________________
लक्ज
मनःशिला वज्रलेपतुवारकापट्टा सटा उचारादिविकये. लान्नामनःशिलानीली धातकी दगादिना । विक्रयः पायसदनं लाक्षायाणिज्यमुच्यते ॥ १०२ अधि०
प्रब० । पञ्चा० । ध० २० | श्राव० भ० लक्खा - लाचा स्त्री० । जती भ० ८ लक्खारस- - लाक्षारस - पुं० । यावके,
--
= श्र० ।
1
लक्वारुणित- लाचारुगित पि० लाचारखिने फ्यामणि पल्लवि पाइ० ना० २६८ गाथा । लक्खी लक्ष्मी श्री पदावभवनपाताने कायाभ्यन्तरभूतायां स्वनामख्यातायां देव्याम्, स्था० २ ठा० ३ ३० । श्रा० क० लगंड --लगण्ड - न० | वक्रकाष्ठ, सूत्र० २ ० २ श्र० । लगडसाई - लगएडशायिन पुं० [लग फिल लगनेव पृष्ठस्य बालगनेने
तमस्तक
।
त्यर्थः यः शेते तथाऽभिग्रहान्स लगण्डशायी। लगण्डं वक्रकाष्ठं तद्वत् शेरते लगण्डशायिनः । सूत्र० २ ० २ श्र० मस्तकाकार पृष्ठप्रदेशनेवास्पृष्टभूभाग अभिप्रति के साधौ, ध० ३ अधि० | प्रब० । पञ्चा० । स्था० । लगंड सागिया लगण्डशायिका श्री लगाई किल दुःस स्थितं काष्ठं नद्वत् कुब्जतया मस्तकपाणिकानां विलगंनेन पृष्ठस्य चालगनेन या शेते सा लगण्डशायिका । भूम्यलग्नपृष्ठायां साध्व्याम् बृ०५ उ० ।
"
लगिय लगित त्रि० संघटित आ०४०
नियोजित,
9
(260) श्रभिवानगजेन्द्रः ।
श्रा० । उपा० ।
० ६ ३० । श्रन्त० १ ० ३ वर्ग
Jain Education International
66
ज्ञा० १ श्रु० ८ श्र० ।
लग्ग --लग धा० । सङ्गे, “शकादीनां द्वित्वम् " ॥ ८|४|२ ३० ॥ इति अन्त्यगकारस्य द्वित्वम् । लग्गइ । लगति । प्राप्नोति । प्रा० ० १ ३०२ प्रक० ।
3
लग्न - न० | " अधोम-न-याम्, " ॥ ८ । २ । ७८ ॥ इति लग्नशब्दघटकनकारस्य लोपे । लग्गो । भावे क्तः प्रत्ययः । विलगने, प्रा० । मेषादिराशीनामुदये पुं० । इ० प० । सुत्रः । चिट्टे, दे० ना० ७ वर्ग १७ गाथा | सम्बद्धे, त्रि० । ज्ञा १०८ श्र० । "घडि लग्गं संसत्ते" पाइन्ना०२०१ गाथा । लग्गण -- लग्नक--पुं० । प्रतिभुवि, "लग्गणथ्रो पडिओ "
पाइ० ना० २१२ गाथा ।
लघिमा लघिमन् पुं० तूलपिण्डपुत्वमाप्ती ०२६
"
द्वा० । सूत्र० ।
लय-देशी मे दे० ना० ७ वर्ग १७ गाथा लच्छिघर - लक्ष्मीगृह--न० । मिथिलायां नगर्य्या स्वनामख्याते चैत्ये, स्था० ७ ठा० । उत्त० आ० म० । श्रा० क० । श्र० चू० ।
लच्छिमइ - लक्ष्मीमति स्त्री० । जम्बूद्वीपे भरत क्षेत्रे षष्ठवासुदेवस्य पुरुषकस्य मातरि ०१ प्रतिस०चिरकाखायां दिक्कुमारीमहत्तरिकायाम् आ० म० १ ० | द्वी० | या० क० ति० । श्राः चूर | जं० । स्था० ।
ランな
लज्जा
जम्बूद्वीप भरतक्षेत्रे वर्तमानावसयां महाशिवस्य भाव
याम. म० ।
लच्छी लक्ष्मी श्रीपाटी ८२१७॥ ि इकारादेशः प्रा० कपनामख्यातार्या भवनप्रतिनिकावाभ्यन्तरभूतायां देव्याम्. स्था० २०४३०० हरिनापुरनगरे पद्मोत्तरस्य राज्ञाभार्यायां ज्वालायाः सपल्याम् ती० २० कल्प। श्रीवासुपूज्यजिनेन्द्रपुत्र मज्जवनृपतेर्भार्यायाम् ती० ३४ कल्प । सौधर्मकसं लक्ष्मीमाया १३वर्ग ४ ० । (साच पूर्वभवे पावन्तिके प्रव्रज्य सौध में कल्पे उपपय महाविदेहे सरस्वतीनि नियालिकानां चतुर्थस्य प पय सूचितम्) चतुखप् कल्प० । श्रियाम् कमला सिरीय लच्छी " पाइ० ना० ६६ गाथा । लच्छीकूड - लक्ष्मीकूट- पुं० । शिखरिवर्षधरपवते षष्ठे कुटे,
66
जं० ४ वृक्ष० । स्था० ।
लखीपूर- लक्ष्मीपुर- पुं० खनामच्या भारतवर्षीय पुरे
"
•
"
66
'पुरे लक्ष्मीपुरे नाम्ना, दत्तस्य श्रेष्ठिनः प्रिया । श्राराधयदमक्कार्थः पुत्रार्थ नागदेवतम् ॥ १ ॥ " ० ० ४ श्र० । लच्छीविजय लक्ष्मीविजय पुं० दुगडको त्तनामप्रथस्य कर्तरि खनामख्याते श्राचार्य, जै० इ० । लजरा-लखनन लायाम् ०१०१ प्रक० लज्जज्जि लज्जनीय त्रि० लखने यस्मादसी लज्जनीयः । लज्जाहेती, झा० १० ८ ० ।
9
लज्जमाण -- लज्जमान त्रि० । लजां कुर्वाणे, 'लज्जमाण पुढो पास. श्रणगारा मो' त्ति । लज्जमानाः स्वकीयं प्रवज्याभानं कुर्यागाः पदि वा सावधानुष्ठानेन माना ल जां कुर्वाणाः पृथग्विभक्ताः शाक्योलूककणभुक्कपिलादिशि
"
व्याः । आचा० १ ० १ ० ३ उ० । लज्जमंजम लज्जायम पुं० ला प्रतीता धादिविमलात्मक ताभ्यां समभावमुपगता इति स एव लज्जासंयमः । संयते, उत्त० २ ० । लज्जसंजय - लज्जासंयत- पुं० । लज्जायां सम्यक् यतते यत्नं कुरुते इति लज्जा संयतः । लज्जया सम्-सम्यग् यतते - कृत्यं प्रत्यातो भवतीति लज्जासंयतः, पचादिदर्शनाद लज्जायति साधी, उत्त० २ ० ।
For Private & Personal Use Only
3
लज्जा-लज्जा स्त्री० प्रीडायाम् ०१ अधि० । अनुचिता नुष्ठान संवरणात्मिकायां हियाम् उत्त० ५ श्र० । स्था० । मनोवाक्कायसंयमे, रा० । लज्जा - संयमः । दश० ६ श्र० २ उ० । अपवादभये, दश० १ ० १ ० । लज्जा द्विविधालौकिकी लोकोत्तरा च तत्र लौकिकी- स्तुपासुभटादेः श्वशुर संग्रामविषया । लोकोत्तरा-सप्तदशप्रकारः संयमः । तदुक्तम्- " लज्जा दया संजमा बंभचेरं" इत्यादि । लज्जमानाः संयमानुष्ठानपराः । यदि या पृथिवीकासमारम्भ पादसंयमानुष्ठानाल्लज्जमानाः पृथगिति प्रत्यक्षज्ञानिनः परोक्षज्ञानिनश्च श्रतस्तान् लज्जमानान् पश्येत्यनेन शिष्यस्य कुशलानुष्ठानप्रवृत्तिविषयः प्रदर्शितो भवतीति । श्राचा० १ श्रु० १ ० २ उ० ।
www.jainelibrary.org