________________
(५६६) लक्खणवंजण. अभिधानराजेन्द्रः।
लक्खवाणिज निर्दम्भः सदयो दानी, दान्तो दक्षः सदा ऋजुः। स्यादितिथ्या सह सम्बन्धं योजयन्ति-कुर्वन्ति, इदमुक्तं मर्त्ययोनेः समुद्भूतो भविता च पुनस्तथा ॥५॥
भवति-यानि नक्षत्राणि-यासु तिथिषूत्सर्गतो भवन्ति, मायालोभक्षुधाऽऽलस्य-बडाहारादिचेष्टितैः ।
यथा कार्तिक्यां कृत्तिका, तानि तास्वेव यत्र भवन्ति यथोतिर्यग्योनः समुत्पत्ति, ख्यापयत्यात्मनः पुमान् ॥६॥ क्तम्-"जेट्ठो वश्च मूले-ण सावणो तह धणिटाहिं। अहासु सरागः स्वजनद्वेषी, दुर्भगो मूर्खसङ्गकृत् ।
य मग्गसिरो, सेसा नक्खत्तनामिया मासा ॥ १ ॥” इति शास्ति स्वस्य गतायातं, नरो नरकवर्त्मनि ॥७॥
तथा यत्र समतयैव ऋतवः परिणमन्ति, न विषमतया, श्रावों दक्षिणे भागे, दक्षिणः शुभकृन्नृणाम् ।
कार्तिक्या अनन्तरं हेमन्तर्नुः,पौष्या अनन्तरं शिशिर रित्यवामो वामेति निन्द्यः स्या-द्दिगन्यत्वे तु मध्यमः॥८॥ वमवतरन्तीति भावः, यश्च न-नैव, अतीव उष्णं-धर्मों यत्र अरेखं बहुरेखं वा, येषां पाणितलं नृणाम् ।
सोऽत्युष्णः, न-नैवातिशीतः–अतिहिमः, बहूदकं यत्र स ते स्युरल्पायुषो निःस्वा, दुःखिता नात्र संशयः ॥ ६॥ बहूदकः, स च भवति लक्षणतो नक्षत्र इति, नक्षत्रचारलक्षअनामिकान्त्यरेखायाः, कनिष्ठा स्याद्यदाधिका।
णलक्षितत्वान्नक्षत्रसंवत्सर इति, (स्था०) (नक्षत्रसंवत्सरधनवृद्धिस्तदा पुंसां, मातृपक्षो बहुस्तथा ॥१०॥
व्याख्या ' णक्खत्तसंवच्छर' शब्दे चतुर्थभागे १७६२ पृष्ठे (कल्प ) (जीवितरेखाया विचारः 'जीवियरेहा' शब्दे गता।) ( चन्द्रसंवत्सरव्याख्या ' चंदसंवच्छर ' शब्दे चतुर्थभागे १५६५ पृष्ठे गतः।)
तृतीयभागे १०६५ पृष्ठे गता । ) ( ऋतुसंवत्सरव्यख्या यवैरगुष्ठमध्यस्थै-विद्याख्यातिविभूतयः ।
' उउसंवच्छर ' शब्दे द्वितीयभागे ६८६ पृष्ठे गता ।) शुक्लपक्ष तथा जन्म, दक्षिणाङ्गुष्ठगैश्च तैः ॥ १४ ॥ ( श्रादित्यसंवत्सरव्याख्या ' प्राइञ्चसंवच्छर ' शब्दे न स्त्री त्यजति रक्ताक्ष, नार्थः कनकपिङ्गलम् ।
द्वितीयभागे ४ पृष्ठे प्रतिपादिता । ) श्राइच ' गाहादीर्घबाहुं न चैश्वर्य, न मांसोपचितं सुखम् ॥ १५॥ आदित्यतेजसा तप्ताः पृथिव्यादितापेऽप्युपचारात् क्षणाचतुःस्नेहेन सौभाग्य, दन्तस्नेहेन भोजनम् ।
दयस्तता इति मन्तव्यम् । तत्र क्षणो-मुहूर्तः लवःवपुःस्नेहेन सौख्यं स्यात् , पादस्नेहेन वाहनम् ॥१६॥ एकोनपश्चाशदुच्छासप्रमाणो दिवसः-अहोरात्रः ऋतु:उरोविशालो धनधान्यभोगी,
मासद्वयप्रमाणः ' परिणमन्ति ' अतिक्रामन्ति यत्रेति शिरोविशालो नृपपुङ्गवश्च ।
गभ्यते , यश्च पूरयति वायूत्खातरेणुभिः स्थलानि-भूकटीविशालो बहुपुत्रदारो,
मिप्रदेशविशेषान् तमाहुराचार्या लक्षणतः संवत्सरमभिवविशालपादः सततं सुखी स्यात् ॥ १७॥" चितम् 'जाण'त्ति त्वमपि शिष्य ! तं तथैव जानीहीति । इमानि लक्षणानि । व्यञ्जनानि च-मषतिलकादीनि तेषां ये | स्था०५ ठा०३ उ०। गुणास्तैरु(प)पेतम् । कल्प०१ अधि०१क्षण ।
लक्खणा-लक्षणा-स्त्री०। चन्द्रप्रभस्वामिनो मातरि, प्रव०। लक्खणसंवच्छर-लक्षणसंवत्सर-पुं० । प्रमाणसंवत्सर एव ११ द्वार । आव० । ति । स० । द्वारवत्यां कृष्णस्य वासुदेलक्षणानां वक्ष्यमाणस्वरूपाणां प्रधानतया लक्षणसंवत्सरः ।। वस्याग्रमहिष्याम्, स्था०८ ठा०। (सा चाऽरिष्टनेमिस्था० ५ ठा० ३ उ० । प्रमाणसंवत्सरलक्षणेन यथावस्थिते- पार्श्वे दीक्षां गृहीत्वा सिद्धेत्यन्तकृद्दशानां पञ्चमवर्गे चतुनोपेते संवत्सरभेदे, चं०प्र० १० पाहु ।
ध्ययने सूचितम् ।) अन्त० । लक्षणाऽप्यवोचत्-"स्नानादिलक्खणसंवच्छरे पंचविहे पएमत्ते,तं जहा--"समगं नक्ख-| सर्वाङ्गपरिष्क्रियायां, विचक्षणः प्रीतिग्साभिरामः । विश्रासाणि जोग, जोयंति समग उद् परिणमंति । णच्चुण्हं
मपात्रं विधुरे सहायः , कोऽन्यो भवन्नूनमृते प्रियायाः णातिसीतो, बहूदतो होति नक्खत्ते ॥१॥ (स्था०)
॥१॥" कल्प०१ अधि०५ क्षण । अम्याः अवसर्पिण्या:
अतीतायां चतुरशीतितमायां चतुर्विंशतितीर्थकरकाले जआदिच्चतेयतविता, खणलवदिवसा उऊ परिणमंति।
म्बूदाडिमराजपुत्र्याम्.महा०६अ०(गतद्वक्तव्यता महानिशीपूरिति रेणुथलताइँ, तमाहु अभिवड्डितं जाण ॥ ५॥" थस्य षष्ठेऽध्ययन प्रतिपादिता तत एवावमया। ) श्रीषध(मू०४६०४)
विशेष, ती०६ कल्प। तत्र 'नक्षत्र' इति नक्षत्रसंवत्सरः, सच उक्तलक्षणः, केवलं लक्खणावती-लक्षणावती-स्त्री० ! 'लम्बनऊ' इति ख्यात तत्र नक्षत्रमगडलस्य चन्द्रभोगमात्र विवक्षितमिह तु दिनदि-| नगरविशेष. यधपतिः हम्मीर-सुरवाणसमदीनः विक्रनभागादिप्रमाणमिति । तथा चन्द्राभिवर्द्धितावप्युक्तलक्षणा
मादित्यवर्षेषु षष्ट्यधिकत्रयोदशशतेष्वतिक्रान्तेषु चम्पायावेव; किन्तु-तत्र युगावयवतामात्रमिह तु प्रमाणमिति विशे
मेकां प्रतोली भञ्जितवान् । ती० ३४ कल्प । षः, ' उऊ ' इति ऋतुसंवत्सरः, त्रिंशदहोरात्रप्रमाणैाद
लक्खणुएणय-लक्षणोन्नत-त्रि० । महालक्षण, प्रशस्तलक्षण शभिः ऋतुमासैः श्रावणमासकर्ममासपर्यायनिष्पन्नः, षष्ट्यधिकाहोरात्रशतत्रयमान इति (३६०) 'श्राइच्चे' त्ति श्रादित्य
च । तं० । औ०। संवत्सरः, स च त्रिंद्दिनान्यद्रं चेति, एवंविधमासद्वादश
लक्खपाग-लक्षपाक-पुं० । लक्ष्यरूप्यकव्यर्यानपन्न नेलघृताकनिष्पन्नः षदषयधिकाहोरात्रशतत्रयमान इति । (३६६)। दौ, स्था० ६ ठा० । अयमेवानन्तरोक्को नक्षत्रादिसंवत्सरो लक्षणप्रधानतया लक्ष- लक्ख(क्खा)वाणिज-लाक्षावाणिज्य-नालाक्षा-जतुः, अत्राणसंवत्सर इति । तत्र नक्षत्रमाह-'समगं' गाहा, समकं- पिलाक्षाग्रहणमन्येषां सावद्यानां मनःशिलादीनामुपलक्षणम, समतया नक्षत्राणि-कृत्तिकादीनि, योग-कार्तिकीपौर्णमा-| तदाश्रिता वाणिज्या लाक्षावाणिज्यम । लाता धातकीनीली
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org