________________
लक्खण
दाणि देवा भवति
भवपव्वतिया लीखा, तु लक्खणा होंति देवदेहेसु । भवधरfire भये, विडम्बिते मन्नुते वत्तो ॥ ३८ ॥ देवां भवधारणिज सरीरेसु लक्खणा लीणा - अनुपलक्खा, उत्तरबैंकियसरीरे व्यक्ता लक्षणा ।
( ५६५ १
अभिधानराजेन्द्रः ।
।
दागारक- तिरिया भरतिउस्सण्ण-मलक्खणसं-जुया उ बोंदी तु होति नरएसुं नामोदयसव्वतिया, तिरिएसु य होंति तिविहाओ ।। ३६ ।। उस्सएणमेकान्तेनैव अलक्षणयुक्त बोन्दिः सरीरमित्यर्थः तिरिपसु लक्खणमिस्सा य तिविधा सरीरा भवंति, लक्खरामलफ्खएं सच्चासच्चे सामकम्याओ ० ० १३ ७०
अधुना लक्षणमुच्यते, तथा चाऽऽह भाष्यकारःलक्खणमियाणि दारं, चिंधं हेऊ अ कारणं लिङ्गं । लक्खणमिह जीवस्स उ श्रायाणाई इमं तं च ॥ ११ ॥ लक्षणमिदानीं द्वारमवसर प्राप्तम् अस्य च प्रतिपत्यङ्गतया प्रधानत्वात्सामान्यतस्तावत्तत्स्वरूपमेवाह-चिह्न हेतुख कारणं लिङ्गं वचनमिति । तत्र चिम्-उपलक्ष सम पथा-पताका देवकुलस्य हेतुः निमित्त लक्षयम. यथा कुम्भकारनैपुण्यं घटसौन्दर्यस्य कारणम् - उपादान लक्षणम्, यथा मृन्मसृणत्वं घटबलीयस्त्वस्य, लिङ्गं-कार्यलक्षणम्, यथा-धूमोऽग्नेः पर्यायशब्दा वा एत इति । लजगमित्येतल्लक्षणम् लगयतेऽनेन परोक्षं वस्त्विति कृत्वा जीवस्य पुनरादानादि लक्षणमनेकप्रकारमिदम् तदमानमिति माचार्थः ।
"
Jain Education International
दारेआयाणे परिभोगे, जोगुवओगे कसायलेसा । आणापाय इंदिय बंधोदयनिजरा चैव ।। २२३ ॥ चित्तं चेयण सन्ना, विन्नाणं धारणा य बुद्धी अ । ईहामईचिपका जीवस्स उ लक्खा एए ||२२४|| एतत्प्रतिद्वारगाथाद्वयम् अस्य व्याख्या - आदानं परिभोगस्तथा योगोपयोगी कपालेश्याश्च तथा श्रनापानी इन्द्रियाणि वन्धोदयनिय तथा निम, चेतना, संशा, विज्ञानं धारणा च बुदिध तथा ईडामनिचितक जीवस्य तु लक्षणान्येतानि स्यावधारणार्थत्वाजीवस्यैव नाजीवस्य इति प्रतिद्वारगाथाद्वयसमासार्थः ।
"
व्यासार्थस्तु भाष्यादवसेयः तच्चेदं भाष्यम्लक्खिनिनज पचवरोव जेस जो प्रत्थो । तं तम्स लक्खणं खलु, भृमुहाइ व्य अग्गिस्स ॥ १२ ॥ यहां जायते को विवाह प्रत्यक्ष-अक्षिगोचरापत्रः इतगे वा उत्पादिना योऽर्थः अन्यादिस्तम्पलदेव पतियादिवदग्नेरिति स हि श्रष्टयेन प्रत्यक्षो लक्ष्यते, परोश्री धूमेनेति गाथार्थः । दश० ४ ० । श्रन्ययूथिकानां गृ
लक्ष्यणपंजण
9
हयानां या न कथनीयमिति 'अस्थिय थमभागे ४७२ पृष्ठे उक्कम)"फ्ले (२०३) लक्षणं पुरुषधिह्रादि । आव० १ ० । ( तच्च भगवता ऋषभेण बाहुबलिने उपदिष्टमिति लोकेऽपि शास्त्रत्वेन प्रसिद्धम् तच्च 'लक्खणवंजणगुणोववेय' शब्देऽनुपदमेव दर्शयिष्यते । ) लक्ष्यतेऽनेनेति लक्षणम् । दृष्टान्ते, लाक्षणिके, बृ० ३ ० । (लक्षणयुक्तं वस्त्रं धारणीयमिति ' वत्थ' शब्दे वचयते । ) लक्खणंकिय-लक्षणाङ्कित त्रि० । प्रशस्तलक्षणोपेते, जी० ३ प्रति० ।
लक्खणपंडग- लक्षणपण्डक-पुं० लक्षणेन लक्षिते पण्डके, पं० भा० १ कल्प ।
लक्खणपसत्थ-प्रशस्तलक्षण-शुिभ०११०
११ उ० ।
लक्खणवंजणगुणोववेय-लक्षणव्यञ्जनगुणो ( प ) पेत- त्रि० । लक्षणम्- पुरुषलक्षशास्त्राभिहितम् " अखियर्थाः सुखं मांसे " इत्यादि, मानोन्मानादिकं वा, व्यञ्जनं-मषतिलकादि, गुणाः- सौभाग्यादयः अथवा लय जनयोयें गुणास्तेपेतो लक्षयञ्जनगुली (प) पेतः । प्रशस्तलक्षणोपेते स्था०
ठा० ।
तत्र लक्षणानि चक्रितीर्थकृताम् अहोर सुदेवानाम् अष्टोत्तरशतम् अन्येषां तु 237
नि चेमानि - "छत्रं १ तामरसं २ धनू ३ रथवरा दम्भालि२] कृर्मा ६७ यापीय स्वस्तिक तोरखानि १० च सरः ११ पञ्चाननः १२ पादपः १३ ॥ चक्रं १४ शङ्ख १५ गजौ १६ समुद्र १७ कलशौ १८प्रासाद १६ मत्स्यौ २० यवो२१, यूप- २२ स्तूप - २३ कमण्डलू २४ न्यवनिभृत् २५ सचामरो २६ दर्पणम् २७ ॥ १ ॥ उक्षा२८ पताका २६ कमलाभिषेकः ३०, सुदाम २१ की ३२ घनपुण्यभाजाम् ।
"
तथा
"इह भवति सप्तरक्तः, पचतः पञ्चसूक्ष्मदीर्यध । त्रिविपुललघुगम्भीरो, द्वात्रिंशतः स पुमान् ॥ १ ॥ "
तत्र सप्त रक्तानि - "नख - १ चरण-२ हस्त-३ जिड्ढा ४, श्रोष्ठ५ तालु ६ नेत्रान्ताः ७ । पन्नतानि कक्षा १ हृदयं २ प्रीवा ३, नासा ४ नखा ५ मुखं च ६ । पञ्च सूक्ष्माणि - दन्ताः १ त्वक २] केशा ३ अलिपर्वाणि ४ नवा ५ तथा पञ्च दार्याणि नयने १ हृदयम् २ नासिका ३ भुजौ व ४-५ । त्रीणि विस्तीशनि भालम् १२ वदनं च ३ त्रीणि लघुनि - प्रीवा १ जङ्घा २ मेहनं च ३ । त्रीणि गम्भीराणि सत्त्वम् १ स्वरः २ नाभिश्च ३ ।
"मुखमधे शरीरस्य सर्वे या मुखमुच्यते । ततोऽपि नासिका अशा नासिकाया लोवने ॥ १ ॥ यथा नेत्रे तथा शीलं यथा नासा तथार्जवम् । यथा रूपं तथा विनं, यथा शीलं तथा गुणाः ॥ २ ॥ प्रतिहस्त्रेऽतिदीर्घे ऽति-स्थूले याति तथा । अतिऽतिगीर पर सत्वं निगद्यते ॥३॥ सद्धर्मः सुभगो नीरु, सुस्वप्नः सुनयः कविः । सूचपत्यात्मनः श्रीमान् नरः स्वर्गगमागमी ॥ ४ ॥
,
For Private & Personal Use Only
www.jainelibrary.org