________________
(५६४) लक्रवण अभिधानराजेन्द्रः।
लक्रवण यदुक्कं नियुक्तिकृता- अहवा वि भावलक्खण' मित्यादि, | पृष्ठे उक्तम् । ) (विवेकव्याख्या 'विवेग' शब्दे वक्ष्यामि ।) तव्याख्यानार्थमाह-'भावो बेस्यादि'। 'वा' इति प्रथया, (कतिविधो व्युत्सर्ग इति 'विउसग्ग' शब्दे वक्ष्यामि ।) भावतो-भावविषयेऽन्यद् वैशेषिकं-विशेषरूपलक्षणं चतुर्वि
संसारलक्षणम्धं बोद्धव्यम् ॥ २१७७ ॥ २१७८ ॥
"माता भूत्वा दुहिता, भगिनी भार्या च भवति संसारे । तव' सहहण-जाणणा' इत्यादिना नियुक्तिकृता दर्शितं
बजति च सुतः पितृत्वं, भ्रातृत्वं पुनः शत्रुतां चैव ॥१॥" भाष्यकारो व्याख्यातुमाह
इत्येवं संसारस्य चतसृषु गतिषु सर्वावस्थासु संसरणसदहणाइसहावं, जह सामॉइयं जिणो परिकहेइ।
लक्षणस्यानुप्रेक्षा । स्था०४ ठा० १ उ०। तल्लक्खणं चिय तयं, परिणमए गोयमाईणं ॥२१७६।।
शुक्लध्यानस्य पुनः सौत्रलक्षणम्पूर्वमौदयिकादिभावानामुदयोपशमादयो लक्षणमित्येतद् भावलक्षणमुक्तम् । अथवा-त एवौदयिकादयो भाषा जी
सुक्कस्सणं माणस्स चत्तारि लक्खणा पत्मत्ता, तं जहावाऽजीवलक्षकत्वेन भावलक्षणमुक्ताः । इदं च द्विविधमपि | खंती मुत्ती अजवेमद्दवे । (सू०८०३४) भ०२५श०७ उ०। भावलक्षणं सामान्यम् , जीवाऽजीवलक्षणकत्वेन सर्वत्र चिह्न, औ० । शुभकर्मचिढे, नि० चू० १३ उ०। छत्रचाभावात् । श्रद्धानादिकं तु विशेषलक्षणम् । सम्यक्त्वादि- मरादिके, कल्प० १ अधि०१ क्षण । यवमत्स्यपद्मशंखचक्रसामायिकेष्वेव भावात् । तथाहि-जीवादिपदार्थश्रद्धानं स- स्वस्तिकश्रीवत्सादिके, सूत्र०२७०२ अ०। व्य० । विपा० । म्यक्त्वसामायिकस्य लक्षणम् । आदिशब्दात्-'जाणण 'त्ति
जं। नं० स० । नि० । अनु । औ० । जी० । नि० चू० । ज्ञानज्ञा-जीवादिवस्तुपरिच्छित्तिरित्यर्थः । सा च श्रुतसा
सामुद्रिकोक्ने करचरणरेखादिके (कल्प०१ अधि०३क्षण) मायिकस्य लक्षणम् । 'विरइ' त्ति विरमणं-विरतिरशे
स्त्रीपुरुषादीनां शुभाशुभचिह्वे,यथा-"अस्थिवर्थाः सुख मांसे, षसावद्ययोगनिवृत्तिः । सा पुनश्चारित्रसामायिकस्य लक्ष
त्वचि भोगास्त्रियोऽत्तिषु । गतौ याने स्वरे चाक्षा, सर्व सत्त्वे णम्। 'मीसंव' तिमीसा वत्ति । पाठान्तरं च-तत्र मिश्रम्
प्रतिष्ठितम् ॥१॥" इत्यादि । स्था०८ ठा० ३ उ०। उत्त० । विरताविरतम् , मिश्रा वा विरविरतिर्देशविरतिसामायिः |
"लछणपमुहं तु लक्खणं भणिअं" लाञ्छनप्रमुखं तु लकस्य लक्षणम्। ततश्चैतद्यथा श्रद्धानादिस्वभावं श्रद्धानादिच.
क्षणं भणितम् , यथा-"नाभ्यधस्ताद् भवेद् यस्या, लाञ्छनं तुर्लक्षणसंयुक्तं सम्यक्त्वादिसामायिकंजिनः-श्रीमन्महावी
मशकोऽपि वा । कुमोदकसंकाशं, सा प्रशस्ता निगद्यते ॥१॥" रः परिकथयति, तल्लक्षणयुक्नमेव तद् गौतमादिश्रोतृणां प
इत्यादि । निशीथग्रन्थे पुनरित्थमु]-"माणाइगं लक्खणं, रिणमतीति । तदेवमभिहितं लक्षणद्वारम् ॥ २१७६ ॥ विशे०।।
मसाइगं बंजणं,अहवा-जं सरीरेण सह समुप्पन्नं तं लक्खणं, उत्त० । प्रा० चूछ । श्रा० म० । स०। (लक्षणवता सूत्रेण
पच्छा उत्पन्नं वंजणमिति"। प्रव०२५७द्वार । आवानि० चू। भवितव्यमिति 'सुत्त' शब्दे वन्यामि) लक्ष्यते तदन्यव्यपोहेनावधार्यते वस्त्वनेनेति लक्षणम् । स्था०३ ठा०३ उ०। पो
दुविहाय लक्खणा खलु, अभंतर-बाहिरा उदेहीणं । धर्मास्तिकायादिद्रव्याणां गत्यादिके, आव०४ अ० । अनु ।
बहिया सुर-वस्माइ, अंतो सम्भाव सत्ताई ॥ ३४ ॥ आचा। दर्शक । प्रतिविशिष्टस्वरूपे, प्रा० चू०१ अ०।
गाहालक्ष्यते गम्यतेऽनेनेति लक्षणम् । लिङ्गे, विशे० । श्राचा। बत्तीसा अट्ठ सयं, अट्ठ सहस्सं व बहुतराई च । ( आर्तध्यानस्य लक्षणम् ' अट्टरमाण' शब्दे प्रथमभाग
दहेसुं देहीणं, लक्खणॉणि सुभकम्मजणिताणि ॥३।। २३७ पृष्ठे उक्तम् । ) (रौद्रध्यानस्य लक्षणं ' रुद्दज्झाण' पागयमणुयाणं वत्तीसं अट्ठ सयं, बलदेववासुदेवाणं अट्ठ स. शब्देऽस्मिन्नेव भागे गतम्।)
हस्सं, चक्कट्टितित्थंकराणं जं पुडा हत्थपादादिसु लक्खि___ धर्मध्यानस्य सौत्रलक्षणम्
जति तेसिं पमाणं भणिय, जे पुण अन्तो स्वभावसत्तादि धम्मस्स णं झाणस्स चत्तारि लक्खणा पम्मत्ता,तं जहा- तहि सह बहुतरा भवंति; तेय अण्णजम्मकयसुभणामसरीरआणाई णिसग्गरुई सुत्तरुई ओगाढरुई । ( सू० २४७ )।
अंगोवंगकम्मोदयात्रो भवति । स्था० ४ ठा०१ उ०।
लक्खप-बंजणाण इमो विसेसो(श्राझारुचिव्याख्या 'प्राणारुई' शब्दे द्वितीयभागे १२७ पृष्ठे माणुम्माणपमाणा-दि लक्षणं बंजणं तु मसगादी । गता।) (निसर्गरुचिव्याख्या 'णिसग्गरुह' शब्द चतुर्थ- सहज तु लक्वणं वं-जणं तु पच्छा समुप्पमं ॥३६॥ भागे २१३५ पृष्ठे उक्ता । ) (सूत्ररुचिव्याख्याम सुत्ता' शब्दे | जलदोण-अभार-समूहाई समुस्सितो व जो णव तु । वक्ष्यामि ।) (अवगाढरुचिविवरणम् ' श्रोगाढरुइ' शब्दे |
माणुम्माणपमाणं, तिविहं खलु लक्खणं एयं ॥ ३७ ॥ तृतीयभागे ७६ पृष्ठे उक्तम् ।)
माणादियं लक्खगं, मसादिकं वंजणं । अहवा-जं मर्गशुक्लध्यानस्य सौत्रलक्षणम्
रेण सह उप्पएणं तं लक्खणं, पच्छा समुष्पगणं बंजण, सुक्कस्स णं झाणस्स चत्तारि लक्खणा पामत्ता,तं जहा-1
माणुम्माणपमाणस्स य इमं वक्खाणं, जलम्स दोग छहती अव्वहे असम्मोहे विधेगे विउस्सग्गे । (मू० २४७)।। माणजुत्तो पुरिसो, तुलारीवितं अद्धभारं तुले माणा उम्मास्था० ४ ठा०१ उ०।
गजुत्तो पुरिसो भवति । पुंवारसंगुलपमाणई समूहाई णवस(अव्यथाथैः 'अव्वह' शब्दे प्रथमभागे ८१७ पृष्ठे गतः।)। मुस्सितो पमाणवं पुरिसो; एवमादितिविधलक्खणण आदि(असम्मोहविवरणम ' सम्मोह' शब्द प्रथमभागे ८२५ | स्सति तुम रायादि भविस्मसि ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org