदेव' शब्दे पञ्चमभागे शेष, श्रा० म०१ अ०। अष्टाविंशतिसिद्धिषु, प्रव० २७० १२८८ पृष्ठ गता।) (१८)-(वासुदेवत्वलब्धिः 'बल' शब्दे द्वार । श्रात्मनः शुभभावावरणक्षयोपशमे, विशे० ।। पञ्चमभागे १२८७ पृष्ठे उक्ला ।) अन्ये वाहु.-विड-उच्चारः केवलशानादिलब्धिनिमित्तत्वाल्लब्धिः। अहिंसायाम् , प्रश्न०] प्रेति-प्रश्रवणम् । खेलः-श्लेष्मा, जल्लो मल्लः, औषधिशब्देन १ संव. द्वार । वस्त्वादीनां प्राप्ती, प्रव० ४ द्वार। श्रोत्रे- | समासकरणादिकं तथैव, सुगन्धाश्चैते विडादयस्तम्लब्धिम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org